स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७३

विकिस्रोतः तः

अगस्त्य उवाच ।।
त्रिलोचनं समासाद्य देवदेवः षडाननः ।।
जगदंबिकयायुक्तः किं चकाराशु तद्वद ।। १ ।।
।। स्कन्द उवाच ।। ।।
मुने कलशजाख्यामि यत्पृष्टं तन्निशामय ।।
विरजःसंज्ञकं पीठं यत्प्रोक्तं सर्वसिद्धिदम् ।। २ ।।
तत्पीठदर्शनादेव विरजा जायते नरः ।।
यत्रास्ति तन्महालिंगं वाराणस्यां त्रिलोचनम् ।। ३ ।।
तीर्थं पिलिपिलाख्यं तद्द्युनद्यंभसि विश्रुतम् ।।
सर्वतीर्थमयं तीर्थं तत्काश्यां परिगीयते ।। ४ ।।
विष्टपत्रितयांतर्ये देवर्षिमनुजोरगाः ।।
ससरित्पर्वतारण्याः संति ते तत्र यन्मुने ।। ५ ।।
तदारभ्य च तत्तीर्थं तच्च लिंगं त्रिलोचनम् ।।
त्रिविष्टपमिति ख्यातमतोहेतोर्महत्तरम् ।। ६ ।।
त्रिविष्टपस्य लिंगस्य महिमोक्ताः पिनाकिना ।।
जगज्जनन्याः पुरतो यथा वच्मि तथा मुने ।।७।।
।। देव्युवाच ।। ।।
देवदेव जगन्नाथ शर्व सर्वद सर्वग ।।
सर्वदृक्सर्वजनक किंचित्पृच्छामि तद्वद ।। ।।८।।
इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम् ।।
नैःश्रेयस्याः श्रियो गेहं ममापि प्रीतिदं महत् ।।९।।
यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते ।।
तस्याखिलस्य महिमा विष्वक्केनावगम्यते ।। 4.2.73.१० ।।
यानीह संति लिंगानि तानि सर्वाण्यसंशयम् ।।
निर्वाणकारणान्येव स्वयंभून्यपि तान्यपि ।। ११ ।।
यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि ।।
काश्यामनादिसिद्धानि कानि लिंगानि शंकर ।।१२।।
यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः ।।
यैरियं प्रथितिं प्राप्ता काशी मुक्तिपुरीति च।। ।। १३ ।।
येषां स्मरणतोप्यत्र भवेत्पापस्य संक्षयः।।
दर्शनस्पर्शनाभ्यां च स्यातां स्वर्गापवर्गकौ ।। १४ ।।
येषां समर्चनादेव मध्ये जन्म सकृद्विभो ।।
लिंगानि पूजितानि स्युः काश्यां सर्वाणि निश्चितम् ।।१५।।
विधाय मय्यनुक्रोशं कारुण्यामृतसागर ।।
एतदाचक्ष्व मे शंभो पादयोः प्रणतास्म्यहम् ।।१६।।
इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम्।।
कथयामास र्विध्यारे महालिंगानि सत्तम ।।१७।।
यन्नामाकर्णनादेव क्षीयंते पापराशयः ।।
प्राप्यते पुण्यसंभारः काश्यां निवार्णकारणम् ।। १८ ।।
।। देवदेव उवाच ।। ।।
शृणु देवि परं गुह्यं क्षेत्रेऽस्मिन्मुक्तिकारणम् ।।
इदं विदंति नैवापि ब्रह्मनारायणादयः ।। १९ ।।
असंख्यातानि लिंगानि पार्वत्यानंदकानने ।।
स्थूलान्यपि च सूक्ष्माणि नानारत्नमयानि च ।। 4.2.73.२० ।।
नानाधातुमयानीशे दार्षदान्यप्यनेकशः ।।
स्वयंभून्यप्यनेकानि देवर्षिस्थापितान्यहो ।।२१।।
सिद्धचारणगंधर्व यक्षरक्षोर्चितान्यपि ।।
असुरोरगमर्त्यैश्च दानवैरप्सरोगणैः ।।२२।।
दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः ।।
पतत्रिप्रमुखैर्देवि स्वस्वनामांकितानि वै ।।२३।।
प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि ।।
अदृश्यान्यपि दृश्यानि दुरवस्थान्यपि प्रिये ।।२४।।
भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि।।
परार्धशतसंख्यानि गणितान्येकदा मया।। २५।।
गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि।।
सिद्धलिंगानि तानीशे तिष्येऽदृश्यत्वमाययुः ।। २६ ।।
गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये ।।
प्रतिष्ठितानि यानीह तेषां संख्या न विद्यते ।।२७।।
त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम् ।।
तानि लिंगानि वक्ष्यामि मुक्तिहेतूनि सुंदरि ।। २८ ।।
कलावतीव गोप्यानि भविष्यंति गिरींद्रजे ।।
परं तेषां प्रभावो यः स्वस्वस्थानं न हास्यति ।। २९ ।।
कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः ।।
एतेषां सिद्धलिंगानां ज्ञास्यंत्याख्यामपीह न ।। 4.2.73.३० ।।
नामश्रवणतोपीह यल्लिंगानां शुभानने ।।
वृजिनानि क्षयं यांति वर्धंते पुण्यराशयः ।। ३१ ।।
ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम् ।।
तृतीयश्च महादेवः कृत्तिवासाश्चतुर्थकम् ।। ।। ३२ ।।
रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम् ।।
केदारः सप्तमं लिंगं धर्मेशश्चाष्टमं प्रिये ।। ३३ ।।
वीरेश्वरं च नवमं कामेशं दशमं विदुः ।।
विश्वकर्मेश्वरं लिंगं शुभमेकादशं परम् ।। ३४ ।।
द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम् ।।
चतुर्दशं महालिंगं मम विश्वेश्वराभिधम् ।। ३५ ।।
प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि ।।
एतेषां समवायोयं मुक्तिक्षेत्रमिहेरितम् ।। ३६ ।।
देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः ।।
आराधिताः प्रयच्छंति नृभ्यो नैःश्रेयसीं श्रियम् ।।३७ ।।
आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि ।।
प्रिये चतुर्दशेज्यानि महालिंगानि देहिनाम् ।। ३८ ।।
प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम् ।।
एतेषां लिंगमुख्यानां कार्या यात्रा प्रयत्नतः ।।३९।।
अनाराध्य महादेवमेषु लिंगेषु कुंभज ।।
कः काश्यां मोक्षमाप्नोति सत्यं सत्यं पुनःपुनः ।।4.2.73.४०।।
तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः ।।
पूज्यान्येतानि लिंगानि भक्त्या परमया मुने ।।४१।।
।। अगस्त्य उवाच ।। ।।
एतान्येव किमन्यानि महालिंगानि षण्मुख ।।
निर्वाणकारणानीह यदि संति तदा वद ।। ४२ ।।
।। स्कंद उवाच ।। ।।
अन्यान्यपि च संतीह महालिंगानि सुव्रत ।।
कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै ।। ।। ४३ ।।
यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः ।।
स एवैतानि लिंगानि वेत्स्यत्यन्यो न कश्चन ।। ४४ ।।
येषां नामग्रहेणापि कलिकल्मष संक्षयः ।।
अमृतेशस्तारकेशो ज्ञानेशः करुणेश्वरः ।। ४५ ।।
मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा ।।
ब्रह्मेशो लांगलश्चैव वृद्धकालेश्वरस्तथा ।। ४६ ।।
वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः ।।
ज्योतीरूपेश्वरं लिंगं ख्यातमत्र चतुर्दशम् ।। ४७ ।।
काश्यां चतुर्दशैतानि महालिंगानि सुंदरि ।।
इमानि मुक्तिहेतूनि लिंगान्यानंदकानने ।। ४८ ।।
कलिकल्मषबुद्धीनां नाख्येयानि कदाचन ।।
एतान्याराधयेद्यस्तु लिंगानीह चतुर्दश ।। ४९ ।।
न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ।।
काशीकोशोयमतुलो न प्रकाश्यो यतस्ततः ।। ।। 4.2.73.५० ।।
एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत् ।।
रहस्यं परमं चैतत्क्षेत्रस्यास्य वरानने ।। ५१ ।।
चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि ।।
अविमुक्तस्य हृदयमेतदेव गिरींद्रजे ।। ५२ ।।
इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि ।।
एकैकभुवनस्येह सारमादाय सर्वतः ।।
मयैतानि कृतान्येव महाभक्तिकृपावशात् ।। ५३ ।।
अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये ।।
कारणं तत्र लिंगानि ममैतानि चतुर्दश ।।५४।।
त एव व्रतिनः कांते त एव च तपस्विनः।।
ध्यातान्येतानि यैर्भक्तैर्लिंगान्यानंदकानने ।।५५।।
त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि ।।
काश्यामिमानि लिंगानि यैर्दृष्टान्यपि दूरतः ।। ५६।।
इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः ।।
ते सर्वे तेन विहिता यावज्जीवं निरेनसा ।। ५७ ।।
येनाविमुक्तमासाद्य महालिंगानि पार्वति ।।
सकृदभ्यर्चितानीह स मुक्तो नात्र संशयः ।। ५८ ।।
।। स्कंद उवाच ।। ।।
अन्यान्यपि च विंध्यारे देव्यै प्रोक्तानि शंभुना ।।
स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज ।। ५९ ।।
शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः ।।
हिरण्यगर्भ ईशानो गोप्रेक्षो वृषभध्वजः ।। 4.2.73.६० ।।
उपशांत शिवो ज्येष्ठो निवासेश्वर एव च ।।
शुक्रेशो व्याघ्रलिंगं च जंबुकेशं चतुर्दशम् ।। ६१ ।।
मुने चतुर्दशैतानि महांत्यायतनानि वै ।।
एतेषामपि सेवातो नरो मोक्षमवाप्नुयात् ।। ६२ ।।
चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः ।।
आ चतुर्दशिपूज्यानि लिंगान्येतानि सत्तमैः ।। ६३ ।।
एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम् ।।
कार्या मुमुक्षुभिः सम्यक्क्षेत्रसंसिद्धिदायिनी ।। ।। ६४ ।।
मुने चतुर्दशैतानि महालिंगानि यत्नतः ।।
दृष्ट्वा न जायते जंतुः संसारे दुःखसागरे ।।६५।।
क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम् ।।
