स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७१

विकिस्रोतः तः

।। अगस्त्य उवाच ।। ।।
कथं दुर्गेति वै नाम देव्या जातंमुमासुत ।।
कथं च काश्यां सा सेव्या समाचक्ष्वेति मामिह ।। १।। ।।
स्कंद उवाच ।। ।।
कथयामि महाबुद्धे यथा कलशसंभव ।।
दुर्गा नामाभवद्देव्या यथा सेव्या च साधकैः ।। २ ।।
दुर्गो नाम मदादैत्यो रुरु दैत्यांगजोभवत्।।
यश्च तप्त्वा तपस्तीव्रं पुंभ्योजेयत्वमाप्तवान् ।। ३ ।।
ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि ।।
स्वसात्कृता विनिर्जित्य रणे स्वभुजसारतः ।। ४ ।।
स्वयमिंद्रः स्वयं वायुः स्वयं चंद्रः स्वयं यमः ।।
स्वयमग्निः स्वयं पाशी धनदोभूत्स्वयं बली ।। ५ ।।
स्वयमीशानरुद्रार्क वसूनां पदमाददे ।।
तत्साध्वसाद्विमुक्तानि तपांस्यति तपस्विभिः।।६ ।।
न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः ।।
यज्ञवाटा विनिर्ध्वस्तास्तद्भटैरतिदुःसहैः ।। ७ ।।
विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः ।।
प्रसभं च परस्वानि अपहृत्य दुरासदाः ।। ८ ।।
अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः ।।
नद्यो विमार्गगा आसञ्ज्वलंति न तथाग्नयः।।९।।
ज्योतींषि न प्रदीप्यंति तद्भयाकुलितान्यहो ।।
दिग्वधूवसनन्यासन्विच्छायानि समंततः ।। 4.2.71.१० ।।
धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः ।।
त एव जलदीभूय ववृषुर्निज लीलया ।। ११ ।।
सस्यानि तद्भयात्सूते त्वनुप्तापि वसुंधरा।।
सदैव फलिनो जातास्तरवोप्यवकेशिनः ।।१२।।
बंदीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा ।।
दिवौकसः कृतास्तेन समस्ताः काननौकसः ।। १३ ।।
मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः ।।
अपि संभाषमात्रेण नार्च्चयंति विपज्जुषः ।। १४ ।। ।।
स्कंद उवाच ।।
न कौलीन्यं न सद्वृत्तं महत्त्वाय प्रकल्पते ।।
एकमेव पदं श्रेयः पदभ्रंशो हि लाघवम् ।। १५ ।।
विपद्यपि हि ते धन्या न ये दैन्यप्रणोदिताः ।।
धनैर्मलिनचित्तानामालभंतेंगणं क्वचित् ।। १६ ।।
पंचत्वमेव हि वरं लोके लाघववर्ज्जितम् ।।
नामरत्वमपि श्रेयो लाघवेन समन्वितम् ।। १७ ।।
त एव लोके जीवंति पुण्यभाजस्त एव वै ।।
विपद्यपि न गांभीर्यं यच्चेतोब्धिः परित्यजेत् ।। १८ ।।
कदाचित्संपदुदयः कदाचिद्विपदुद्गमः ।।
दैवाद्द्वयमपि प्राप्य धीरो धैर्यं न हापयेत् ।। १९ ।।
उदयानुदयौ प्राज्ञैर्द्रष्टव्यौ पुष्पवंतयोः ।।
सदैकरूपताऽत्याज्या हर्षाहर्षौ ततोऽध्रुवौ ।। 4.2.71.२० ।।
यस्त्वापदं समासाद्य दैन्यग्रस्तो विपद्यते ।।
तस्य लोकद्वयं नष्टं तस्माद्दैन्यं विवर्जयेत् ।। २१ ।।
आपद्यपि हि ये धीरा इह लोके परत्र च ।।
न तान्पुनः स्पृशेदापत्तद्धैर्येणावधीरिता ।। २२ ।।
भ्रष्टराज्याश्च विबुधा महेशं शरणं गताः ।।
सर्वज्ञेन ततो देवीप्रेरिताऽसुरमर्दने ।।२३।।
माहेश्वरीं समासाद्य भवान्याज्ञां प्रहृष्टवत् ।।
अमर्त्यायाऽभयं दत्त्वा समरायोपचक्रमे ।।२४।।
कालरात्रीं समाहूय कांत्या त्रैलोक्यसुंदरीम् ।।
प्रेषयामास रुद्राणी तमाह्वातुं सुरद्रुहम् ।। २५ ।।
कालरात्री समासाद्य तं दैत्यं दुष्टचेष्टितम् ।।
उवाच दैत्याधिपते त्यज त्रैलोक्यसंपदम् ।। २६ ।।
त्रिलोकीं लभतामिंद्रस्त्वं तु याहि रसातलम् ।।
प्रवर्तंतां क्रियाः सर्वा वेदोक्ता वेदवादिनाम् ।। २७ ।।
अथ चेद्गर्वलेशोऽस्ति तदायाहि समाजये ।।
अथवा जीविताकांक्षी तदिंद्रं शरणं व्रज ।। २८ ।।
इति वक्तुं महादेव्या महामंगलरूपया ।।
त्वदंतिके प्रेषिताहं मृत्युस्ते तदुपेक्षया ।।२९।।
अतो यदुचितं कर्तुं तद्विधेहि महासुर ।।
परं हितं चेच्छृणुयाज्जीवग्राहं ततो व्रज ।। 4.2.71.३० ।।
इत्याकर्ण्य वचो देव्या महाकाल्याः स दैत्यराट् ।।
प्रजज्वाल तदा क्रोधाद्गृह्यतां गृह्यतामियम् ।। ३१ ।।
त्रैलोक्यमोहिनी ह्येषा प्राप्ता मद्भाग्यगौरवैः ।।
त्रैलोक्यराज्यसंपत्ति वल्ल्याः फलमिदं महत् ।। ३२ ।।
एतदर्थं हि देवर्षि नृपा बंदी कृता मया ।।
अनायासेन मे प्राप्ता गृहमेषा शुभोदयात् ।। ३३ ।।
अवश्यं यस्य योग्यं यत्तत्तस्येहोपतिष्ठते ।।
अरण्ये वा गृहे वापि यतो भाग्यस्य गौरवात् ।। ३४ ।।
अंतःपुरचरा एतां नयंत्वंतःपुरं महत् ।।
अनया सदलं कृत्या मम राष्ट्रमलंकृतम् ।। ३५ ।।
अहो महोदयश्चाद्य जातो मम महामते ।।
केवलं न ममैकस्य सर्वदैत्यान्वयस्य च ।। ३६ ।।
नृत्यंतु पितरश्चाद्य मोदंतां बांधवाः सुखम् ।।
मृत्युः कालोंऽतको देवाः प्राप्नुवंत्वद्य मे भयम् ।। ३७ ।।
इति यावत्समायातास्तां नेतुं सौविदल्लकाः ।।
तावत्तया कालरात्र्या प्रत्युक्तो दैत्यपुंगवः।। ।। ३८ ।। ।।
कालरात्र्युवाच ।। ।।
दैत्यराज महाप्राज्ञ नैतद्युक्तं भवादृशाम् ।।
वयं दूत्यः परवशा राजनीतिविदुत्तम ।। ३९ ।।
अल्पोपि दूतसंबाधां न विदध्यात्कदाचन ।।
किं पुनर्ये भवादृक्षा महांतो बलिनोऽधिपाः ।। 4.2.71.४० ।।
दूतीषु कोनुरागोयं महाराजाल्पिकास्विह ।।
अनायासेन च वयमायास्यामस्तदागमात् ।। ४१ ।।
विजित्य समरे तां तु स्वामिनीं मम दैत्यप ।।
मादृशीनां सहस्रणि परिभुंक्ष्व यथेच्छया ।।४२।।
अद्यैव ते महासौख्यं भावितस्याविलोकनात्।।
बांधवानां सुखं तेद्य भविता सह पूर्वजैः ।। ४३ ।।
संपत्स्यंतेऽद्य ते कामाः सर्वे ये चिरचिंतिताः ।।
अबला सा च मुग्धा च तस्यास्त्राता न कश्चन ।। ४४ ।।
सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति ।।
अहं हि दर्शयिष्यामि यत्र साऽस्ति जगत्खनिः ।। ४५ ।।
धृतायामपि चैकस्यां कस्ते कामो भविष्यति ।।
अहं ते सन्निधिं नैव त्यक्ष्याम्यद्य दिनावधि ।। ४६ ।।
