स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
ब्रह्मकुण्डस्य ईशाने स्थितं पापप्रणाशनम् ॥
चतुर्वक्त्रं महादेवं संस्थितं तीर्थरक्षणे ॥ १ ॥
तत्र स्नात्वा महाकुण्डे यस्तं पूजयते नरः ॥
पंचोपचारविधिना भक्तियुक्तो यतेन्द्रियः ॥ २ ॥
कुलानि यान्यतीतानि भविष्याणि च यानि वै ॥
तारयेत्स नरो देवि नात्र कार्या विचारणा ॥ ३ ॥
न चात्र संभवस्तस्य विनाशो नैव जायते ॥
विमानैश्चरते नित्यं दिवाकरसमप्रभैः ॥ ४ ॥
स्त्रीसहस्रैर्वृतो नित्यं क्रीडते देवव द्दिवि ॥ ५ ॥
एतल्लिंगं महादेवि चतुर्वक्त्रं महाप्रभम् ॥
दृष्ट्वापि तद्विमुच्येत सर्वपापैस्तु मानवः ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ ॥ छ ॥ ॥