शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः १५

विकिस्रोतः तः

श्रीकृष्ण उवाच
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ १
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ १
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ २
मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ २
उपमन्युरुवाच
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ ३
संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ३
सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ ४
संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ४
दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ ५
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ५
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ ६
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ६
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ ७
सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ ७
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ ८
तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ ८
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ ९
तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ ९
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ १०
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ १०
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ ११
मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ १२
शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ १३
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ १४
ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ १४
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ १५
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ १६
सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ १६
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ १७
यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ १७
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ १८
तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ १८
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ १९
तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ २०
गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २०
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ २१
शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ २१
सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ २२
तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ २२
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ २३
गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ २३
गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ २४
समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ २४
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ २५
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ २५
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ २६
यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ २६
तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ २७
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ २७
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ २८
यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ २८
तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ २९
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ २९
तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ ३०
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ ३०
यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ ३१
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ ३१
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ ३२
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ ३२
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ ३३
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ ३३
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ ३४
इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ ३४
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ ३५
गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ ३५
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ ३६
संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ ३६
तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ ३७
न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ ३७
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ ३८
एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ ३८
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ ३९
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ ३९
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ ४०
पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ ४०
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ ४१
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ ४१
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ ४२
यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ ४२
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ ४३
तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ ४३
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ४४
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ ४४
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ४५
ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ ४५
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ ४६
यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ ४६
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ ४७
गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ ४७
गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ ४७
तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ ४८
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ ४८
सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ ४९
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ ४९
तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ ५०
तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ ५०
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ ५१
भूषणानि च वासांसि यानशय्यासनानि च ॥ ५१
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ ५२
वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ ५२
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ ५३
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ ५३
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ ५४
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ ५४
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ ५५
तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ ५५
गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ ५६
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ ५६
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ ५७
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ ५७
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ ५८
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ ५८
अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ ५९
अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ५९
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ ६०
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ ६०
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ ६१
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ ६१
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ ६२
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ ६२
तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ ६३
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ ६३
शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ ६३
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ ६४
तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ ६४
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ ६५
अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ ६५
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ ६६
या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ ६६
सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ ६७
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ ६७
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ ६८
यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ ६८
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ ६९
यथा नारायणं देवं तपसाराध्य पांडवान् ॥ ६९
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ ७०
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ ७०
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ ७१
बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ ७१
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ ७२
गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ ७२
यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ ७३
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ ७३
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ ७४
क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ ७४
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ ७४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः