स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००४

विकिस्रोतः तः

।। सूत उवाच ।। ।।
मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन्।।
सर्वलोकहितार्थाय तदाख्याहि महामुने ।।१।।
।। श्रीव्यास उवाच ।। ।।
अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् ।।
धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे ।। २ ।।
वाक्पतिरुवाच ।।
शृण्वगस्ते महाभाग देवागमनकारणम् ।।
धन्योसि कृतकृत्योसि मान्योसि महता मपि ।। ३ ।।
प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः ।।
किं न संति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः ।।४।।
तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम्।।
पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि ।। ५ ।।
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी।।
तवांगच्छायया तुल्या यत्कथापुण्यकारिणी ।। ६ ।।
पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया ।।
शांडिल्यया च सत्या च लक्ष्म्या च शतरूपया ।। ७ ।।
मेनया च सुनीत्या च संज्ञया स्वाहया तथा ।।
यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम ।। ८ ।।
भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ।।
विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते ।। ९।।
अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित्।।
कार्यार्थं प्रोषिते क्वापि सर्वमंडनवर्जिता ।।4.1.4.१०।।
न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये ।।
पुरुषांतरनामापि न गृह्णाति कदाचन ।। ११ ।।
आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति ।।
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ।। १२ ।।
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ।।
किमर्थं व्याहृता नाथ सप्रसादो विधीयताम् ।। १३ ।।
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ।।
अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि ।। १४ ।।
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।।
नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम् ।। १५ ।।
प्रतीक्षमाणावसरं यथाकालोचितं हि यत् ।।
तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत् ।। १६ ।।
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ।।
महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति ।। १७ ।।
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ।।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।। १८ ।।
संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी ।।
कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम् ।। १९ ।।
दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ।।
न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु ।।4.1.4.२० ।।
सुखसुप्तं सुखासीनं रममाणं यदृच्छया ।।
आंतरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्।।२१ ।।
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् ।।
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः ।।२२।।
सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् ।।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्।।२३।।
हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा ।।
कूर्पासकं च तांबूलं मांगल्याभरणं शुभम् ।।२४।।
केशसंस्कारकबरी करकर्णादिभूषणम् ।।
भर्त्तुरायुष्यमिच्छंती दूरये न्न पतिव्रता।। २५ ।।
न रजक्या न हैतुक्या तथा श्रमणया न च ।।
न च दुर्भगया क्वापि सखित्वं कुरुते सती ।। २६ ।।
भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ।।
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ।। २७ ।।
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।।
न यंत्रकेन देहल्यां सती चोपविशेत्क्वचित् ।।२८।।
विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् ।।
यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा ।। २९ ।।
इदमेव व्रतं स्त्रीणामयमेवपरो वृषः ।।
इयमेको देवपूजा भर्त्तुर्वाक्यं न लंघयेत ।। 4.1.4.३० ।।
क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा ।।
सुस्थितं दुःस्थितं वापि पतिमेकं न लंघयेत ।। ३१ ।।
हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा ।।
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ।। ३२ ।।
सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता ।।
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्।।३३।।
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।।
शंकरादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः ।। ३४ ।।
व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत् ।।
आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति।।३५।।
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ।।
सरमा जायते ग्रामे सृगाली निर्जने वने।।३६।।
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ।।ऽ
अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम् ।।३७।।
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ।।
न त्रपाकर वाक्यानि वक्तव्यानि कदाचन ।। ३८ ।।
अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् ।।
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत् ।। ३९ ।।
