स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६१

विकिस्रोतः तः

।। अगस्त्य उवाच ।। ।।
षडास्य माधवाख्यानं श्रुतं मे पापनाशनम् ।।
महिमापि श्रुतः श्रेयान्सम्यक्पंचनदस्य वै ।। १ ।।
यदग्निबिंदुना पृच्छि माधवो दैत्यसूदनः ।।
तस्योत्तरं समाख्याहि यथाख्यातं मधुद्विषा ।। २ ।।
।। स्कंद उवाच ।। ।।
शृण्वगस्त्य महर्षे त्वं कथ्यमानं मयाधुना।।
माधवेन यथाचक्षि मुनये चाग्निबिंदवे ।।३।।
।। बिंदुमाधव उवाच ।।
आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ।।
अग्निबिंदो महाप्राज्ञ भक्तानां मुक्तिदायकम् ।। ४ ।।
अविमुक्तेऽमृते क्षेत्रे येर्चयंत्यादिकेशवम् ।।
तेऽमृतत्वं भजंत्येव सर्वदुःखविवर्जिताः ।। ५ ।।
संगमेशं महालिंगं प्रतिष्ठाप्यादिकेशवः ।।
दर्शनादघहं नृणां भुक्तिं मुक्तिं दिशेत्सदा ।। ६ ।।
याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम् ।।
तत्राहं ज्ञानदो नृणां ज्ञानकेशवसंज्ञकः ।। ७ ।।
श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ ।।
न ज्ञानाद्भ्रश्यते क्वापि ज्ञानकेशवपूजनात् ।। ८ ।।
तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः ।।
पूजनीयः सदा भक्त्या तार्क्ष्य वत्ते प्रिया मम ।। ९ ।।
तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः ।।
ब्रह्मविद्योपदेष्टा च तत्तीर्थाप्लुत वर्ष्मणाम् ।।4.2.61.१०।।
प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः ।।
भक्तैः समर्चनीयोहं महाभक्ति समृद्धये ।। ११ ।।
तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः ।।
पातकध्वांतनिचयं ध्वंसयामीक्षणादपि ।। १२ ।।
दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः ।।
हरामि तत्र भक्तानां संसारगदसंचयम् ।। १३ ।।
तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः ।।
काशीनिवासिनः पुंसो बिभर्मि च मनोरथैः ।। १४ ।।
वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे ।।
पूज्योहं शुभमिच्छद्भिर्नाम्ना वामनकेशवः ।। १५ ।।
नरनारायणे तीर्थे नरनारायणात्मकम् ।।
भक्ताः समर्च्य मां स्युर्वै नरनारायणात्मकाः ।। १६ ।।
तीर्थे यज्ञवराहाख्ये यज्ञवाराहसंज्ञकः ।।
नरैः समर्चनीयोहं सर्वयज्ञफलेप्सुभिः ।।१७।।
विदारनरसिंहोहं काशीविघ्नविदारणः ।।
तन्नाम्नि तीर्थे संसेव्यस्तीर्थोपद्रवशांतये ।। १८ ।।
गोपीगोविंदतीर्थे तु गोपीगोविंदसंज्ञकम् ।।
समर्च्य मां नरो भक्त्या मम मायां न संस्पृशेत्।। १९ ।।
मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने ।।
दिशामि भक्तियुक्तेभ्यः सदानैः श्रेयसीं श्रियम् ।। 4.2.61.२० ।।
शेषमाधवनामाहं शेषतीर्थेऽघहारिणि ।।
विश्राणयाम्यशेषाश्च विशेषान्भक्तचिंतितान् ।। २१ ।।
शंखमाधवतीर्थे च स्नात्वा मां शंखमाधवम् ।।
शंखोदकेन संस्नाप्य भवेच्छंखनिधेः पतिः ।।२२।।
हयग्रीवे महातीर्थे मां हयग्रीवकेशवम् ।।
प्रणम्य प्राप्नुयान्नूनं तद्विष्णोः परमंपदम् ।। २३ ।।
भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे ।।
उपसर्गान्हरे भीष्मान्सेवितो भक्तियुक्तितः ।। २४ ।।
निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः ।।
लोलार्कादुत्तरेभागे लोलत्वं चेतसो हरे ।। २५ ।।
वंद्यस्त्रिलोकसुंदर्या याम्यां यो मां समर्चयेत् ।।
काश्यां ख्यातं त्रिभुवनकेशवं न स गर्भभाक् ।। २६ ।।
ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम् ।।
तत्र मां भक्तितोभ्यर्च्य ज्ञानं प्राप्नोति शाश्वतम् ।। २७ ।।
श्वेतमाधवसंज्ञोहं विशालाक्ष्याः समीपतः ।।
श्वेतद्वीपेश्वरं रूपं कुर्यां भक्त्या समर्चितः ।। २८ ।।
उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम् ।।
प्रयागतीर्थे सुस्नातो दृष्ट्वा पापैः प्रमुच्यते ।। २९ ।।
प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् ।।
तत्फलं स्याद्दशगुणमत्र स्नात्वा ममाग्रतः ।। 4.2.61.३० ।।
गंगायमुनयोः संगे यत्पुण्यं स्नानकारिणाम् ।।
काश्यां मत्सन्निधावत्र तत्पुण्यं स्याद्दशोत्तरम् ।। ३१ ।।
दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत् ।।
कुरुक्षेत्रे हि तत्काश्यामत्रैव स्याद्दशाधिकम् ।। ३२ ।।
गंगोत्तरवहा यत्र यमुना पूर्ववाहिनी ।।
तत्संभेदं नरः प्राप्य मुच्यते ब्रह्महत्यया ।। ३३ ।।
वपनं तत्र कर्तव्यं पिंडदानं च भावतः ।।
देयानि तत्र दानानि महाफलमभीप्सुना ।। ३४ ।।
गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः ।।
अविमुक्ते महाक्षेत्रेऽसंख्याताश्च भवंति हि ।। ३५ ।।
प्रयागेशं महालिंगं तत्र तिष्ठति कामदम् ।।
तत्सान्निध्याच्च तत्तीर्थं कामदं परिकीर्तितम् ।। ३६ ।।
काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः ।।
अरुणोदयमासाद्य तेषां निःश्रेयसं कुतः ।। ३७ ।।
काश्युद्भवे प्रयागे ये तपसि स्नांति संयताः ।।
दशाश्वमेधजनितं फलं तेषां भवेद्ध्रुवम् ।।३८।।
प्रयागमाधवं भक्त्या प्रयागेशं च कामदम् ।।
प्रयागे तपसि स्नात्वा येर्चयंत्यन्वहं सदा।।३९।।
धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् ।।
भुक्त्वेह परमानंदं परं मोक्षमवाप्नुयुः ।। 4.2.61.४० ।।
माघे सर्वाणि तीर्थानि प्रयागमवियांति हि ।।
प्राच्युदीची प्रतीचीतो दक्षिणाधस्तथोर्ध्वतः ।। ।। ४१ ।।
काशीस्थितानि तीर्थानि मुने यांति न कुत्रचित् ।।
यदि यांति तदा यांति तीर्थत्रयमनुत्तमम् ।। ४२ ।।
आयांत्यूर्जे पंचनदे प्रातःप्रातर्ममांतिकम् ।।
महाघौघप्रशमने महाश्रेयोविधायिनि ।। ४३ ।।
प्राप्य माघमघारिं च प्रयागेश समीपतः ।।
प्रातःप्रयागे संस्नांति सर्वतीर्थानि मामनु ।। ४४ ।।
समासाद्य च मध्याह्नमभियांति च नित्यशः ।।
संस्नातुं सर्वतीर्थानि मुक्तिदां मणिकर्णिकाम् ।। ४५ ।।
काश्यां रहस्यं परममेतत्ते कथितं मुने ।।
यथा तीर्थत्रयीश्रेष्ठा स्वस्वकाले विशेषतः ।। ४६ ।।
अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित् ।।
अभक्तेषु सदा गोप्यं न गोप्यं भक्तिमज्जने ।। ४७ ।।
काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम् ।।
महैनांसि प्रहंत्येव प्रसह्य निज तेजसा ।। ४८ ।।
एतदेव रहस्यं ते वाराणस्या उदीर्यते।।
उत्क्षिप्यैकांगुलिं तथ्यं श्रेष्ठैका मणिकर्णिका ।।४९।।
गर्जंति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो ।।
केवलं बलमासाद्य सुमहन्माणिकर्णिकम् ।। 4.2.61.५० ।।
पापानि पापिनां हत्वा महांत्यपि बहून्यपि ।।
काशीतीर्थानि मध्याह्ने प्रायश्चित्तचिकीर्षया ।। ५१ ।।
पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो ।।
निर्मलानि भवंत्येव विगाह्य मणिकर्णिकाम् ।। ५२ ।।
विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम् ।।
मध्यंदिनं समासाद्य संस्नाति प्रतिवासरम् ।। ५३ ।।
वैकुंठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम् ।।
विगाहे पद्मया सार्धं मुदा परमया मुने ।। ५४ ।।
सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम् ।।
हरिनामसमापन्नस्तद्बलान्माणिकर्णिकात् ।। ५५ ।।
सत्यलोकात्प्रतिदिनं हं सयानः पितामहः ।।
माध्याह्निक विधानाय समायान्मणिकर्णिकाम् ।।५६।।
इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः ।।
माध्याह्निकीं क्रियां कर्तुं समीयुर्मणिकर्णिकाम् ।। ५७ ।।
शेषवासुकिमुख्याश्च नागा वै नागलोकतः ।।
समायांतीह मध्याह्ने संस्नातुं मणिकर्णिकाम् ।। ५८ ।।
चराचरेषु सर्वेषु यावंतश्च सचेतनाः ।।
तावंतः स्नांति मध्याह्ने मणिकर्णी जलेमले ।। ५९ ।।
के माणिकर्णिकेयानां गुणानां सुगरीयसाम् ।।
शक्ता वर्णयितुं विप्राऽसंख्येयानां मदादिभिः ।। 4.2.61.६० ।।
चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः ।।
