शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १६

विकिस्रोतः तः

उपमन्युरुवाच
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥
वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ५
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥
सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥
एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥
एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ९
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥
तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ १०
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥
गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ ११
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ १२
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ १३
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥
अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ १४
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ १५
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥
देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ १६
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥
मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ १७
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥
सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ १८
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥
शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ १९
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥
अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ २०
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ २१
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ २२
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ २३
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ २४
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ २५
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ २६
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ २७
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥
आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ २८
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥
जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ २९
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥
दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ३०
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥
संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ३१
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥
दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ३२
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥
सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ ३३
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥
प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ ३४
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥
संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ ३५
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥
अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ ३६
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥
आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ३७
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥
शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ ३८
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥
शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ३९
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥
हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ४०
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥
नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ ४१
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥
शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ ४२
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥
देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ ४३
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥
पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ ४४
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥
हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ४५
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥
कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ४६
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥
रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ४७
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥
शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ ४८
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥
निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ४९
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥
स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ ५०
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥
न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ५१
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥
तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ५२
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥
हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ५३
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥
कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ ५४
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥
वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ ५५
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥
ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ ५६
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥
आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ ५७
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥
संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ ५८
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥
समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ५९
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥
सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ६०
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥
तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ६१
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥
इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ६२
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥
कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ६३
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥
शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ६४
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥
उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ६५
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥
समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ६६
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥
भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ६७
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥
न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ६८
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥
तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ६९
ततः स समयो नाम भविष्यति शिवाश्रमे ॥
लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७०
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥
दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७१
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥
पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७२
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥
आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७३
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥
रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७४
अतः परं शिवाचारमादिशेदस्य देशिकः ॥
भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७५
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥
शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७६
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥
देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७७
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥
साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः