स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७६

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
शृणुष्व मैत्रावरुणे पुराकल्पे रथंतरे ।।
इतिहास इहासीद्यः पीठे विरजसंज्ञिते ।। १ ।।
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ।।
नानाभंगि गवाक्षाढ्ये रत्नसानाविवायते ।। २ ।।
कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये ।।
प्रोत्तंभनं स्तंभ इव दत्तो विश्वकृता स्वयम् ।। ३ ।।
मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः ।।
सन्निवारयतीवेत्थमघौघान्विशतो मुने ।। ४ ।।
देदीप्यमान सौवर्ण कलशेन विराजिते ।।
पार्वणेन शशांकेन खेदादिव समाश्रिते ।। ५ ।।
तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम् ।।
प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम् ।। ६ ।।
उड्डीयमानं परितः पक्षवातेरितस्ततः ।।
रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने ।। ७ ।।
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ।।
त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत् ।। ८ ।।
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ।।
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते ।। ९ ।।
मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ।।
नेत्रांत निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत् ।।4.2.76.१०।।
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ।।
नोड्डीयवांछितं यातः पश्यंतौ कौतुकं खगौ ।। ११ ।।
तत्र भक्तजनाकीर्णं प्रासादं परितो मुने ।।
तंडुलादि चरंतौ तौ कुर्वाते च प्रदक्षिणम् ।। १२ ।।
देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् ।।
तृषार्तौ धयतो विप्र स्नातौ जातु चिदंडजौ ।। १३ ।।
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ।।
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः ।। १४ ।।
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ ।।
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ ।। १५ ।।
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः ।।
अवतीर्यांबरादाशु प्रविष्टोन्यशिवालये ।। १६ ।।
ततो विलोकयामास तदागमविनिर्गमौ ।।
केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ ।। १७ ।।
केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् ।।
कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः ।। १८ ।।
मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् ।।
एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिंतयन् ।। १९ ।।
अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः ।।
दुर्बलोप्याकलयितुं सहसारिर्न शक्यते ।।4.2.76.२० ।।
करिणां तु सहस्रेण वराश्वानां न लक्षतः ।।
तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत् ।। २१ ।।
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ।।
स्वतंत्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम् ।। २२ ।।
इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः ।।
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणम् ।। २३ ।।
अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् ।।
महाबलं दुर्गबला प्राह पारावतं पतिम् ।। २४ ।। ।।
कलरव्युवाच ।। ।।
प्रिय पारावत प्राज्ञ सर्वकामि सुखारव ।।
तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः ।। २५ ।।
सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः ।।
पारावतीमुवाचेदं का चिंतेति तव प्रिये ।। २६ ।।
।। पारावत उवाच ।। ।।
कति नाम न संतीह सुभगे व्योमचारिणः ।।
कति देवालयेष्वेषु खगा नोपविशंति हि ।। २७ ।।
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ।।
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये ।। २८ ।।
रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे ।।
अस्य श्येनवराकस्य गणनापि न मे हृदि ।। २९ ।।
इत्थं पारावतवचः श्रुत्वा पारावती ततः ।।
मौनमालंब्य संतस्थे पत्युः पादार्पितेक्षणा ।। 4.2.76.३० ।।
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया ।।
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा ।। ३१ ।।
अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती ।।
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम् ।। ३२ ।।
अथ मंडलगत्या स प्रासादं परितो भ्रमन् ।।
निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः ।। ३३ ।।
गतेऽथ नभसि श्येने पुनः पारावतांगना ।।
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः ।। ३४ ।।
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् ।।
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः ।। ३५ ।।
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ।।
अयं न ता गतीर्वेत्ति या वेदाहं नभोंगणे ।। ३६ ।।
प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः ।।।
स्रंसनी मंडलवती गतयोष्टावुदाहृताः ।। ३७ ।।
यथैतास्विह कौशल्यं मयि पारावति प्रिये ।।
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे ।। ३८ ।।
सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये ।।
इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती ।। ३९ ।।
अपरेद्युरपि श्येनस्तत्र भारशिलातले ।।
कियदंतरमासाद्योपविष्टोऽतिप्रहृष्टवत् ।।4.2.76.४०।।
आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च ।।
पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः ।।४१।।
प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् ।।
असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत् ।। ४२ ।।
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ।।
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः ।। ४३ ।।
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ।।
तयोरभिमुखं तत्र स्थितो याम द्वयावधि ।।४४।।
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्।।
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमी।। ।।४५।।
नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत् ।।
पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय ।।४६।।
प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा ।।
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्।। ४७ ।।
सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् ।।
स पंगुर्नाशमाप्नोति कूलस्थित इव द्रुमः ।। ४८ ।।
प्रियोदितं निशम्येति स भवित्री दशार्दितः ।।
सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः ।। ४९ ।।
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि ।।
तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः ।। 4.2.76.५० ।।
अस्ताचलस्य शिखरं याते भानौ गते खगे ।।
कुलायाद्बाह्यमागत्योवाच पारावती पतिम् ।। ५१ ।।
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः ।।
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते ।। ५२ ।।
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ।।
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम् ।। ।। ५३ ।।
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि ।।
तदा सर्वं हरिश्चंद्रभूपेनेवेह लभ्यते ।। ५४ ।।
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ।।
धमार्थकाममोक्षाणामयमात्मार्जकः परः ।। ५५ ।।
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये ।।
सोपि क्षेमः सुमतिना यशसा सह वांछ्यते ।। ५६ ।।
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् ।।
तद्यशः प्राप्यते पुंभिर्नीतिमार्गप्रवर्तने ।। ५७ ।।
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज ।।
न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि ।। ५८ ।।
इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया ।।
न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः ।। ५९ ।।
अथोषसि समागत्य श्येनेन बलिना तदा ।।
तन्निर्गमाध्वा संरुद्धः किंचिद्भक्ष्यवता मुने ।। 4.2.76.६० ।।
दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः ।।
पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम् ।। ६१ ।।
किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा ।।
क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्।। ६२ ।।
द्वौ भवंतावहं चैकश्चलौ जयपराजयौ !।
स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा ।। ६३ ।।
पुरुपार्थं समालंब्य ये यतंते महाधियः ।।
विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः ।। ६४ ।।
इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः ।।
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः ।। ६५ ।।
क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः ।।
चरणेन दृढेनाशु चंच्वा सापि धृता खगी।। ६६ ।।
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ।।
चिंतयद्भक्षणस्थानमन्यपक्षिविवर्जितम् ।। ६७ ।।
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ।।
वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः ।। ६८ ।।
अतोऽवस्थामिमां प्राप्तः किं कुर्यामबलायतः ।।
अधुनापि वचश्चैकं करोषि यदि मे प्रिय ।। ६५ ।।
तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् ।।
ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि ।। 4.2.76.७० ।।
यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः ।।
तावदात्मविमुक्त्यैवमरेः पादं दृढं दश ।।।७१।।।
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ।।
सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु ।। ७२ ।।
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात्।।
पादांगुलि श्लथत्वेन सोपि पारावतोऽपतत्।। ७३ ।।
विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः ।।
क्व चंचुपुटस्तस्य क्व च तत्पादपीडनम् ।।७४।।
क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् ।।
दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत् ।। ।। ७५ ।।
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ।।
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः ।। ७६ ।।
अथ तौ कालयोगेन विपन्नौ सरयूतटे ।।
मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत् ।। ७७ ।।
मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम् ।।
मंदारदामतनयो नाम्ना परिमलालयः ।। ७८ ।।
अनेकविद्यानिलयः कलाकौशलभाजनम्।।
कौमारं वय आसाद्य शिवभक्तिपरोभवत् ।। ७९ ।।
नियमं चातिजग्राह विजितेंद्रियमानसः ।।
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्।। 4.2.76.८० ।।
परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् ।।
हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः ।। ८१ ।।
अपरं चापि नियमं स शुचिष्मान्समाददे ।।
गतजन्मांतराभ्यासात्त्रिलोचनसमाश्रयात् ।। ८२ ।।
समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् ।।
समस्तकामजनकं परानंदैककारणम् ।। ।। ८३ ।।
यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः ।।
तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि ।।८४।।
इत्थं मांदारदामिः स नित्यं परिमलालयः ।।
काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान् ।। ८५ ।।
पारावत्यपि सा जाता रत्नदीपस्य मंदिरे ।।
नागराजस्य पाताले नाम्ना रत्नावलीति च ।। ८६ ।।
समस्तनागकन्यानां रूपशीलकलागुणैः ।।
एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा ।। ८७ ।।
तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती ।।
कलावती तथान्या च नित्यं तदनुगे उभे ।। ८८।।
स्वदेहादनपायिन्यौ छायाकांती यथा तया ।।
ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव ।। ८९ ।।
सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना ।।
शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत् ।। 4.2.76.९० ।।
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ।।
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा ।। ।। ९१ ।।
एवं नागकुमारी सा सखीद्वयसमन्विता ।।
त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत् ।। ९२ ।।
दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः ।।
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम् ।। ९३ ।।
तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम् ।।
रासमंडलभेदेन लास्यं तिस्रोपि कुर्वते ।। ९४ ।।
वीणावेणुमृदंगांश्च लयतालविचक्षणाः ।।
वादयंति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ ।।९५।।
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ।।
विचित्रगंधमालाभिः संमार्जनविलेपनैः ।। ९६ ।।
एकदा माधवे मासि तृतीयायामुपोषिताः ।।
रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः ।। ९७ ।।
प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे ।।
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमंडपे ।। ९८ ।।
सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः ।।
शुद्धकर्पूरगौरांगो जटामुकुटमंडलः ।। ९९ ।।
तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ।।
वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान् ।।।4.2.76.१००।।
तस्मादेव विनिष्क्रम्य लिंगात्पन्नगमेखलात् ।।
उवाच च ततो बाला विभुरुत्तिष्ठतेति सः ।। १ ।।
उत्थाय ता विनिर्मार्ज्य लोचने श्रुतिसंगते ।।
अंगमोटनवत्यश्च जृंभाभिः क्वणिताननाः ।। २ ।।
यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ।।
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः ।।३।।
ववंदुरथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ।।
तुष्ट्वुश्च प्रहृष्टास्याः सन्नकंठ्योतिगद्गदम्।। ।। ४ ।।
जयशंभो जयेशान जय सर्वग सर्वद ।।
जय त्रिपुरसंहर्तर्जयांधकनिषूदन ।। ५ ।।
जय जालंधरहर जय कंदर्पदर्पहृत् ।।
जय त्रैलोक्यजनक जय त्रैलोक्यवर्धन ।। ६ ।।
जय त्रैलोक्यनिलय जय त्रैलोक्यवंदित ।।
जय भक्तजनाधीन जय प्रमथनायक ।। ७ ।।
जय त्रिपथगापाथः प्रक्षालितजटातट ।।
जय चंद्रकलाज्योतिर्विद्योतितजगत्त्रय ।। ८ ।।
जय सर्पफणारत्न प्रभाभासितविग्रह ।।
जयाद्रिराजतनया तपःक्रीतार्धदेहक ।। ९ ।।
जय श्मशाननिलय जय वाराणसीप्रिय ।।
जयानंदवनाध्यासि प्राणिनिर्वाणदायक ।। 4.2.76.११० ।।
जय विश्वपते शर्व शर्वरीपरिवर्जित ।।
जय नृत्यप्रियेशोग्र जय गीतविशारद ।। ११ ।।
जय प्रणवसद्वास जय धाम महानिधे ।।
जय शूलिन्विरूपाक्ष जय प्रणतसर्वद ।। १२ ।।
विधिः सर्वविधिज्ञोपि न त्वां स्तोतुं विचक्षणः ।।
वाचो वाचस्पतेर्नाथ त्वत्स्तुतौ परिकुंठिताः ।। १३ ।।
विदंति वेदाः सर्वज्ञ न त्वां नाथ यथार्थतः ।।
मनतीह मनो न त्वामनंतं चादिवर्जितम् ।। १४ ।।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।।
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोस्तु ते ।। १५ ।।
इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ।।
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः ।। १६।।
सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ।।
पतिर्विद्याधरवरो भवतीनां भविष्यति ।। १७ ।।
चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ।।
ततो निर्वेदमापन्नाः काशीसिद्धिमवाप्स्यथ ।। ।। १८ ।।
यूयं तिस्रोपि मे भक्ताः स च विद्याधरो युवा ।।
चत्वारोप्येत एवात्र प्रतिमोक्षमवाप्स्यथ ।। १९ ।।
जन्मांतरेपि मे सेवा भवतीभिश्च तेन च ।।
विहिता तेन वो जन्म निर्मलं भक्तिभावितम् ।। 4.2.76.१२० ।।
एतच्च भवती स्तोत्रं यः पठिष्यति मे पुरः ।।
तस्य कामं प्रदास्यामि भवतीनामिव स्फुटम् ।। २१ ।।
त्यजेत्क्षपाकृतं पापं शुचिः प्रातः पठन्नरः ।।
दिवाकृतमलं हंति सायं पठनतः स्फुटम् ।।२२।।
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ।।
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः ।। ।। २३ ।।
नागकन्या ऊचुः ।। ।।
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ।।
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता ।। २४ ।।
भवप्राग्भव वृत्तांतं तस्यापि सुकृतात्मनः ।।
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे ।।२५।।
इति श्रुत्वा प्रणयतो बालोदीरितमीशिता ।।
प्रोवाच तासां तस्यापि भवांतरविचेष्टितम् ।। ।। २६ ।।
।। ईश्वर उवाव ।। ।।
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ।।
प्राग्भवे भवतीनां च तस्यापि कथयाम्यहम् ।। ९७ ।।
एषा रत्नावली पूर्वमासीत्पारावती खगी ।।
स च विद्याधरवरः पतिरस्याः खगोभवत् ।। २८ ।।
प्रासादेत्र ममैताभ्यामुषितं सुचिरं सुखम्।।
रजःप्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः ।। २९ ।।
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः ।।
व्योम्ना संचरमाणाभ्यां संचरद्भ्यां ममाजिरे ।। 4.2.76.१३० ।।
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ।।
आभ्यां कलरवाभ्यां च कृतः कलरवो मुदे ।। ३१ ।।
एताभ्यां स्थिरचेतोभ्यां मुदिताभ्यामतीव हि ।।
दृष्टानि कौतुकान्यत्र मम भक्तैः कृतानि वै ।।३२।।
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ।।
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम् ।। ३३ ।।
तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ।।
मृतं पुर्यामयोध्यायां काशीप्राप्तिकृति ध्रुवम् ।। ३४ ।।
अयोध्यानिधनादेषा रत्नदीपसुताभवत् ।।
पतिः पारावतोऽस्याः स जातो विद्याधरांगजः ।।३५।।
एषा प्रभावती नागी नागराजस्य पद्मिनः ।।
इह जन्मनि कन्यासीत्पूर्वं जन्म ब्रवीमि वः ।।३६।।
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ।।
एतस्या अपि वृत्तांतं निशामयत वच्म्यहम्।। ३७ ।।
भवांतरे तृतीयेऽतः कन्ये चारायणस्य ह ।।
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम् ।।३८।।
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन ते ।।
आमुष्यायण पुत्राय दत्ते नारायणाय हि ।।३९।।
अप्राप्तयौवनः सोथ समिदाहरणाय वै ।।
गतो विधिवशाद्दष्टो दंदशूकेन कानने ।।4.2.76.१४०।।
भवानीगौतमी नाम्न्यो ते तु चारायणांगजे ।।
वैधव्य दुःखमापन्ने दैन्यग्रस्ते बभूवतुः ।। ४१ ।।
अतएव प्रयत्नेन परिणेता विवर्जयेत् ।।
देवतासरिदाह्वानां कन्या पाणिग्रहे सुधीः ।। ४२ ।।
अथर्षेः कस्यचिद्दैवादाश्रमे परमाद्भुते ।।
रंभाफलान्यदत्तानि मोहाज्जगृहतुस्तदा ।।४३।।
कृत्वा मासोपवासादि व्रतानि ब्राह्मणांगजे ।।
अवाप्य निधनं कालाच्छाखामृग्यौ बभूवतुः ।। ४४ ।।
फलचौर्यविपाकेन वानरीत्वं तयोरभूत् ।।
शीलरक्षणधर्मेण काश्यां जनिमवापतुः ।।४५।।
स च नारायणो विप्रः पितृशुश्रूषणव्रतः।।
दष्टोपि दंदशूकेन काश्यां पारावतोभवत् ।। ४६ ।।
एवं भवांतरेचासीदेतयोः पतिरेष कः ।।
तिसृणां भवतीनां च भावी भर्ताधुनापि हि ।। ४७ ।।
प्रासादस्यास्य पार्श्वे तु न्यग्रोधस्तु महानभूत् ।।
तस्मिञ्शाखिनि शाखाढ्ये शाखामृग्यौ बभूवतुः ।। ४८ ।।
चतुःस्रोतस्विनी तीर्थे क्रीडया च ममज्जतुः ।।
पपतुश्चापि पानीयं तस्मिंस्तीर्थं तृषातुरे ।। ४९ ।।
जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् ।।
चक्रतुर्बहुकृत्वश्च लिंगं ददृशतुर्बहु ।। 4.2.76.१५० ।।
विचरंत्याविति स्वैरं तत्र न्यग्रोध सन्निधौ ।।
केनचिद्योगिवेषेण पाशेन च नियंत्रिते ।। ५१ ।।
भिक्षार्थं शिक्षिते तेन तदुत्प्लुत्यादि नर्तनम्।।
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते।। ।। ५२ ।।
काशीवासज पुण्येन त्रैलोचन्यानुसेवया ।।
प्रादक्षिण्यादिरूपिण्या जाते नागसुते इति ।।५३।।
अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ।।
निर्विश्य स्वर्गभोगांश्च काश्यां निर्वृतिमेष्यथ ।। ५४ ।।
यदल्पमपि वै काश्यां कृतं कर्म शुभावहम् ।।
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात् ।।५५।।
त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी ।।
ततोपि लिंगमोंकारं ततोप्यत्र त्रिलोचनम् ।।५६।।
तिष्ठमानोत्र लिंगेहं भक्तमुक्तिं दिशाम्यहम् ।।
ततः सर्वप्रयत्नेन काश्यां पूज्यस्त्रिलोचनः ।। ५७ ।।
इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरं विशत् ।।
अवाच्यरूपमासाद्य स्थूलं त्रिभुवनादपि ।। ५८ ।।
ताश्च स्वं स्वं पदं प्राप्य तद्वृत्तांतमशेषतः ।।
स्वमातृपुरतश्चोक्त्वा कृतकृत्या इवाभवन्।।५९।।
एकदा माधवे मासि महायात्रा समागता ।।
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः ।।4.2.76.१६०।।
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ।।
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलीम् ।।६१।।
विद्याधराय ता नागैः कन्यास्तिस्रोपि कल्पिताः ।।
मंदारदामा संतुष्टः प्राप्य तच्च स्नुषात्रयम्।। ६२ ।।
रत्नदीपश्च नागेंद्रः पद्मी च भुजगेश्वरः ।।
त्रिशिखोपि फणींद्रश्च हृष्टा एते त्रयोपि च ।। ६३ ।।
जामातरं समासाद्य शुभं परिमलालयम् ।।
अन्योन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः ।। ६४ ।।
विवाहोत्सव माकल्प्य स्वं स्वं भुवनमाविशन् ।।
त्रिलोचनस्य लिंगस्य वर्णयंतोतिगौरवम् ।। ६५ ।।
स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ।।
भुक्त्वा वाराणसीं प्राप्य संसेव्याथ त्रिलोचनम् ।। ६६ ।।
गायन्गीतं सुमधुरं नागीभिः सहितः कृती ।।
आत्मानं चातिसंस्मृत्य मध्ये लिंगं लयं गतः ।। ६७ ।।
।। स्कंद उवाच ।। ।।
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ।।
अतोल्पसत्त्वा मनुजा न तल्लिंगमुपासते ।। ६८ ।।
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो ।।
विपाप्मा जायते मर्त्यो लभते च परां गतिम् ।। १६९ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे त्रिलोचनप्रभावोनाम षट्सप्ततितमोऽध्यायः ।। ७६ ।।