यैरियं हि समासादि मुक्तिभूर्मणिकर्णिका ।। ६१ ।।
विश्राणितमहादानास्त एव नरपुंगवाः ।।
चरमे वयसि प्राप्ता यैरेषा मणिकर्णिका ।। ६२ ।।
चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम् ।।
यैः स्वतल्पीकृता माणिकर्णिकेयी स्थली मृदुः ।।६३।।
त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः ।।
त्यक्त्वा पुण्यार्जितां लक्ष्मीमैक्षियैर्मणिकर्णिका ।।६४।।
कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः।।
वार्धकं समनुप्राप्य प्रापि यैर्मणिकर्णिका ।। ६५ ।।
रत्नानि सदुकूलानि कांचनं गजवाजिनः ।।
देयाः प्राज्ञेन यत्नेन सदोपमणिकर्णिकम् ।। ६६ ।।
पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः ।।
दत्तं तदक्षयं नित्यं मुनेधिमणिकणिंकम् ।। ६७ ।।
कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः ।।
यस्तेन विहितो नूनं षडंगो योग उत्तमः ।। ६८ ।।
जप्त्वैकामपि गायत्रीं संप्राप्य मणिकर्णिकाम् ।।
लभेदयुतगायत्रीजपनस्य फलं स्फुटम् ।। ६९ ।।
एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम्।।
यावज्जीवाग्निहोत्रस्य लभेदविकलं फलम् ।। 4.2.61.७० ।।
इति श्रुत्वा हरेर्वाक्यमग्निबिंदुर्महातपाः ।।
प्रणिपत्य महाभक्त्या पुनः पप्रच्छ माधवम्।। ।। ७१ ।।
।। अग्निबिंदुरुवाच ।।
विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका ।।
ब्रूहि मे पुंङरीकाक्ष नत्वत्तस्तत्त्ववित्परः ।। ७२ ।।
।। श्रीविष्णुरुवाच ।।
आगंगा केशवादा च हरिश्चंद्रस्य मंडपात् ।।
आमध्याद्देवसरितः स्वर्द्वारान्मणिकर्णिका ।। ७३ ।।
स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते ।।
हरिश्चंद्रस्य तीर्थाग्रे हरिश्चंद्रविनायकः ।। ७४ ।।
सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे ।।
सीमाविनायकं भक्त्या पूजयित्वा नरोत्तमः ।।७५ ।।
मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम्।।
हरिश्चंद्रे महातीर्थे तर्पयेयुः पितामहान्।।७६।।
शतं समाःसु तृप्ताः स्युः प्रयच्छंति च वांच्छितम्।।
हरिश्चंद्रे महातीर्थे स्नात्वा श्रद्धान्वितो नरः ।। ७७ ।।
हरिश्चंद्रेश्वरं नत्वा न सत्यात्परिहीयते ।।
ततः पर्वततीर्थं च पर्वतेश्वर संनिधौ ।। ७८ ।।
अधिष्ठानं महामेरोर्महापातकनाशनम् ।।
तत्र स्नात्वार्चयित्वेशं किंचिद्दत्त्वा स्वशक्तितः ।। ७९ ।।
अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते ।।
कंबलाश्वतरं तीर्थं पर्वतेश्वर दक्षिणे ।।4.2.61.८०।।
कंबलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम् ।।
तस्मिंस्तीर्थे कृतस्नानस्तल्लिंगं यः समर्चयेत् ।। ८१ ।।
अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः ।।
चक्रपुष्करिणी तत्र योनिचक्र निवारिणी।।। ८२ ।।
संसारचक्रे गहने यत्र स्नातो विशेन्नना ।।
चक्रपुष्करिणी तीर्थ ममाधिष्ठानमुत्तमम् ।। ८३ ।।
समाः परार्धसंख्यातास्तत्र तप्तं महातपः ।।
तत्र प्रत्यक्षतां यातो मम विश्वेश्वरः परः ।। ८४।।
तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम् ।।
चक्रपुष्करिणी चैव ख्याताभून्मणिकर्णिका ।। ८५ ।।
द्रवरूपं परित्यज्य ललनारूपधारिणी ।।
प्रत्यक्षरूपिणी तत्र मयैक्षि मणिकर्णिका ।। ८६ ।।
तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम् ।।
यद्रूपध्यानतः पुंभिराषण्मासं त्रिसंध्यतः ।। ८७ ।।
प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका ।।
चतुर्भुजा विशालाक्षी स्फुरद्भालविलोचना ।। ८८ ।।
पश्चिमाभिमुखी नित्यं प्रबद्धकरसंपुटा ।।
इंदीवरवतीं मालां दधती दक्षिणे करे ।। ८९ ।।
वरोद्यते करे सव्ये मातुलुंग फलं शुभम् ।।
कुमारीरूपिणी नित्यं नित्यं द्वादशवार्षिकी ।। 4.2.61.९० ।।
शुद्धस्फटिककांतिश्च सुनील स्निग्धमूर्द्धजा ।।
जितप्रवालमाणिक्य रमणीय रदच्छदा ।। ९१ ।।