संसाररोगग्रस्तानामिदमेव महौषधम् ।। ६६ ।।
क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम् ।।
कर्मकाननदावाग्निरेषा लिंगावलिः प्रिये ।। ६७ ।।
एकैकस्यास्य लिंगस्य महिमाद्यंत वर्जितः ।।
मयैव ज्ञायते देवि सम्यङ्नान्येन केनचित् ।।६८।।
इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा ।।
प्रणम्य देवमीशानं सर्वज्ञं सर्वदं शिवम् ।। ६९ ।।
।। देव्युवाच ।। ।।
रहस्यं परमं काश्यां यदेतत्समुदीरितम् ।।
तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ ।। 4.2.73.७० ।।
यदुक्तं लिगमेकैकं महासारतरं परम् ।।
काश्यां परमनिर्वाणकारणं कारणेश्वर ।। ७१ ।।
प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर ।।
चतुर्दशानां लिंगानां श्रवणादघहारिणाम् ।। ।। ७२ ।।
ओंकारेशस्य लिंगस्य कथमत्र समागमः ।।
अतिपुण्यतमात्तस्मात्क्षेत्रादमरकंटकात् ।। ७३ ।।
किमात्मकोऽयमोंकारो महिमास्य च को हर ।।
केनाराधि पुरा चैष ददावाराधितश्च किम् ।। ७४ ।।
मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम् ।।
कथामकथयद्देव ओंकारस्यमहाद्भुताम् ।। ७५ ।।
।। देवदेव उवाच ।। ।।
कथामाकर्णयापर्णे वर्णयामि तवाग्रतः ।।
यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत् ।।७६।।
पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना ।।
तपस्तप्तं महादेवि समाधिं दधतापरम् ।। ७७ ।।
पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्।।
उदतिष्ठत्पुरोज्योतिर्विद्योतित हरिन्मुखम् ।। ७८ ।।
यदंतराविरभवन्निर्व्याजेन समाधिना।।
तदेव परमं धाम बहिराविरभूद्विधेः ।।७९।।
योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः।।
तच्छब्दाद्व्यसृजद्वेधाः समाधिं क्रमतो वशी ।। ।। 4.2.73.८० ।।
स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने ।।
पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ।। ८१ ।।
अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ।।
नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम् ।। ८२ ।।
उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम् ।।
विधातारं समस्तस्य स्वाकारमिव बिंबितम् ।। ८३ ।।
नीरवध्वांतसंकेत सदनाभं तदग्रतः ।।
मकारं स ददर्शाथ तमोरूपं विशेषतः ।। ८४ ।।
साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम् ।।
अथ तत्पुरतो ध्याता व्यधात्स्वनयनातिथिम् ।। ८५ ।।
विश्वरूपमयाकारं सगुणं वापि निर्गुणम्।।
अनाख्यनादसदनं परमानंदविग्रहम् ।।८६।।
शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम् ।।
अथोपरिष्टान्नादस्य बिंदुरूपं परात्परम् ।। ८७ ।।
कारणं कारणानां च जगद्योनिं च तं परम् ।।
विधिर्विलोकयांचक्रे तपसागोचरीकृतम् ।। ८८ ।।
अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः ।।
भक्तमुन्नयते यस्मात्तदोमिति य ईरितः ।। ८९ ।।
अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ।।
तारयेद्यद्भवांभोधेः स्वजपासक्तमानसम् ।।
ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत् ।। 4.2.73.९० ।।
प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः ।।
सर्वेभ्योभ्यधिकस्तस्मात्प्रणवो यैः प्रकीर्तितः ।। ९१ ।।
स्वसेवितारं पुरुषं प्रणयेद्यः परंपदम् ।।
अतस्तप्रणवं शांतं प्रत्यक्षीकृतवान्विधिः ।। ९२ ।।
त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः ।।
नादबिंदुस्वरूपो यः स प्रैक्षि द्विजगामिना ।। ९३ ।।
प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः ।।
सवेदादिः पद्मभुवा पुरस्तादवलोकितः ।। ९४ ।।
वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः ।।
सनेत्रविषयी चक्रे परमः परमेष्ठिना ।। ९५ ।।
शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च ।।
द्वे शीर्षे च त्रयः पादाः स देवो विधिनैक्षत ।। ९६ ।।
यदंतर्लीनमखिलं भूतं भावि भवत्पुनः ।।
तद्बीजं बीजरहितं द्रुहिणेन विलोकितम् ।। ९७ ।।
लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम्।।
अतः स भाज्यते सद्भिर्यल्लिंगं तद्विलोकितम् ।।९८।।
पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत् ।।
आदिपंचस्वरूपंयन्निरैक्षि ब्रह्मणा हि तत् ।। ९९ ।।
तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् ।।
पंचाक्षरं प्रपंचाच्च भिन्नं तुष्टाव शंकरम् ।। 4.2.73.१०० ।।
ब्रह्मोवाच ।। ।
नम ओंकाररूपाय नमोऽक्षरवपुर्धृते ।।
नमोऽकारादिवर्णानां प्रभवाय सदाशिव ।। १ ।।
अकारस्त्वमुकारस्त्वं मकारस्त्वमनाकृते ।।
ऋग्यजुः सामरूपाय रूपातीताय ते नमः ।। २ ।।
नमो नादात्मने तुभ्यं नमो बिंदुकलात्मने ।।
अलिंगलिंगरूपाय सर्वरूपस्वरूपिणे ।। ३ ।।
नमस्ते धाम निधये निधनादिविवर्जित ।।
नमो भवाय रुद्राय शर्वाय च नमोस्तुते ।। ४ ।।
नम उग्राय भीमाय पशूनां पतये नमः ।।
नमस्तारस्वरूपाय संभवाय नमोस्तु ते ।। ५ ।।
अमायाय नमस्तुभ्यं नमः शिवतराय ते ।।
कपर्दिने नमस्तुभ्यं शितिकंठ नमोस्तु ते ।। ६ ।।
मीढुष्टमाय गिरिश शिपिविष्टाय ते नमः ।।
नमोऽह्रस्वाय खर्वाय बृहते वृद्धरूपिणे ।। ७ ।।
कुमारगुरवे तुभ्यं कुमारवपुषे नमः ।।
नमः श्वेताय कृष्णाय पीतायारुणमूर्तये ।। ८ ।।
धूम्रवर्णाय पिंगाय नमः किर्मीरवर्चसे ।।
नमः पाटलवर्णाय नमो हरिततेजसे ।। ९ ।।
नानावर्णस्वरूपाय वर्णानां पतये नमः ।।
नमस्ते स्वररूपाय नमो व्यंजनरूपिणे ।। 4.2.73.११० ।।
उदात्तायानुदात्ताय स्वरिताय नमो नमः ।।
ह्रस्वदीर्घप्लुतेशाय सविसर्गाय ते नमः ।। ।। ११ ।।
अनुस्वारस्वरूपाय नमस्ते सानुनासिक ।।
नमो निरनुनासाय दंत्यतालव्यरूपिणे ।। १२ ।।
ओष्ठ्योरस्यस्वरूपाय नम ऊष्मस्वरूपिणे ।।
अंतस्थाय नमस्तुभ्यं पंचमाय पिनाकिने ।। १३ ।।
निषादाय नमस्तुभ्यं निषादपतये नमः ।।
वीणावेणुमृदंगादि वाद्यरूपाय ते नमः ।। १४ ।।
नमस्ताराय मंद्राय घोरायाघोरमूर्तये ।।
नमस्तानस्वरूपाय मूर्च्छनां पतये नमः ।। १५ ।।
स्थायिसंचारिभेदेन नमो भावस्वरूपिणे ।।
तालप्रियाय तालाय लास्यतांडवजन्मने ।। १६ ।।
तौर्यत्रिकस्वरूपाय तौर्यत्रिकमहाप्रिय ।। तौर्यत्रिककृतांभक्त्या निर्वाणश्रीप्रदायक ।।१७।।
स्थूलसूक्ष्मस्वरूपाय दृश्यादृश्य स्वरूपिणे ।।
अर्वाचीनाय च नमः पराचीनाय ते नमः ।। १८ ।।
वाक्प्रपंच स्वरूपाय वाक्प्रपंच पराय च ।।
एकायानेकभेदाय सदसत्पतये नमः ।।१९।।
शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते ।।
नमो वेदांतवेद्याय वेदानां पतये नमः ।। 4.2.73.१२० ।।
नमो वेदस्वरूपाय वेदगोचरमूर्तये ।।
पार्वतीश नमस्तुभ्यं जगदीश नमोस्तु ते ।। २१ ।।
नमस्ते देवदेवेश देव दिव्यपदप्रद ।।
शंकराय नमस्तुभ्यं नमस्तुभ्यं महेश्वर ।। २२ ।।
नमस्ते जगदानंद नमस्ते शशिशेखर ।।
मृत्युंजय नमस्तुभ्यं नमस्ते त्र्यंबकाय च ।। २३ ।।
नमः पिनाकहस्ताय त्रिशूलायुधधारिणे ।।
नमस्त्रिपुरहंत्रे च नमोंधक निषूदन ।। २४ ।।
कंदर्पदर्पदलन नमोजालंधरारये ।।
कालाय कालकालाय कालकूटविषादिने ।। २५ ।।
विषादहंत्रे भक्तानामभक्तैक विषादद ।।
ज्ञानाय ज्ञानरूपाय सर्वज्ञाय नमोऽस्तुते ।। ।। २६ ।।
योगसिद्धिप्रदोसि त्वं योगिनां योगसत्तम ।।
तपसां फलदोसि त्वं तपस्विभ्यस्तपोधन ।। २७ ।।
त्वमेव मंत्ररूपोसि मंत्राणां फलदो भवान् ।।
महादानफलं त्वं वै महादानप्रदो भवान् ।। २६ ।।
महायज्ञस्त्वमेवेश महायज्ञ फलप्रद ।।
त्वं सर्वः सर्वगस्त्वं वै सर्वदः सर्वदृग्भवान् ।।२९।।
सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक ।।
योगिनां हृदयाकाश कृतालय नमोस्तु ते ।। 4.2.73.१३० ।।
त्वमेव विष्णुरूपेण शंखचक्रगदाधर ।।
त्रिलोकीं त्रायसे त्रातः सत्त्वमूर्ते नमोस्तु ते ।। ३१।।
त्वमेव विदधास्ये तद्विधिर्भूत्वा विधानवित् ।।
रजोरूपं समालंब्य नीरजस्कपदप्रद ।। ३२ ।।
त्वमेव हि महारुद्रस्त्वं महोग्रो भुजंगभृत् ।।
त्वमेव हि महाभीमो महापितृवनेचर ।। ३३ ।।
तामसीं तनुमाश्रित्य त्वं कृतांत कृतांतक ।।
कालाग्निरुद्रो भूऽत्वांते त्वं संवर्त प्रवर्तकः ।। ३४ ।।
त्वं पुंप्रकृतिरूपाभ्यां महदाद्यखिलं जगत् ।।
अक्षिपक्ष्मसमुत्क्षेपात्पुनराविः करोप्यज ।।३५।।
उन्मेषविनिमेषौ ते सर्गासर्गैककारणम् ।।
कपालमालाखेलोयं भवतः स्वैरचारिणः ।। ३६ ।।
त्वत्कंठे नृकरोटीयं धूर्जटे या विभासते ।।
सर्वेषामंतदग्धानां सास्फुटं बीजमालिका ।। ३७ ।।
त्वत्तः सर्वमिदं शंभो त्वयि सर्वं चराचरम् ।।
कस्त्वां स्तोतुं विजानाति पुरां वाचामगोचरम् ।। ३८ ।।
स्तोता त्वं हि स्तुतिस्त्वं हि नित्यं स्तुत्यस्त्वमेव च ।।
वेद्म्यों नमः शिवायेति नान्यद्वेऽद्म्येव किंचन ।। ३९ ।।
त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा ।।
त्वामेव प्रणमामीश नमस्तुभ्यं नमो नमः ।। 4.2.73.१४० ।।
इत्युदीर्यासकृद्वेधाः प्रणनाम महेश्वरम् ।।
प्रणवाख्यं महालिंगरूपिणं दंडवत्क्षितौ ।। ४१ ।।
।। ईश्वर उवाच ।। ।।
ततो गिरींद्रतनये श्रुत्वा ब्रह्मस्तुतिं पराम् ।।
परमैश्वर्यसंपत्ति हेतुं तुष्टोहमद्भुतम् ।। ४२ ।।
अमूर्तोऽहं ततो लिंगान्मूर्तिमास्थाय शांकरीम् ।।
प्रसन्नोस्मि वरं ब्रूहीत्युवाच चतुराननम् ।। ४३ ।।
चतुर्वक्त्रः समुत्थाय प्रत्यक्षं वीक्ष्य मामथ ।।
पुनर्जयजयेत्युक्त्वा प्रणनाम कृतांजलिः ।। ४४ ।।
आनंदबाष्पसलिलनेत्रो हृष्टतनूरुहः ।।
गद्गदेन स्वरेणाथ प्रोवाच जलजासनः ।। ४५ ।।
ब्रह्मोवाच ।। ।।
यदि प्रसन्नो देवेश यदि देयो वरो मम ।।
तदेतस्मिन्महालिंगे सान्निध्यं तेऽस्तु शंकर ।। ४६ ।।
अयमेव वरो देयो नान्यं वरमहं वृणे ।।
ओंकारेश्वरनामैतदस्तु भक्तैकमुक्तिदम् ।। ४७ ।।
।। स्कंद उवाच ।। ।।
विध्युक्तमिति विप्रर्षे समाकर्ण्य तदेशिता ।।
उवाच वचनं चैतत्तथास्तु चतुराननम् ।।४८।।
वरानन्यानपि विभुः प्रसन्नस्तत्क्षणाद्ददौ।।
विधये दीर्घतपसे तया स्तुत्यातितोषितः ।।४९।।
।। ईश्वर उवाच ।।
सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव ।।
सृष्टेःकरणसामर्थ्यं तवास्तु मदनुग्रहात् ।।4.2.73.१५०।।
पितामहस्त्वं सर्वेषां सर्वेषां मान्यभूर्भवान् ।।
त्वत्तपःफलदानार्थं यदेतल्लिंगमुत्थितम् ।। ५१ ।।
परमोंकाररूपं च शब्दब्रह्ममयं विधे ।।
अस्याराधनतः पुंसां न दूरं ब्रह्मणः पदम् ।।५२।।
अकाराख्यमिदं लिंगमुकाराख्यमिदं परम् ।।
मकाराह्वयमेतच्च नादाख्यं बिंदुसंज्ञकम् ।। ५३ ।।
पंचायतनमीशानमित्थमेतदुदीरितम् ।।
मोक्षाय सर्वजंतूनामस्मिन्नानंदकानने ।। ५४ ।।
स्नात्वा मत्स्योदरी तीर्थे विलोक्योंकारमीश्वरम् ।।
न जातु जायते जंतुर्जननी जठरे क्वचित् ।। ५५ ।।
एतन्नादेश्वरं लिंगमेतल्लिंगं सुदुर्लभम् ।।
रम्ये मत्स्योदरी तीरे दृष्टं स्पृष्टं विमुक्तिदम् ।। ५६ ।।
यदेतत्कापिलं ज्योतिरेतल्लिंगे विलोक्यते ।।
अतस्तु कपिलेशाख्यमेतल्लिंगं सुदुर्लभम् ।।५७।।
मत्स्योदरी यदा गंगा कपिलेश्वर सन्निधौ ।।
तदा तत्र नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।। ५८ ।।
वरणोत्सिक्तपानीये द्युनदीतोयमिश्रिते ।।
स्नात्वा नादेश्वरं दृष्ट्वा नरः किमनुशोचति ।। ५९ ।।
अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः ।।
षष्टि कोटि सहस्राणि मत्स्योदर्यां विशंति हि ।।4.2.73.१६०।।
