स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०३७

विकिस्रोतः तः

स्कंद उवाच ।। ।।
सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ।।
अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् ।। १ ।।
वपुरावर्तगंधाश्चच्छाया सत्वं स्वरो गतिः ।।
वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ।। २ ।।
आपादतलमारभ्य यावन्मौलिरुहं क्रमात् ।।
शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु ।। ३ ।।
आदौ पादतलं रेखास्ततोंगुष्ठांगुली नखाः ।।
पृष्ठगुल्फद्वयं पार्ष्णी जंघे रोमाणि जानुनी ।। ४ ।।
ऊरू कटी नितंबस्फिग्भगो जघन बस्तिके ।।
नाभिः कुक्षिद्वयं पार्श्वोदरमध्य वलित्रयम् ।। ५ ।।
रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ।।
जत्रुस्कंधां सकक्षादोर्मणिबंध करद्वयम् । ६ ।।
पाणिपृष्ठं पाणितलं रेखांगुष्ठांगुली नखाः ।।
पृष्ठिः कृकाटिका कंठे चिबुकं च हनुद्वयम् ।। ७ ।।
कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः ।।
घंटिका तालुहसितं नासिकाक्षुतमक्षिणी ।। ८ ।।
पक्ष्म भ्रूकर्णभालानि मौलि सीमंतमौलिजाः ।।
षष्टिः षडुत्तरायोषिदंगलक्षणसत्खनिः ।। ९ ।।
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ।।
अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ।। 4.1.37.१० ।।
रूक्षं विवर्णं परुषं खंडितप्रतिबिंबकम् ।।
शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ।। ११ ।।
चक्र स्वस्तिक शंखाब्ज ध्वजमीनातपत्रवत् ।।
यस्याः पादतले रेखा सा भवेत्क्षितिपांगना ।। १२ ।।
भवेदखंडभोगायोर्द्ध्वामध्यांगुलिसंगता ।।
रेखाखु सर्पकाकाभा दुःखदारिद्र्यसूचिका ।। १३ ।।
उन्नतो मांसलोंगुष्ठो वर्तुलोतुलभोगदः ।।
वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभंजकः ।। १४ ।।
विधवा विपुलेन स्याद्दीर्घांगुष्ठेन दुर्भगा ।।
मृदवोंगुलयः शस्ता घनावृत्ताः समुन्नताः ।।१५।।
दीर्घांगुलीभिः कुलटा कृशाभिरतिनिर्धना ।।
ह्रस्वायुष्या च ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ।। १६ ।।
चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ।।
परस्परं समारूढाः पादांगुल्यो भवंति हि ।। १७ ।।
हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ।।
यस्याः पथि समायांत्या रजोभूमेः समुच्छलेत् ।। १८ ।।
सा पांसुला प्रजायेत कुलत्रयविनाशिनी ।।
यस्याः कनिष्ठिका भूमिं न गच्छंत्याः परिस्पृशेत् ।। १९ ।।
सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ।।
अनामिका च मध्या च यस्या भूमिं न संस्पृशेत् ।। 4.1.37.२० ।।
पतिद्वयं निहंत्याद्या द्वितीया च पतित्रयम् ।।
पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि ।। २१ ।।
प्रदेशिनी भवेद्यस्या अंगुष्ठाव्यतिरेकिणी ।।
कन्यैव कुलटा सा स्यादेष एव विनिश्चयः ।। २२ ।।
स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ।। २३ ।।
राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ।।
अस्वेदमशिराढ्यं च मसृणं मृदुमांसलम् ।। २४ ।।
दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा ।।
रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा ।। २५ ।।
गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ ।।
स्थपुटौ शिथिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ ।। २६ ।।
समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा ।।
कुलटोन्नतपार्ष्णि स्याद्दीर्घपार्ष्णिश्च दुःखभाक् ।। २७ ।।
रोमहीने समे स्निग्धे यज्जंघे क्रमवर्तुले ।।
सा राजपत्नी भवति विशिरेसुमनोहरे ।। २८ ।।
एकरोमा राजपत्नी द्विरोमा च सुखावहा ।।
त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् ।। २९ ।।
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ।।
निर्मांसं स्वैरचारिण्या दरिद्रा याश्च विश्लथम् ।। 4.1.37.३० ।।
विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ।।
सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः ।। ३१ ।।
वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि ।।
मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः ।। ३२ ।।
चतुर्भिरंगुलैः शस्ता कटिर्विंशतिसंयुतैः ।।
समुन्नतनितंबाढ्या चतुरस्रा मृगीदृशाम् ।। ३३ ।।
विनता चिपिटा दीर्घा निर्मांसासंकटाकटिः ।।
ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचिका ।। ३४ ।।
नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः ।।
महाभोगाय संप्रोक्तस्तदन्योऽशर्मणे मतः ।। ३५ ।।
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ।।
स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ।। ३६ ।।
शुभः कमठपृष्ठाभो गजस्कंधोपमो भगः ।।
वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ।।३७।।
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ।।
तुंगः कमलपर्णाभः शुभोश्वत्थदलाकृतिः ।। ३८ ।।
कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः ।।
रोमशो विवृतास्यश्च दृश्यनासोतिदुर्भगः ।। ३९ ।।
शंखावर्तो भगो यस्याः सा गर्भमिह नेच्छति ।।
चिपिटः खर्पराकारः किंकरी पददो भगः ।।4.1.37.४०।।।
वंशवेतसपत्राभो गजरोमोच्चनासिकः ।।
विकटः कुटिलाकारो लंबगल्लस्तथाऽशुभः।।४१।।
भगस्य भालं जघनं विस्तीर्णं तुंगमांसलम् ।।
मृदुलं मृदुलोमाढ्यं दक्षिणावर्तमीडितम् ।। ४२ ।।
वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम् ।।
संकटस्थपुटं रूक्षं जघनं दुःखदं सदा ।। ४३ ।।
बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता ।।
रोमशा च शिराला च रेखांका नैव शोभना ।। ४४ ।।
गंभीरा दक्षिणावर्ता नाभी स्यात्सुखसंपदे ।।
वामावर्ता समुत्ताना व्यक्तग्रंथिर्न शोभना ।। ४५ ।।
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ।।
क्षितीशं जनयेत्पुत्रं मंडूकाभेन कुक्षिणा ।। ४६ ।।
उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा ।।
वंध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ।। ४७ ।।
समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः ।।
पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् ।। ४८ ।।
यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते ।।
निरपत्या च दुःशीला सा भवेद्दुःखशेवधिः ।। ४९ ।।
उदरेणातितुच्छेन विशिरेण मृदुत्वचा ।।
योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी ।। 4.1.37.५० ।।
कुंभाकारं दरिद्राया जठरं च मृदंगवत् ।।
कूष्मांडाभं यवाभं च दुष्पूरं जायते स्त्रियाः ।। ५१ ।।
सुविशालोदरी नारी निरपत्या च दुर्भगा ।।
प्रलंबजठरा हंति श्वशुरं चापि देवरम् ।। ५२ ।।
मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया ।।
ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ।। ५३ ।।
कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका ।।
चौर वैधव्य दौर्भाग्यं विदध्यादिह योषिताम् ।। ५४ ।।
निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम् ।।
ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत् ।। ५५ ।।
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ।।
उद्भिन्नरोमहृदया पतिं हंति विनिश्चितम् ।। ५६ ।।
अष्टादशांगुलततमुरः पीवरमुन्नतम् ।।
सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ।। ५७ ।।
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।।
स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ।। ५८ ।।
दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता ।।
वामोन्नतकुचा सूते कन्यां सौभाग्यसुंदरीम् ।। ५९ ।।
अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ।।
पीवरास्यौ सांतरालौ पृथूपांतौ न शोभनौ ।। 4.1.37.६० ।।
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ।।
सुखदौ पूर्वकाले तु पश्चादत्यंत दुःखदौ ।।६१।।
सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम् ।।
अंतर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ।। ६२ ।।
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ।।
श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।। ६३ ।।
अबद्धावनतौ स्कंधावदीर्घावकृशौ शुभौ ।।
वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्य वैधव्यसूचकौ ।। ६४ ।।
निगूढसंधी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ।।
वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ।। ६५ ।।
कक्षेसु सूक्ष्मरोमे तु तुंगे स्निग्धे च मांसले ।।
शस्तेन शस्ते गंभीरे शिराले स्वेदमेदुरे ।। ६६ ।।
स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रंथिकोमलौ ।।
विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम् ।। ६७ ।।
वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ ।।
परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ ।। ६८ ।।
अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम् ।।
हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ।। ६९ ।।
मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् ।।
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभश्रियम् ।। 4.1.37.७० ।।
विधवा बहुरेखेण विरेखेण दरिद्रिणी ।।
भिक्षुकी सुशिराढ्येन नारी करतलेन वै ।। ७१ ।।
विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम् ।।
वैधव्यहेतुरोमाढ्यं निर्मांसं स्नायुमत्त्यजेत् ।। ७२ ।।
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ।।
कररेखांगना याः स्याच्छुभा भाग्यानुसारतः ।। ७३ ।।
मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा।।
पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ।। ७४ ।।
चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः ।।
शंखातपत्रक मठा नृपमातृत्वसूचकाः ।। ७५ ।।
तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके ।।
गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ।। ७६ ।।
रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम् ।।
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ।। ७७ ।।
चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम् ।।
अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम्।। ७८ ।।
यदि सा पतिहंत्री स्याद्दूरतस्तां त्यजेत्सुधीः ।।
त्रिशूलासिगदाशक्ति दुंदुभ्याकृति रेखया ।।
नितंबिनी कीर्तिमती त्यागेन पृथिवीतले ।। ७९ ।।
कंक जंबूक मंडूक वृक वृश्चिक भोगिनः ।।
रासभोष्ट्र बिडालाः स्युः करस्था दुःखदाः स्त्रियाः ।। 4.1.37.८० ।।
शुभदः सरलोंगुष्ठो वृत्तो वृत्तनखो मृदुः ।। ८१ ।।
अंगुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः ।।
चिपिटाःस्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः।।८२ ।।
अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः ।।
दुःखायांगुलयः स्त्रीणां बहुपर्वसमन्विताः ।। ८३ ।।
अरुणाः सशिखास्तुंगाः करजाः सुदृशांशुभाः ।।
निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यदायकाः ।। ८४ ।।
नखेषु बिंदवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः ।।
पुरुषा अपि जायंते दुःखिनः पुष्पितैर्नखैः ।। ८५ ।।
अंतर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा ।।
पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ।। ८६ ।।
भुग्नेन विनतेनापि सशिरेणापि दुःखिता ।।
ऋज्वी कृकाटिका श्रेष्ठा समांसा च समुन्नता।। ८७ ।।
शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा।।
मांसलो वर्तुलः कंठः प्रशस्तश्चतुरंगुलः ।। ८८ ।।
शस्ता ग्रीवा त्रिरेखांका त्वव्यक्तास्थिः सुसंहता ।।
निर्मांसा चिपिटा दीर्घास्थपुटा न शुभप्रदा ।। ८९ ।।
स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी ।।
वंध्या द्विचिपिटग्रीवा ह्रस्वग्रीवा च निःसुता ।।4.1.37.९० ।।
चिबुकंद्वयंगुलं शस्तं वृत्तं पीनं सुकोमलम् ।।
स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ।। ९१ ।।
हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा ।।
वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ।। ९२ ।।
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ।।
रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्जयेत् ।। ९३ ।।
समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम् ।।
जनेतृवदनच्छायं धन्यानामिह जायते ।। ९४ ।।
पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः ।।
सीमंतिनी नामधरो धराजानि प्रियो भवेत् ।। ९५ ।।
कृशः प्रलंबः स्फुटितो रूक्षो दौर्भाग्यसूचकः ।।
श्यावः स्थूलोऽधरोष्ठः स्याद्वैधव्य कलहप्रदः ।। ९६ ।।
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ।।
किंचिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत् ।। ९७ ।।
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः ।।
अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ।। ९८ ।।
पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपंक्तयः ।।
शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ।। ९९ ।।
अधस्तादधिकैर्दंतैर्मातरं भक्षयेत्स्फुटम् ।।
पतिहीना च विकटैः कुलटा विरलैर्भवेत् ।। 4.1.37.१०० ।।
जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथासिता ।।
दुःखाय मध्यसंकीर्णा पुरोभागसविस्तरा ।। १ ।।
सितया तोयमरणं श्यामया कलहप्रिया ।
दरिद्रिणी मांसलया लंबयाऽभक्ष्यभक्षिणी ।। २ ।।
विशालया रसनया प्रमदातिप्रमादभाक् ।।
स्निग्धं कोकनदाभासं प्रशस्तं तालुकोमलम् ।। ३ ।।
सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत्।।
कृष्णेऽपत्यवियोगार्ता रूक्षे भूरिकुटुंबिनी ।। ४ ।।
कंठे स्थूला सुवृत्ता च क्रमतीक्ष्णा सुलोहिता ।।
अप्रलंबा शुभा घंटी स्थूला कृष्णा च दुःखदा ।। ५ ।।
अलक्षितद्विजं किंचित्किंचित्फुल्ल कपोलकम् ।।
स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ।। ६ ।।
समवृत्तपुटानासा लघुच्छिद्रा शुभावहा ।।
स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ।। ७ ।।
आकुंचितारुणाग्रा च वैधव्यक्लेशदायिनी ।।
परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया ।। ८ ।।
दीर्घायुः कृत्क्षुतं दीर्घं युगपद्द्वित्रिपिंडितम् ।।
ललना लोचने शस्ते रक्तांते कृष्णतारके ।। ९।।
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ।।
उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।। 4.1.37.११० ।।
मेषाक्षीमहिषाक्षी च केकराक्षी न शोभना ।।
कामगृहीला नितरां गोपिंगाक्षी सुदुर्वृता ।। ११ ।।
पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ।।
कोटरा नयना दुष्टा गजनेत्रा न शोभना ।। १२ ।।
पुंश्चली वामकाणाक्षी वंध्या दक्षिणकाणिका ।।
मधुपिंगाक्षी रमणी धनधान्यसमृद्धिभाक् ।। १३ ।।
पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ।।
कपिलैर्विरलैः स्थूलैर्निंद्या भवति भामिनी ।। १४ ।।
भ्रुवौ सुवर्तुले तन्व्याः स्निग्धे कृष्णे असंहते ।।
प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती ।। १५ ।।
खररोमा च पृथुला विकीर्णा सरला स्त्रियाः ।।
न भ्रूः प्रशस्ता मिलिता दीर्घरोमा च पिंगला ।। १६ ।।
लंबौ कर्णौ शुभावर्तौ सुखदौ च शुभप्रदौ ।।
शष्कुलीरहितौ निंद्यौ शिरालौ कुटिलौ कृशौ ।। १७ ।।
भालः शिराविरहितो निर्लोमार्धेंदु सन्निभः ।।
अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यकारणम् ।। १८ ।।
व्यक्त स्वस्तिकरेखं च ललाटं राज्यसंपदे ।।
प्रलंबं मस्तकं यस्या देवरं हन्ति सा ध्रुवम् ।। १९ ।।
रोमशेन शिरालेन प्रांशुना रोगिणी मता ।। 4.1.37.१२० ।।
सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ।।
गजकुंभनिभावृत्तैः सौभाग्यैश्वर्यसूचकैः ।। २१ ।।
स्थूलमूर्धा च विधवा दीर्घशीर्षा च बंधकी ।।
विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम् ।। २२ ।।
केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ।।
किंचिदाकुंचिताग्राश्च कुटिलाश्चातिशोभनाः ।। २३ ।।
परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः ।।
पिंगला लघवो रूक्षा दुःखदारिद्र्यबंधदाः ।। २४ ।।
भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ।।
वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः ।। २५ ।।
तिलकं लांछनं वापि हृदि सौभाग्यकारणम् ।।
यस्या दक्षिणवक्षोजे शोणे तिलकलांछने ।। २६ ।।
कन्या चतुष्टयं सूते सूते सा च सुतत्रयम् ।।
तिलकं लांछनं शोणं यस्या वामे कुचे भवेत् ।। २७ ।।
एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ।।
गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ।। २८ ।।
तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ।।
नासाग्रे मशकः शोणो महिष्या एव जायते।। २९ ।।
कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः ।।
नाभेरधस्तात्तिलकं मशको लांछनं शुभम् ।। 4.1.37.१३० ।।
मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत ।।
करे कर्णे कपोले वा कण्ठे वामे भवेद्यदि ।। ३१ ।।
एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ।।
भालगेन त्रिशूलेन निर्मितेन स्वयंभुवा ।। ३२ ।।
नितंबिनी सहस्राणां स्वामित्वं योषिदाप्नुयात् ।।
सुप्ता परस्परं यातु दंतान्किटिकिटायते ।। ३३ ।।
सुलक्ष्मापि न सा शस्ता या किंचित्प्रलपेत्तथा ।।
पाणौ प्रदक्षिणावर्तो धर्म्यो वामो न शोभनः ।। ३४ ।।
नाभौ श्रुतावुरसि वा दक्षिणावर्त ईडितः ।।
सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे ।। ३५ ।।
अन्तःपृष्ठं नाभिसमो बह्वायुः पुत्रवर्धनः ।।
राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ।। ३६ ।।
सचेच्छकटभंगःस्याद्बह्वपत्यसुखप्रदः ।।
कटिगो गुह्यवेधेन पत्यपत्यनिपातनः ।। ३७ ।।
स्यातामुदरवेधेन पृष्ठावर्तौ न शोभनौ ।।
एकेन हंति भर्तारं भवेदन्येन पुं श्चली ।। ३८ ।।
कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ।।
सीमन्तेथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः ।। ३९ ।।
सा पतिं हंति वर्षेण यस्या मध्ये कृकाटिकम्।।
प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः ।। 4.1.37.१४० ।।
एको वा मूर्धनि द्वौ वा वामे वामगती यदि ।।
आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ।। ४१ ।।
कट्यावर्ता च कुलटा नाभ्यावर्ता पतिव्रता ।।
पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ।। ४२ ।।
स्कंद उवाच ।।
सुलक्षणापि दुःशीला कुलक्षण शिरोमणिः ।।
अलक्षणापि सा साध्वी सर्वलक्षणभूस्तु सा।। ४३ ।।
सुलक्षणा सुचारित्रा स्वाधीना पतिदेवता ।।
विश्वेशानुग्रहादेव गृहे योषिदवाप्यते ।। ४४ ।।
अलकृताः स्ववासिन्यो याभिः प्राक्तनजन्मनि ।।
नानाविधैरलंकारैस्ताः सुरूपा भवंति हि ।। ४५ ।।
सुतीर्थेषु वपुर्याभिः क्षयितं वा विहायितम् ।।
ता लावण्यतरंगिण्यो भवंतीह सुलक्षणाः ।। ४६ ।।
अर्चिता जगतां माता याभिर्मृडवधूरिव ।।
ता भवंति सुचारित्रा योषाः स्वाधीनभ र्तृकाः ।। ४७।।
स्वाधीन पतिकानां च सुशीलानां मृगीदृशाम् ।।
स्वर्गापवर्गावत्रैव सुलक्षण फलं हि तत् ।। ४८ ।।
सुलक्षणैः सुचरितैरपि मंदायुषं पतिम् ।।
दीर्घायुषं प्रकुर्वंति प्रमदाः प्रमदास्पदम् ।। ४९ ।।
अतः सुलक्षणा योषा परिणेया विचक्षणैः ।।
लक्षणानि परीक्ष्यादौ हित्वा दुर्लक्षणान्यपि ।। 4.1.37.१५० ।।
लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम्।।
विवाहानपि वक्ष्यामि तन्निबोध घटोद्भव ।। १५१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्त्रीलक्षणवर्णनंनाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।