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ।।
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ।। 4.1.4.४० ।।
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।।
कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत ।। ४१ ।।
या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् ।।
ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा ।। ४२ ।।
या त्वं(हुं) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु ।।
या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः ।। ४३ ।।
दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ।।
काणा च विमुखी चापि कुरूपा चापि जायते ।। ४४ ।।
बाह्यादायांतमालोक्य त्वरिता च जलाशनैः ।।
तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ।। ४५ ।।
तथैव चाटुवचनैः खेदसंनोदनैः परैः ।।
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ।। ४६ ।।
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।।
अमितस्य हि दातारं भर्त्तारं पूजये त्सदा ।। ४७ ।।
भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च ।।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत ।। ४८ ।।
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ।।
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा ।। ४९ ।।
अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला ।।
विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते ।। 4.1.4.५० ।।
विहाय मातरं चैकां सर्वमंगलवर्जिताम ।।
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम ।। ५१ ।।
कन्याविवाहसमये वाचयेयुरिति द्विजाः ।।
भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा ।। ५२ ।।
भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया ।।
चंद्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा ।। ५३ ।।
अनुव्रजति भर्तारं गृहात्पितृवनं मुदा ।।
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम ।। ५४ ।।
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात ।।
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती ।। ५५ ।।
यमदूताः पलायंते सतीमालोक्य दूरतः ।।
अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम् । । ५६ ।।
न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा ।।
आपतंतीं समालोक्य वयं दूताः पतिव्रताम् ।। ५७ ।।
तपनस्तप्यतेत्यंतं दहनोपि च दह्यते ।।
कंपंते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः ।। ५८ । ।
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ।।
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ।। ५९ । ।
धन्या सा जननी लोके धन्योसौ जनकः पुनः ।।
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ।। 4.1.4.६० ।।
पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः ।।
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते ।। ६१ ।।
शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ।।
पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः ।। ६२ ।।
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।।
तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी ।। ६३ ।।
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ।।
सोमो गंधवहश्चापि स्वपावित्र्याय नान्यथा ।। ६४ ।।
आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा ।।
अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः ।। ६५ ।।
गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः ।।
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ।। ६६ ।।
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ।।
भार्या धर्मफला भार्या सं तानवृद्धये ।। ६७ ।।
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ।।
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ।। ६८ ।।
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ।।
ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा ।। ६९ ।।
यथा गंगाऽवगाहेन शरीरं पावनं भवेत् ।।
तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत् ।। 4.1.4.७० ।।
अनुयाति न भर्तारं यदि दैवात्कथंचन ।।
तत्रापि शीलं संरक्ष्यं शीलभंगात्पतत्यधः ।। ७१ ।।
तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा ।।
तस्याः पिता च माता च भ्रातृवर्गस्तथैव च ।। ७२ ।।
पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् ।।
सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ।। ७३ ।। ।
विधवा कबरीबंधो भर्तृबंधाय जायते ।।
शिरसो वपनं तस्मात्कार्यं विधवया सदा ।। ७४ ।।
एकाहारः सदा कार्यो न द्वितीयं कदाचन ।।
त्रिरात्रं पंचरात्रं वा पक्षव्रतमथापि वा ।। ७५ ।।
मासोपवासं वा कुर्याच्चांद्रायणमथापि वा ।।
कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा ।। ७६ ।।
यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः ।।
प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत् ।। ७७ ।।
पर्यंकशायिनी नारी वि धवा पातयेत्पतिम् ।।
तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया ।। ७८ ।।
न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ।।
गंधद्रव्यस्य संयोगो नैव कार्यस्तया पुनः ।। ७९ ।।
तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ।।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम ।। 4.1.4.८० ।।
विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा ।।
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ।। ८१ ।।
यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् ।।
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ।। ८२ ।।
वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् ।।
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ।। ८३ ।।
वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः ।।
माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते ।। ८४ ।।
प्रपा कार्या च वैशाखे देवे देया गलंतिका ।।
उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ।। ८५ ।।
सकर्पूरं च तांबूलं पुष्पदानं तथैव च ।।
जलपात्राण्यनेकानि तथा पुष्प गृहाणि च ।। ८६ ।।
पानानि च विचित्राणि द्राक्षा रंभा फलानि च ।।
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ।। ८७ ।।
ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः ।।
वृंताकं सूरणं चैव शूकशिंबिं च वर्जयेत् ।। ८८ ।।
कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु ।।
कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसंधितम् ।। ८९ ।।
कार्तिके मौननियमे घंटां चारु प्रदापयेत ।।
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ।।4.1.4.९०।।
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ।।
फलत्यागे फलं देयं रसत्यागे च तद्रसम् ।। ९१ ।।
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ।।
धेनूर्दद्यात्प्रयत्नेन सालंकाराः सकांचनाः ।। ९२ ।।
एकतः सर्वदानानि दीपदानं तथैकतः ।।
कार्तिके दीपदानस्य कलां नार्हंति षोडशीम् ।। ९३ ।।
किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् ।।
यथाशक्त्या च नियमान्माघस्नायी समाचरेत् ।। ९४ ।।
पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः ।।
लड्डुकैः फेणिकाभिश्च वटकेंडरिकादिभिः ।। ९५ ।।
घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः ।।
गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगंधिभिः ।। ९६ ।।
शुष्केंधनानां भारांश्च दद्याच्छीतापनुत्तये ।।
कंचुकं तूलगर्भं च तूलिकां सूपवीतिकाम् ।। ९७ ।।
मंजिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् ।।
जातीफल लवंगैश्च तांबूलानि बहून्यपि ।। ९८ ।।
कंबलानि विचित्राणि निर्वातानि गृहाणि च ।।
मृदुलाः पादरक्षाश्च सुगंध्युद्वर्त्तनानि च।।९९।।
घृतकंबलपूजाभिर्महास्नानपुरःसरम् ।।
कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः ।। 4.1.4.१०० ।।
स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ।।
भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत् ।। १ ।।
एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ।।
वैशाखान्कार्तिकान्माघानेवमेवातिवाहयेत् ।। २ ।।
नाधिरोहेदनड्वाहं प्राणैः कंठगतैरपि ।।
कंचुकं न परीदध्याद्वासो न विकृतं न्यसेत्।।३।।
अपृष्ट्वा तु सुतान्किंचिन्न कुर्याद्भर्तृतत्परा ।।
एवं चर्यापरा नित्यं विधवापि शुभा मता ।। ४ ।।
एवं धर्मसमायुक्ता विधवापि पतिव्रता ।।
पतिलोकानवाप्नोति नभवेत्क्वापि दुःखभाक् ।।५।।
न गंगया तया भेदो या नारी पतिदेवता ।।
उमाशिवसमा साक्षात्त स्मात्तां पूजयेद्बुधः ।।६।।
बृहस्पतिरुवाच ।।
गंगास्नानफलं त्वेतद्यज्जातं तव दर्शनम् ।।
लोपामुद्रे महामातर्भर्तृपादांबुजेक्षणे ।। ७ ।।
इति स्तुत्वा महाभागां राजपुत्रीं पतिव्रताम् ।।
प्रणम्य च गुरुः प्राह मुनिं सर्वार्थकोविदः ।। ८. ।।
प्रणवस्त्वं श्रुतिरियं क्षमैषा त्वं स्वयं तपः ।।
सत्क्रियेयं फलं त्वं हि धन्योसीति महामुने ।। ९ ।।
इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् ।।
तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव ।। 4.1.4.११० ।।
तव नाविदितं किंचित्तथापि च वदाम्यहम् ।।
यदर्थमागता देवास्तन्मुनेत्र निशामय ।। ११ ।।
अयं शतमखः श्रीमान्वृत्रहा कुलिशायुधः ।।
सिद्ध्यष्टकं हि यद्द्वारि दृक्प्रसादं समीक्षते ।। १२ ।।
यस्यपुर्याः परिसरे कामधेनु व्रजश्चरेत् ।।
यत्पौराः कल्पवृक्षाणां नित्यं छायासु शेरते ।। १३ ।।
यद्रथ्यासु च तिष्ठंति ते चिंतामणिकर्कराः ।।
अयमग्निर्जगद्योनिर्धर्मराजस्त्वयं पुनः ।। १४ ।।
निर्ऋतिर्वरुणोवायुःश्रीदरुद्रादयस्त्वमी ।।
आराध्यंते च चारित्रैः सर्वकामार्थ मीश्वराः ।। १५ ।।
ममभ्यर्थयितारोमी त्वं याच्यस्तु जगत्कृते ।।
वाङ्मात्रोद्यमसाध्यं तत्तवविश्वोपकारकम् । १६ ।
कश्चिच्छैलो विंध्यनामा भानुमार्गावरोधकः ।।
वर्धितः स्पर्धया मेरोस्तद्वृद्धिं त्वं निवारय ।।१७।।
ये च स्वभावकठिना ये च मार्गावरोधकाः ।।
ये स्पर्द्धया वृद्धिमंतस्तद्वृद्धिर्वर्धिताऽशुभा ।। १८।।
इति श्रुत्वा गुरोर्वाक्यमविचार्य महामुनिः ।।
क्षणं मुनिःसमाधाय तथेति प्रत्युवाच ह ।। १९ ।।
साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः ।।
पुनश्चिंतापरो भूत्वाऽगस्तिर्ध्यानपरोभवत् ।। 4.1.4.१२० ।।
वेदव्यास उवाच ।। ।।
इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा ।।
पापकंचुकमुत्सृज्य शक्रलोकं प्रयास्यति ।। १२१ ।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थै काशीखंडे पूर्वार्द्धे पतिव्रताख्यानंनाम चतुर्थोऽध्यायः ।। ४ ।।