प्रणवेश समीपे तु यदा गंगा समेष्यति ।।
तदा पुण्यतमः कालो देवर्षि पितृवल्लभः ।। ६१ ।।
तत्र स्नानं जपोदानं हवनं देवतार्चनम् ।।
मत्स्योदर्यामक्षयं स्यादोंकारेश्वरसन्निधौ ।। ६२ ।।
ओंकारदर्शनादेव वाजिमेधफलं लभेत् ।।
तस्मात्काश्यां प्रयत्नेन दृश्य ओंकार ईश्वरः ।। ६३ ।।
दुर्लभं मानवं जन्म चतुर्वर्गैकसाधनम् ।।
जलबुद्बुदवत्तत्स्यान्नादेशो येन नेक्षितः ।। ६४ ।।
निरीक्ष्य कपिलेशानं स्नात्वा मत्स्योदरीजले ।।
कृत्वा पिंडप्रदानानि पितॄणामनृणो भवेत् ।। ६५ ।।
कृत्वापि मोहात्पापानि भूरीण्येव महांत्यपि ।।
काश्यामोंकारमालोक्य कुतस्त्रस्यति वै यमात् ।। ६६ ।।
ओंकारयात्राभिमुखं नरं वीक्ष्य पितामहाः ।।
परिनृत्यंति मुदिताः स्वसंतानसमुद्भवम् ।। ६७ ।।
यस्य यस्य च वै नाम स्मृत्वा स्मृत्वा नमस्यति ।।
तं तमुन्नयते प्राज्ञः पितरं ब्रह्मणः पदम् ।। ६८ ।।
रुद्राणां नियुतं जप्त्वा यत्फलं सम्यगाप्यते ।।
तत्फलं लभते नूनं भक्त्योंकार विलोकनात् ।। ६९ ।।
केवलं भूमिभाराय जन्मिनो जन्म तस्य वै ।।
येनानंदवने दृष्टो नोंकारः सर्वकामदः ।। 4.2.73.१७० ।।
एकमोंकारमालोक्य समस्ते क्षोणिमंडले ।। लिं
गजातानि सर्वाणि दृष्टानि स्युर्न संशयः ।। ७१ ।।
प्रणवेशं प्रणम्याथ यद्यन्यत्र विपद्यते ।।
स्वर्गलोकमवाप्याथ काश्यां मुक्तिमवाप्नुयात् ।। ७२ ।।
अस्मिँल्लिंगे सदा ब्रह्मन्स्थास्यामीति विनिश्चितम् ।।
दास्यामि च सदा मोक्षमेतल्लिंगार्चकाय वै ।। ७३ ।।
ओंकारं सकृदप्यत्र नरो नत्वा प्रयत्नतः ।।
कृतकृत्यो भवेन्नूनं परमान्मदनुग्रहात ।। ७४ ।।
ओंकारपश्चिमे भागे तारतीर्थमनुत्तमम् ।।
कृतोदकक्रियस्तत्र नरस्तरति दुर्गतिम् ।। ७५ ।।
ओंकारेशस्य ये भक्ता ज्ञेयास्ते नैव मानवाः ।।
मनुष्यचर्मणा नद्धास्ते रुद्रा मोक्षगामिनः ।। ७६ ।।
अस्य लिंगस्य महिमा नान्यैरत्रावगम्यते ।।
त्वत्पुण्योदयतो यस्माद्विधेत्राविरभूदिदम् ।। ७७ ।।
एतल्लिंगप्रभावाच्च सर्वं ज्ञास्यसि तत्त्वतः ।।
विधे विधेहि तस्मात्त्वं सर्वमेतच्चराचरम् ।।७८।।
इति दत्त्वा वरं तस्मै ब्रह्मणे पद्मसंभवे।
तस्मिन्नेव महालिंगे शंभुर्लीनो बभूव ह ।।७९।।
।। स्कंद उवाच ।। ।।
ब्रह्मापि भजतेद्यापि तल्लिंगं कलशोद्भव ।।
स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि ।।4.2.73.१८०।।
ब्रह्मस्तवं जपन्मर्त्यः सर्वैः पापैः प्रमुच्यते ।।
पूर्यते च महापुण्यैर्ज्ञानं प्राप्नोति सत्तमम् ।। ८१ ।।
ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम् ।।
अंतकाले भवेज्ज्ञानं येन बंधात्प्रमुच्यते ।। ।। १८२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संह्तिायां चतुर्थे काशीखंड उत्तरार्ध ओंकारमहिमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।