प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका ।।
सर्वांग मुक्ताभरणा चंद्रकांत्यंशुकावृता ।। ।। ९२ ।।
पुंडरीकमयीं मालां सश्रीकां बिभ्रती हृदि ।।
ध्यातव्यानेन रूपेण मुमुक्षुभिरहर्निशम् ।। ९३ ।।
निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका ।।
मंत्रं तस्याश्च वक्ष्यामि भक्तकल्पद्रुमाभिधम्।।
यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम् ।। ९४ ।।
वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम् ।।
भांत्यं बिंदूपेतं मणिपदमथ कर्णिके सहृत्प्रणवपुटः ।। ९५ ।।
मंत्रःसुरद्रुमसमः समस्तसुखसंततिप्रदो जप्यः ।।
तिथिभिः परिमितवर्णः परमपदं दिशति निशितधियाम् ।। ९६ ।।
तारस्तारतृतीयो बिंद्वंतोमणिपदं ततः कर्णिके ।।
प्रणवात्मिपदं केन म इति मनुसंख्यवर्णमनुः ।। ९७ ।।
अयं मंत्रोऽनिशं जप्यः पुंभिर्मुक्तिमभीप्सुभिः ।।
होमो दशांशकः कार्यः श्रद्धाबद्धादरैर्नृभिः ।। ९८ ।।
परिप्लुतैः पुंडरीकैर्गव्येन हविषास्फुटैः ।।
सशर्करेण मेधावी सक्षौद्रेण सदाशुचिः ।। ९९ ।।
त्रिलक्षमंत्र जप्येन मृतो देशांतरेष्वपि ।।
अवश्यं मुक्तिमाप्नोति मंत्रस्यास्य प्रभावतः ।। 4.2.61.१०० ।।
सौवर्णीं प्रतिमा कार्या नवरत्नसमन्विता।।
पूर्वोक्तरूपसंपन्ना संपूज्या सा प्रयत्नतः ।। १ ।।
संपूज्यावा सदा गेहे नरैर्मोक्षैककांक्षिभिः ।।
मणिकर्ण्यामथाक्षेप्या समभ्यर्च्य प्रयत्नतः ।। २ ।।
संसारभीरुभिः पुंभिः श्रद्धाबद्धादरैरिह ।।
उपायः समनुष्ठेयो ह्यपि दूरनिवासिभिः ।। ३ ।।
मणिकर्ण्यां कृतस्नानो मणिकर्णीश वीक्षणात् ।।
जननी जठरावासे वसतिं न लभेन्नरः ।।४।।
मणिकर्णीश्वरं लिंगंं पुरासंस्थापितं मया ।।
प्राग्द्वारेंतर्गृहस्यात्र समर्च्यो मोक्षकांक्षिभिः ।।५।।
ततः पाशुपतं तीर्थमवाच्यां मणिकर्णितः ।।
कृतोदकक्रियस्तत्र पश्येत्पशुपतीश्वरम् ।। ६ ।।
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ।।
ममापि विधिमुख्यानां सुराणां पशुपाशहृत् ।। ।। ७ ।।
अतः पशुपतिर्यत्र लिंगरूपधरः स्वयम्।।
पशुपाशविमोक्षाय नित्यं काश्यां प्रकाशते।। ८ ।।
तत्र चैत्र चतुर्दश्यां शुक्लायां शुचिमानसैः ।।
कार्या यात्रा प्रयत्नेन रात्रौ जागरणं तथा ।। ९ ।।
पूजयित्वा पशुपतिमुपोषणपरायणाः ।।
पशुपाशैर्न बध्यंते दर्शे विहितपारणाः ।। 4.2.61.११० ।।
रुद्रावासस्ततस्तीर्थं तीर्थात्पाशुपतात्पुरः ।।
तत्र स्नात्वा नरैरर्च्यो रुद्रावासेश्वरो हरः ।। ११ ।।
मणिकर्णीश्वराद्याम्यां रुद्रावासेश्वरं नरः ।।
समाराध्य वसेल्लोके रुद्रावासे न संशयः ।। १२ ।।
विश्वतीर्थं ततो याम्यां विश्वैस्तीर्थैरधिष्ठितम् ।।
तत्र स्नात्वा नरो भक्त्या विश्वनाथं विलोकयेत् ।। १३ ।।
विश्वां गौरीं च तदनु पूजयित्वाति भक्तितः ।।
विश्वस्य पूज्यो भवति ततो विश्वमयो भवेत् ।। १४ ।।
मुक्तितीर्थं च तदनु तत्रापि कृतमज्जनः ।।
मोक्षेश्वरं ततोभ्यर्च्य मोक्षमाप्नोत्यसंशयम् ।। १५ ।।
अविमुक्तेश्वरात्पश्चान्मोक्षेशं वीक्ष्य मानवः ।।
न पुनर्मानवेलोके यातायातं करोत्यहो ।। १६ ।।
अविमुक्तेश्वरं तीर्थं मुक्तितीर्थान्मनाक्परे ।।
तत्राप्लुत्याविमुक्तेशमर्चयित्वा विमुच्यते ।। १७ ।।
तत्परे तारकं तीर्थं यत्र विश्वेश्वरः स्वयम् ।।
आचष्टे तारकं ब्रह्ममृतकर्णेमृतात्मकम् ।। १८ ।।
सुस्नातस्तारके तीर्थे तारकेश्वर दर्शनात् ।।
संसारसागरं तीर्त्वा तारयेत्स्वपितॄनपि ।। १९ ।।
तत्राभ्याशे स्कंदतीर्थं तत्राप्लुत्य नरोत्तमः ।।
दृष्ट्वा षडाननं चैव जह्यात्षाट्कौशिकीं तनुम् ।। 4.2.61.१२० ।।
तारकेश्वर पूर्वेण दृष्ट्वा देवं षडाननम् ।।
वसेत्षडानने लोके कौमारं वपुरुद्वहन् ।। २१ ।।
ढुंढितीर्थं ततः पुण्यं नरस्तत्र कृतोदकः ।।
ढुंढिं गणपतिं स्तुत्वा न विघ्नैरभिभूयते ।। २२ ।।
भवानीतीर्थमतुलं ढुंढितीर्थस्य दक्षिणे ।।
तत्र स्नात्वा विधानेन भवानीं परिपूज्य च ।। २३।।
दुकूले रत्ननेपथ्यैर्नैवेद्यैर्बहुविस्तरैः ।।
पुष्पैर्धूपैः प्रदीपैश्च भवानी शो प्रपूज्य च ।। ५४ ।।
समस्तमर्चितं तेन त्रैलोक्यं सचराचरम् ।।
भवानीशंकरौ काश्यामर्चितौ श्रद्धया तु यैः ।। २५ ।।
चैत्राष्टम्यां महायात्रां भवान्याः कारयेत्सुधीः ।।
अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः ।। २६ ।।
प्रदक्ष्रिणीकृतातेन सप्तद्वीपवती मही ।।
सशैला ससमुद्रा च साश्रमा च सकानना ।। २७ ।।
अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परैः ।।
नमनीयौ प्रयत्नेन भवानीशंकरौ सदा ।। २८ ।।
भक्तानां कामदा नित्यं भवानी वाससां प्रदा ।।
अतो भवानी संपूज्या काश्यां तीर्थनिवासिभिः ।। २९ ।।
योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् ।।
तस्माद्भवानी संसेव्या सततं काशिवासिभिः ।। 4.2.61.१३० ।।
भिक्षणीया सदा भिक्षा भिक्षुणा मोक्षकांक्षिणा ।।
यतो भिक्षाप्रदा काश्यां विश्वेशस्य कुटुंबिनी ।। ३१ ।।
गृहमध्येत्र विश्वेशो भवानी तत्कुटुंबिनी ।।
सर्वेभ्यः काशिसंस्थेभ्यो मोक्षभिक्षां प्रयच्छति ।। ३२ ।।
दुष्प्रापमपि यत्किंचित्काशीक्षेत्रनिवासिनाम् ।।
तत्सुप्राप्यं करोत्येव भवानी पूजिता नृभिः ।। ३३ ।।
कुर्याज्जागरणं रात्रौ महाष्टम्यां व्रती नरः ।।
प्रातर्भवानीमभ्यर्च्य प्राप्नुयाद्वांछितं फलम् ।। ३४ ।।
शुक्रेशात्पश्चिमाशायां भवानीं योऽभिवीक्षते ।।
सर्वे मनोरथास्तस्य सिद्ध्यंतीह न सं शयः ।। ३५ ।।
काश्यां सदैव वस्तव्यं स्नातव्योत्तरवाहिनी ।।
भवानीशंकरौ सेव्यौ प्राप्तव्ये भुक्तिमुक्तिके ।। ३६ ।।
मातर्भवानि तव पादरजोभवानि मातर्भवानि तवदासतरो भवानि ।।
मातर्भवानि नभवानि यथाभवेस्मिंस्त्वद्भाग्भवान्यनुदिनं न पुनर्भवानि ।। ३७ ।।
तिष्ठता गच्छता वापि स्वपता जाग्रतापि वा ।।
अयमत्र सदा जप्यः सुखाप्त्यै काशिवासिना ।। ३८ ।।
ईशानतीर्थं तत्रैव भवानीतीर्थसन्निधौ ।।
तत्र स्नातो य ईशानमर्चयेन्न स जन्मभाक् ।। ३९ ।।
ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् ।।
कृताभिषेकस्तत्तीर्थे दृष्ट्वा ज्ञानेश्वरं शिवम् ।। 4.2.61.१४० ।।
ज्ञानवापीसमीपस्थो ज्ञानेशो यैः समर्चितः ।।
ज्ञानभ्रंशो न तेषां स्यादपि पंचत्वमृच्छताम्।। ४१ ।।
शैलादितीर्थं तत्रैव परमर्द्धि प्रकाशकम् ।।
तत्र श्राद्धादिकं कृत्वा दत्त्वा दानं स्वशक्तितः ।। ४२ ।।
शैलादीश्वरमालोक्य ज्ञानवाप्या उदग्दिशि ।।
लभेद्गणत्वपदवीं नात्र कार्या विचारणा ।। ४३ ।।
नंदितीर्थादवाच्यां तु विष्णुतीर्थं परं मम ।।
तत्र पिंडान्विनिर्वाप्य पितॄणामनृणो भवेत् ।। ४४ ।।
विष्णुतीर्थे कृतस्नानो यो मां विष्णुं विलोकयेत् ।।
विश्वेशाद्दक्षिणेपार्श्वे विष्णुलोकं स गच्छति ।। ४५ ।।
यः प्रत्येकादशीं प्राप्य शयनीं बोधिनीं तथा ।।
कुर्याज्जागरणं रात्रौ मम मूर्तिसमीपतः ।। ४६ ।।
प्रातः समर्च्य मां भक्त्या भोजयित्वा द्विजानपि ।।
दत्त्वा गाः कांचनं भूमिं न भूयो भूमिभाग्भवेत् ।।४७।।
कृत्वा तत्र व्रतोत्सर्गं वित्तशाठ्यविवर्जितः ।।
सम्यग्व्रतफलं धीमान्प्राप्नोत्येव ममाज्ञया ।।४८।।
मम तीर्थादवाच्यां तु ती र्थं पैतामहं शुभम् ।।
तत्र श्राद्धविधानेन तर्पयित्वा पितामहान्।।४९।।
पितामहेश्वरं लिंगं ब्रह्मनालोपरिस्थितम्।।
पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ।। ।। 4.2.61.१५० ।।
ब्रह्मस्रोतः समीपे तु कृतं कर्म शुभाशुभम् ।।
परामक्षयतामेति शुभमेव ततश्चरेत् ।। ५१ ।।
अत्यल्पमपि यत्कर्म कृतमत्र शुभाशुभम् ।।
प्रलयेपि न तस्यास्ति प्रलयो मुनिसत्तम ।। ५२ ।।
नाभितीर्थमिदं प्रोक्तं नाभिभूतं यतः क्षितेः ।।
अपि ब्रह्मांडगोलस्य नाभिरेषा शुभोदया ।।५३।।
सा माणिकर्णिकेयीयं नाभिर्गांभीर्यभूमिका ।।
ब्रह्मांडगोलकं सर्वं यस्यामेति लयोदयम् ।। ५४ ।।
ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ।।
तत्संगमे नरः स्नात्वा कोटिजन्म मलं हरेत् ।। ५५ ।।
ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ।।
ब्रह्मांडमंडपांतस्ते न विशंति कदाचन ।। ५६ ।।
ततो भागीरथेस्तीर्थं ब्रह्मनालाच्च दक्षिणे ।।
तत्र स्नात्वा नरः सम्यङ्मुच्यते ब्रह्महत्यया ।। ५७ ।।
भागीरथीश्वरं लिंगं स्वर्गद्वारस्य सन्निधौ ।।
दर्शनाद्ब्रह्महत्यायाः पुरश्चरणमुच्यते ।। ५८ ।।
अशुभां गतिमापन्ना यस्य पूर्वे पितामहाः ।।
तेन भागीरथी तीर्थे तर्पणीयाः प्रयत्नतः ।। ५९ ।।
तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः ।।
ब्राह्मणान्भोजयित्वा तु ब्रह्मलोके नयेत्पितॄन् ।। 4.2.61.१६० ।।
तद्दक्षिणे महातीर्थं खुरकर्तरि संज्ञितम् ।।
गोलोकादागताभिश्च गोभिर्यत्खुरकोटिभिः ।। ६१ ।।
स्थपुटीकृतभूभागं ततस्तत्खुर कर्तरि ।।
तस्मिंस्तीर्थे कृतस्नानः कृतपिंडोदकक्रियः ।। ६२ ।।
खुरकर्तरीशं लिंगं दृष्ट्वा गोलोकमाप्नुयात् ।।
गोधनैर्न विमुच्येत तल्लिंगस्य समर्चनात् ।।६३।।
दक्षिणे खुरकर्तर्या मार्कंडं तीर्थमुत्तमम्।।
कृतश्राद्धविधानश्च तस्मिंस्तीर्थेऽघहारिणि ।। ६४ ।।
मार्कंडेयेश्वरं लिंगं दृष्ट्वायुर्दीर्घमाप्नुयात् ।।
ब्रह्मतेजोभिवृद्धिं च कीर्तिं च परमां भुवि ।। ६५ ।।
वसिष्ठतीर्थं परमं महापातकनाशनम् ।।
तर्पयित्वा पितॄंस्तत्र वसिष्ठेशं विलोक्य च ।। ६६ ।।
नरो न लिप्यते पापैर्जन्मत्रयसमर्जितैः ।।
वसिष्ठलोके वसति ब्रह्मतेज समन्वितः ।। ६७ ।।
तत्रैवारुधंती तीर्थं स्त्रीणां सौभाग्यवधर्नम् ।।
पतिव्रताभिस्तत्तीर्थं गाहनीयं विशेषतः ।। ६८ ।।
पौंश्चल्यजनितो दोषस्तत्तीर्थपरिमज्जनात्।।
क्षणाद्विनाश मागच्छेदरुंधत्याः प्रभावतः ।। ६९ ।।
मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् ।।
निष्पापो जायते मर्त्यो महत्पुण्यमवाप्नुयात् ।। 4.2.61.१७० ।।
मूर्ती वसिष्ठारुंधत्योस्तत्र पूज्ये प्रयत्नतः।।
न स्त्री वैधव्यमाप्नोति न पुमान्स्त्री वियोगिताम् ।।७१।।
वसिष्ठतीर्थतो याम्यां नर्मदातीर्थमुत्तमम् ।।
विधाय श्राद्धं मेधावी नर्मदेशंविलोक्य च ।। ७२ ।।
तत्र दत्त्वा महादानं पद्मयानविमुच्यते ।।
ततस्त्रिसंध्यं वै तीर्थं त्रिसंध्येश्वर पूर्वतः ।। ७३ ।।
तत्र तीर्थे नरः स्नात्वा कृत्वा संध्यां विधानतः ।।
संध्याकाल विलोपोत्थपातकैर्नाभिभूयते ।। ७४ ।।
त्रिसंध्येश्वरमालोक्य कृतसंध्यस्त्त्रिकालतः ।।
त्रिवेदावर्तजं पुण्यं प्राप्नुयाच्छ्रद्धया द्विजः ।। ७५ ।।
ततोऽनुयोगिनीतीर्थं नरस्तत्र कृताप्लवः ।।
दृष्ट्वा तु योगिनीपीठं योगसिद्धिमवाप्नुयात् ।। ७६ ।।
अगस्ति तीर्थे तत्रास्ति महाघौघ विघातकृत् ।।
तत्र स्नात्वा प्रयत्नेन दृष्ट्वागस्तीचश्वरं विभुम् ।। ७७ ।।
अगस्तिकुंडे च ततः संतर्प्य च पितामहान् ।।
अगस्तिना समेतां च लोपामुद्रां प्रणम्य च ।। ७८ ।।।
सर्वपापविनिर्मुक्तः सर्वक्लेशविवर्जितः ।।
गच्छेत्स पूर्वजैः सार्धं शिवलोकं नरोत्तमः ।।७९।।
दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम्।।
गंगाकेशवसंज्ञं च सर्वपातकनाशनम् ।। ।।4.2.61.१८०।।
तत्र मे शुभदां मूर्तिं मुने तत्तीर्थसंज्ञिकाम् ।।
संपूज्य श्रद्धया धीमान्मम लोके महीयते ।।८१।।
तत्र पिंडान्विनिर्वाप्य दत्त्वा दानं स्वशक्तितः ।।
शतसांवत्सरीं तृप्तिं पितॄणां स समर्पयेत् ।। ८२ ।।
मणिकर्णी परीमाणमेतत्ते कीर्तितं महत् ।।
सीमाविनायकाद्याम्यां सर्वविघ्नविघातनात् ।। ८३ ।।
वैरोचनेश्वरात्प्राच्यामहं वैकुंठमाधवः ।।
तत्र मां भक्तितोभ्यर्च्य वैकुंठार्चामवाप्नुयात् ।। ८४ ।।
वीरमाधवसंज्ञोहं वीरेशात्पश्चिमे मुने ।।
तत्र व्रती समभ्यर्च्य न यामीं यातनां लभेत् ।। ८५ ।।
कालमाधवनामाहं कालभैरव सन्निधौ ।।
कलिः कालो न कलयेन्मद्भक्तमिति निश्चितम् ।।८६।।
मार्गशीर्षस्य शुक्लायामेकादश्यामुपोषितः ।।