ततो निवारयैतान्मामादित्सून्सौविदल्लकान् ।।
इति श्रुत्वा वचस्तस्याः स कामक्रोधमोहितः ।। ४७ ।।
तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः ।।
शुद्धांतरक्षिणश्चैतां शुद्धां तं प्रापयंत्वरम् ।। ४८ ।।
इति तेन समादिष्टाः सर्वे वर्पवरा मुने ।।
तां धर्तुमुद्यमं चक्रुर्बलेन बलवत्तराः ।। ४९ ।।
सा तान्भस्मीचकाराशु हुंकारजनिताग्निना ।।
ततो दैत्यपतिः क्रुद्धो दृष्ट्वा तान्भस्मसात्कृतान् ।। 4.2.71.५० ।।
क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसंमितान् ।।
दृशा व्यापारयामास दुर्धरं दुर्मुखं खरम् ।। ५१ ।।
सीरपाणिं पाशपाणिं सुरेंद्रदमनं हनुम् ।।
यज्ञारिं खङ्गलोमानमुग्रास्यं देवकंपनम् ।। ।। ५२ ।।
बद्ध्वा पाशैरिमां दुष्टामानयंत्वाशु दानवाः ।।
विध्वस्तकेशवेशां च विस्त्रस्तांबरभूषणाम् ।। ५३ ।।
इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः ।।
पाशासिमुद्गरधरास्तामादातुं कृतोद्यमाः ।। ५४ ।।
गिरींद्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः ।।
दिगंतं ते परिप्राप्तास्तदुच्छ्वासानिलाहताः ।। ५५ ।।
तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च ।।
निर्जगाम ततः सा तु कालरात्रिर्नभोध्वगा ।। ५६ ।।
ततस्तां तु विनिर्यांतीमनुजग्मुर्महासुराः।।
कोटिकोटिसहस्राणि पूरयित्वा तु रोदसी ।। ५७ ।।
दुर्गोनाम महादैत्यः शतकोटि रथावृतः ।।
गजानामर्बुदशतद्वयेनपारिवारितः ।। ५८ ।।
कोट्यर्बुदेन सहितो हयानां वातरंहसाम् ।।
पदातिभिरसंख्यातैः पच्चूर्णितशिलोच्चयैः ।। ५९ ।।
उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः ।।
समेतः स महादैत्यो दुर्गः क्रुद्धो विनिर्ययौ ।। 4.2.71.६० ।।
अथ दृष्ट्वा महादेवी विंध्याचलकृतालयाम् ।।
आगत्य कालरात्र्यां च निवेदित तदागसम् ।। ६१ ।।
महाभुजसहस्राढयां महातेजोभिबृंहिताम् ।।
तत्तद्घोरप्रहरणां रणकौतुकसादराम् ।। ६२ ।।
प्रौद्यच्चंद्रसहस्रांशु निर्मार्जित शुभाननाम् ।।
लावण्यवार्धि निर्गच्छच्चंचच्चंद्रैकचंद्रिकाम् ।। ६३ ।।
महामाणिक्यनिचय रोचिःखचितविग्रहाम् ।।
त्रैलोक्यरम्यनगरी सुप्रकाशप्रदीपिकाम् ।।६४।।
हरनेत्राग्निनिर्दग्ध कामजीवातुवीरुधम् ।।
लसत्सौंदर्यसंभार जगन्मोहमहौषधिम् ।। ६५ ।।
विषमेषु शरैर्भिन्नहृदयो दैत्यपुंगवः ।।
आदिष्टवान्महासैन्यनायकानुप्रशासनः ।। ६६ ।।
अयि जंभ महाजंभ कुजंभ विकटानन ।।
लंबोदर महाकाय महादंष्ट्र महाहनो ।। ६७ ।।
पिंगाक्ष महिषग्रीव महोग्रात्युग्रविग्रह ।।
क्रूराक्ष क्रोधनाक्रंद संक्रंदन महाभय ।। ६८ ।।
जितांतक महाबाहो महावक्त्र महीधर ।।
दुंदुभे दुंदुभिरव महादुंदुभिनासिक ।। ६९ ।।
उग्रास्य दीर्घदशनमेवकेश वृकानन ।।
सिंहास्य सूकरमुख शिवाराव महोत्कट ।। 4.2.71.७० ।।
शुकतुंड प्रचंडास्य भीमाक्ष क्षुदमानस ।।
उलूकनेत्र कंकास्य काकतुंड करालवाक् ।।७१।।
दीर्घग्रीव महाजंघ क्रमेलक शिरोधर ।।
रक्तबिंदो जपानेत्र विद्युज्जिह्वाग्नितापन ।। ७२ ।।
धूम्राक्ष धूमनिःश्वास चंडचंडांशुतापन ।।
महाभीषणमुख्याश्च शृण्वंत्वाज्ञां ममादरात् ।। ७३ ।।
भवत्स्वेतेषु चान्येषु एतां विंध्यवासिनीम्।।
धृत्यानेष्यति बुद्ध्या वा बलेनापि च्छलेन वा ।।७४।।
तस्याहमिंद्रपदवीमद्य दास्याम्यसंशयम्।।
दृष्ट्वैतां सुंदरीमद्य मनो मे व्याकुलं भवेत् ।। ७२।।
यांतु क्षिप्रं नयावन्मे पंचेषु शरपीडितम् ।।
मनोविह्वलतां गच्छेदेतत्प्राप्तेरभावतः ।।७६।।
इत्याकर्ण्य वचस्तस्य दुर्गस्य दनुजेशितुः ।।
प्रोचुः सर्वे तदा दैत्याः प्रबद्धकरसंपुटाः ।। ७७ ।।
अवधेहि महाराज किमेतत्कर्मदुष्करम् ।।
अनाथायास्तथैकस्या अबलया विशेषतः ।। ७८।।
अस्या आनयने कोयं महायत्नविधिः प्रभो ।।
कोऽस्मान्प्रलयकालाग्निमहाज्वालावलीसमान् ।। ७९ ।।
सहेत त्रिषु लोकेषु त्वत्प्रसादात्कृतोद्यमान् ।।
यद्यादेशो भवेदद्य तदेंद्रं स मरुद्गणम् ।। 4.2.71.८० ।।
सांतःपुरं समानीय क्षिप्नुमस्त्वत्पदाग्रतः ।।
भूर्भुवःस्वरिदं सर्वं त्वदाज्ञावशवर्तितम् ।। ८१ ।।
महर्जनस्तपःसत्यलोकास्त्वदधिकारिणः ।।
तत्राप्यसाध्यं नास्माकं त्वन्निदेशान्महासुर ।। ८२ ।।
वैकुंठनायको नित्यं त्वदाज्ञापरिपालकः ।।
यानि रम्याणि रत्नानि तानि संप्रेषयन्मुदा ।।८३।।
अस्माभिरेव संत्यक्तः कैलासाधिपतिः स वै ।।
विपाशी चातिनिःस्वत्वाद्भस्मकृत्त्यहिभूषणः।। ८४ ।।
अर्धांगेनास्मद्भयतो योषिदेका निगूहिता ।।
तस्य ग्रामेपि सकले द्वितीयो न चतुष्पदः ।। ८५ ।।
एकोऽजरद्गवः सोपि नान्यस्मात्परिजीवति ।।
श्मशानवासिनः सर्वे सर्वे कौपीनवाससः ।।८६।।
सर्वे विभूतिधवला सर्वेप्येक कपर्द्दिनः ।।
समस्ते नगरे तस्य वसंत्येवंविधा गणाः।।८७।।
तेषां गणानां किं कुर्मो दरिद्राणां वयं विभो ।।
समुद्रा रत्नसंभारं प्रत्यहं प्रेषयंति च ।। ८८ ।।
नागा वराकाश्चास्माकं सायंसायं स्वयं प्रभो ।।
प्रदीपयंति सततं फणा रत्नप्रदीपकान् ।। ८९ ।।
कल्पद्रुमः कामगवी चिंतामणिगणा बहु ।।
तव प्रसादादस्माकमपि तिष्ठंति वेश्मसु ।। 4.2.71.९० ।।
वायुर्व्यजनतां यातस्त्वां सेवेत प्रयत्नतः ।।
स्वच्छान्यंबूनि वरुणः प्रत्यहं पूरयत्यहो ।। ९१ ।।
वासांसि क्षालयेदग्निश्चंद्रश्छत्रधरः स्वयम् ।।
सूर्यः प्रकाशयेन्नित्यं क्रीडावाप्यंबुजानि च ।।९२।।
कस्त्वत्प्रसादं नेक्षेत मर्त्यामर्त्योरगेषु च ।।
सर्वे त्वामुपजीवंति सुराऽसुरखगादयः ।। ।। ९३ ।।
पश्य नः पौरुषं राजन्नानयामो बलादिमाम्।।
इत्युक्त्वा युगपत्सर्वे क्षुब्धास्तोयधयो यथा ।।९४।।
संवर्तकालमासाद्य प्लावितुं जगतीमिमाम्।।