तत्र जागरणं कृत्वा यमं नालोकयेत्क्वचित् ।। ८७ ।।
निर्वाणनरसिंहोहं पुलस्तीश्वरदक्षिणे ।।
भक्तो निर्वाणमाप्नोति तन्मृर्तिनमनादपि ।।८८।।
महाबलनृसिंहोहमोंकारात्पूर्वतो मुने ।।
दूतान्महाबलान्याम्यान्न पश्येत्तु तदर्चकः ।।६९।।
प्रचंडनरसिंहोहं चंडभैरवपूर्वतः ।
प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ।। 4.2.61.१९० ।।
अहं गिरिनृसिंहोस्मि तद्देहलिविनायकात् ।।
प्राच्यां प्रबलपापौ घगजानां प्रविदारणः ।। ९१ ।।
महाभयहरश्चाहं नरसिंहो महामुने ।।
पितामहेश्वरात्पश्चाद्भक्त साध्वससाध्वसः ।। ९२ ।।
अत्युग्रनरसिंहोहं कलशेश्वरपश्चिमे ।।
अत्युग्रमपि पापौघं हरामि श्रद्धयार्चितः ।। ९३ ।।
ज्वालामालीनृसिंहोऽहं ज्वालामुख्याः समीपतः ।।
संज्वालयामि पापौघ तृणानि परिपूजितः ।। ।। ९४ ।।
कोलाहलनृसिंहोस्मि दैत्यदानवमर्दनः ।।
ममनामसमुच्चारादघकोलाहलो यतः ।। ९५ ।।
कंकालभैरवो यत्र काशीरक्षणदक्षधीः ।।
तत्र मां भक्तितोभ्यर्च्य नोपसर्गैर्निरुध्यते ।। ९६ ।।
विटंकनरसिंहोस्मि नीलकंठेश्वरादनु ।।
तत्र मां श्रद्धया पूज्य नरो भवति निर्भयः ।।९७।।
अनंतवामनश्चाहमनंतेश्वरसन्निधौ ।।
अनंतान्यपि भक्तस्य कलुषाणि हरेऽर्चितः ।। ९८।।
दधिवामनसंज्ञोहं भक्तानां दधिभक्तदः ।।
यन्नामस्मरणादेव न दरिद्रो नरो भवेत् ।। ९९ ।।
त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् ।।
ददामि पूजितो लक्ष्मीं हरामि वृजिनान्यपि ।।4.2.61.२००।।
बलिवामननामाहं बलिना परिपूजितः ।।
बलिभद्रेश्वरात्प्राच्यां भक्तानां बलवर्धनः ।। ११ ।।
दक्षिणे भवतीर्थाच्च ताम्रद्वीपादिहागतः ।।
नाम्ना ताम्रवराहोस्मि भक्तानां चिंतितार्थदः ।। २ ।।
मुने धरणिवाराहः प्रयागेश्वरसन्निधौ ।।
स्नात्वा वाराहतीर्थेत्र दृष्ट्वा मां किटि रूपिणम् ।।३।।
संपूज्य बहुभावेन न विशेद्योनिसंकटम् ।।
तत्राल्पमपि दत्त्वान्नं धरादानफलं लभेत्।। ।। ४ ।।
महाकलुषगंभीर सागरे निपतञ्जनः ।।
मम भक्त्युडुपं प्राप्य प्रलयेपि न मज्जति ।। ५ ।।
अहं कोकावराहोस्मि किटीश्वरसमीपतः ।।
तत्र मां पूजयन्मर्त्यो लभते चिंतितफलम् ।। ६ ।।
नारायणाः शतं पंच शतं च जलशायिनः ।।
त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः ।। ७ ।।
गोपालाश्च शतं साष्टं बुद्धाः संति सहस्रशः ।।
त्रिंशतरामाश्च रामा एकोत्तरंशतम् ।। ८ ।।
विष्णुरूपोस्म्यहं चैको मुक्तिमंडपमध्यतः ।।
मुनेकृतप्रसादेन विश्वेशेन श्रितः स्वयम् ।। ९ ।।
नारायणस्वरूपेण गणाश्चक्रगदोद्यताः ।।
कुर्वंति रक्षां क्षेत्रस्य परितो नियुतानि षट् ।। 4.2.61.२१० ।।
सोग्निबिंदुरिति श्रुत्वा संप्रहृष्टतनूरुहः ।।
पुनः पप्रच्छ मेधावी मूर्तिभेदान्वद प्रभो ।। ११ ।।
हिताय निजभक्तानां मम संदेहशांतये ।।
कति ते मूर्तयोनंत कथं ज्ञेयास्तथा वद ।। १२ ।।
इत्याकर्ण्य वचस्तस्याग्निबिंदोस्तपसां निधेः ।।
उवाच भगवान्विष्णुर्मूर्तिभेदाननुक्रमात ।। १३ ।।
याञ्श्रुत्वापि हि नो मर्त्यो यमगोचरतां व्रजेत् ।।
केशवादींश्चतुर्विंशद्भेदानाह प्रजापतिः ।। १४ ।।
।। श्रीविष्णुरुवाच ।। ।।
अग्निबिंदो महाप्राज्ञ शृणु ते कथयाम्यहम् ।।
आद्यदक्षिणहस्ताच्च विद्धि सृष्टिक्रमान्मुने ।। १५ ।।
शंखचक्रगदापद्मैर्मूर्तिं जानीहि कैशवीम् ।।
पूजिता या नृणां कुर्याच्चिंतितार्थमसंशयम्।। ।। १६ ।।
मधुहा परिचेतव्यः शंखपद्मगदासिभिः ।।
वैरिणो नाशमायांति तन्मूर्तिपरिसेवनात् ।। १७ ।।
संकर्षणः समर्च्योत्र शंखाब्जारिगदायुधः ।।
तन्मूर्तिपूजनाज्जातु जंतुर्न स्यात्पुनर्भवी ।। १८ ।।
शंखकौमोदकीचक्रपद्मैर्दामोदरोर्च्यते ।।
ददाति वित्तं पुत्रांश्च गोधनं धान्यमेव हि ।। १९ ।।
वामनः शंखचक्राब्जगदाभिरुपलक्षितः ।।
लक्ष्मीवंतं जनं कुर्याद्गृहेपि परिधारितः ।। 4.2.61.२२० ।।
पांचजन्यं गदांपद्मं चित्रमूर्ति सुदर्शनम् ।।
प्रद्युम्नः पूज्यते मर्त्यैर्बहुद्युम्नं प्रयच्छति ।। २१ ।।
ऊर्ध्ववामकरात्सृष्ट्या विष्ण्वाद्यं षट्कमुच्यते ।।
यस्य स्मरणमात्रेण विलीयंतेघराशयः ।। २२ ।।
शंखारिभ्यां गदाब्जाभ्यां पूज्यो विष्णुः श्रिये नरैः ।।
शंखपद्मगदाचक्रैर्माधवः परमर्द्धिदः ।। २३ ।।
ध्येयोऽनिरुद्धः संसिद्ध्यै शंखाब्जारिगदोद्यतः ।।
शंखेन गदया चक्रांबुजाभ्यां पुरुषोत्तमः ।। ।। २४ ।।
अधोक्षजो जनिहरः शंखार्यब्जगदो मुने ।।
शंखकौमोदकीपद्मचक्रैर्ध्येयो जनार्दनः ।। २५ ।।
अधोवामकरात्सृष्ट्या षडगोंविदादि मूर्तयः ।।
शंखं चक्रं गदां पद्मं गोविंदो बिभृयात्सदा ।। २६ ।।
शंखपद्मगदाचक्रैरर्च्यो लक्ष्म्यै त्रिविक्रमः ।।
शंखाब्जचक्रं बिभ्राणो गदावाञ्श्रीधरः श्रिये ।। २७ ।।
हृषीकेशश्च शंखेन गदाचक्रांबुजैर्मतः ।।
नृसिंहः शंखचक्राभ्यां पद्मेन गदयोह्यते ।।२८।।
अच्युत शंखभृन्नित्यं गदापद्मरथांगवान् ।।
दक्षिणाधः करादूह्या वासुदेवादयश्च षट् ।।२९।।
वासुदेवश्च शंखारि गदाजलजभृत्सदा।।
शंखांबुज गदाचक्री ध्येयो नारायणो नृभिः ।।4.2.61.२३०।।

गदाधर नारायण

शंखी पद्मी पद्मनाभो ज्ञेयश्चक्री गदी मुने ।।
उपेंद्रः शंखवान्नित्यं गदारि कमलायुधः ।। ३१ ।।
हरिर्हरेदघं शंखी चक्री पद्मी गदी नृणाम् ।।
शंखेन गदया पद्मचक्राभ्यां कृष्ण उच्यते ।।३२।।
एते भेदा मया ख्याताः स्वमूर्तीनां महामुने ।।
यान्विज्ञाय ध्रुवं मर्त्यो भुक्तिं मुक्तिं च विंदति ।। ३३ ।।
एवं वदति गोविंदे मुनये चाग्निबिंदवे ।।
पक्षींद्रः पक्षविक्षिप्तविपक्षोऽक्षिपथं गतः ।। ३४ ।।
प्राह च प्रणिपत्याशु त्र्यक्षस्यागमनं मुदा ।।
संभ्रमेण हृषीकेशः क्वेश इत्यवदत्ततः ।।३५।।
।। गरुड उवाच ।। ।।
प्रत्यक्षः क्रियतामेष महावृषभकेतनः ।।
यस्य ध्वजस्य रत्नार्चिः पूरयेद्रोदसीमिमाम् ।। ३६ ।।
लोकलोचननिर्माण सफलीकरणक्षमम् ।।
कोटिमार्तंडविद्योत प्रद्योतित दिगाननम् ।। ३७ ।।
निरीक्ष्य पुंडरीकाक्षस्त्र्यक्षस्य वृषभध्वजम् ।।
विमानिनां विमानौघैः परीतगगनांगणम् ।। ३८ ।।
महावाद्यनि नादौघैःप्रतिस्वानित कंदरम् ।।
विद्याधरी परिक्षिप्त पुष्पांजलि सुगंधितम् ।।३९।।
प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः ।।
अभ्युत्थातुं मनश्चक्रे शंखचक्रगदाधरः ।। 4.2.61.२४० ।।
अग्निबिंदुमथ प्राह मुक्तिदस्तु मुदांनिधिः ।।
इदं सुदर्शनं चक्रं स्पृशासव्येनपाणिना ।। ४१ ।।
अग्निबिंदुरितिप्रोक्तः स्पृशेद्यावत्सुदर्शनम्।।
तावत्सुदर्शनो जातः परमानुग्रहाद्धरेः ।। ४२ ।।
।। स्कंद उवाच ।। ।।
ज्योतीरूपोथ स मुनिः कौस्तुभे ज्योतिषां तनौ ।।
एकीभूतः कलशज बिंदुमाधवसेवनात्।। ४३ ।।
बिंदुमाधवपादाब्ज भ्रमरीकृतमानसाः ।।
अग्निबिंदूपमांयांति कलशोद्भव निश्चितम् ।। ४४ ।।
काश्यां सदैव वस्तव्यं द्रष्टव्यो बिंदुमाधवः ।।
श्रोतव्यमिदमाख्यानं जेतव्या जगतां गतिः ।।४५।।
पुण्या पंचनदोत्पत्तिः पुण्या माधवसंकथा ।।
पुण्यो वाराणसी वासः संभवेत्पुण्यजन्मनाम्।। ४६ ।।
अग्निबिंदोः स्तुतिं योत्र माधवाग्रे पठिष्यति ।।
समृद्धसर्वकामः स मोक्षलक्ष्मीपतिर्भवेत् ।। ४७ ।।
श्राद्धकाले सदा जप्यमिदमाख्यानमुत्तमम् ।।
द्विजानां भुंजमानानां पुरस्तात्परतृप्तये ।। ४८ ।।
जप्तव्यमिदमाख्यानं पर्वकाले विशेषतः ।।
पुण्ये पंचनदाभ्याशे पुण्यलक्ष्मीविवृद्धये ।। ४९ ।।
पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः ।।
श्रोतव्यः परया भक्त्या भुक्तिमुक्तिसमृद्धये ।।4.2.61.२५०।।
संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः ।।
श्रुत्वाख्यानमिदं पुण्यं वैकुंठे वसतिं लभेत् ।। २५१ ।। ।।
इति श्रीस्कांदे महापुरण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे बिंदुमाधवाविर्भावो माधवाग्निबिंदुसंवाद वैष्णवतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोध्यायः ।। ६१ ।। ।। ।।