रणतूर्य निनादश्च समुत्तस्थौ समंततः ।। ९५ ।।
रोमांचिता यच्छ्रवणात्कातरा अप्यकातराः ।।
ततो देवा भयत्रस्ताश्चकंपे च वसुंधरा ।। ९६ ।।
क्षुब्धा अंबुधयः सर्वे पेतुर्नक्षत्रमालिकाः ।।
रोदसीमंडलं व्याप्तं तेन तूर्यरवेण वै ।। ९७ ।।
ततो भगवती देवी स्वशरीरसमुद्भवाः ।।
शक्तीरुत्पादयामास शतशोऽथ सहस्रशः ।।९८।।
ताभिः शक्तिभिरेतेषां बलिनां दितिजन्मनाम् ।।
प्रत्येकं परितो रुद्ध उद्वेलः सैन्यसागरः ।। ९९ ।।
शस्त्रास्त्राणि महादैत्यैर्यान्युत्सृष्टानि संगरे।।
ताभिः शक्तिभिरुग्राणि तृणीकृत्योज्झितान्यरम् ।। 4.2.71.१०० ।।
ततोतिकोपपूर्णास्ते जंभमुख्याः सुरारयः ।।
असि चक्र भुशुंडीभिर्गदामुद्गरतोमरैः ।। १ ।।
भिंदिपालैश्च परिघैः कुंतैः शल्यैश्च शक्तिभिः ।।
अर्धचंद्रैः क्षुरप्रैश्च नाराचैश्च शिलीमुखैः ।। २ ।।
महाभल्लैः परशुभिर्भिंदुरैर्मर्मभेदिभिः ।।
वृक्षोपलमहावर्षैर्ववृषुर्जलदा इव ।। ३ ।।
अथ सा विंध्यनिलया महामाया महेश्वरी ।।
आदायोद्दंडकोदंडं वायव्यास्त्रेण हेलया ।। ४ ।।
दैत्यास्त्रशस्त्रजालानि परिचिक्षेप दूरतः ।।
ततो महासुरो दुर्गो वीक्ष्य सैन्यं निरायुधम् ।। ५ ।।
ज्वलंतीं शक्तिमादाय तां देवीं प्रति सोऽक्षिपत् ।।
तां तु शक्तिं समायांतीं महावेगवतीं रणे ।। ६ ।।
निजचापविनिर्मुक्तैर्बाणैश्चूर्णी चकार सा ।।
भग्नां शक्तिं समालोक्य ततो दुर्गो महासुरः ।। ७ ।।
चक्रं च प्रेषयामास दैत्यचक्रातिहर्षदम् ।।
तच्च देव्या शरशतैरंतरैवाणुवत्कृतम् ।। ८ ।।
ततः शार्ङ्गं समादाय धनुः शक्रधनुर्यथा ।।
हृदि विव्याध बाणेन तां देवीममरार्दनः ।। ९ ।।
स च बाणस्तया देव्या निज बाणैर्महाजवैः ।।
निवारितोपि वेगेन तां देवीमभ्यगान्मुने ।। 4.2.71.११० ।।
ततः कोदंडदंडेन आषुगेन तमाशुगम् ।।
हत्वा निवारयामास कालदंडमिवापरम् ।। ११ ।।
तस्मिन्विमुखतां याते मार्गणे दुर्गमासुरः ।।
क्रुद्धः शूलं समादाय संवर्तानलसुप्रभम् ।। १२ ।।
महावेगन चिक्षेप तां देवीमभि दैत्यपः ।।
परापतच्च तच्छूलं निजशूलेन चंडिका ।। १३ ।।
अंतरैव प्रचिच्छेद सह दैत्यजयाशया ।।
तस्मिन्नपि महाशूले देवीशूलावहेलिते ।। १४ ।।
गदामादाय दैत्येंद्रः सहसाभिपपात ह ।।
आजघान च तं देवीं भुजमूले महाबलः ।। १५ ।।
सापि देवी भुजं प्राप्य गिरींद्रशिखराकृतिः ।।
गदाशुपरिपुस्फोट शतधा च सहस्रधा ।। १६ ।।
तदा देव्या स दैत्येंद्रो वामपादतलेन हि ।।
आताडितः पपातोर्व्यां हृदि गाढं प्रपीडितः ।।१७।।
तत्क्षणादेव दैत्येंद्रः पतित्वा पुनरुत्थितः ।।
बभूव सहसा दृश्यो दीपो वातहतो यथा ।। १८ ।।
तावञ्जगज्जनन्याताः प्रेरिता निज शक्तयः ।।
विचेरुर्दैत्यसैन्येषु संवर्ते मृत्युसैन्यवत् ।। ११९ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गपराक्रमो नामैकसप्ततितमोऽध्यायः ।। ७१ ।।