स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १८

विकिस्रोतः तः

।। रुद्र उवाच ।। ।।
शृणु स्कन्द महाप्राज्ञ ह्यद्भुतं यत्कृतं मया ।।
धर्मारण्ये महादुष्टो दैत्यः कर्णाटकाभिधः ।। १ ।।
निभृतं हि समागत्य दंपत्योर्विघ्नमाचरत् ।।
तं दृष्ट्वा तद्भयाल्लोकः प्रदुद्राव निरन्तरम् ।। २ ।।
त्यक्त्वा स्थानं गताः सर्वे वणिजो वाडवादयः ।।
मातंगीरूपमास्थाय श्रीमात्रा त्वनया सुत ।। ३ ।।
हतः कर्णाटको नाम राक्षसो द्विजघातकः ।।
तदा सर्वेऽपि वै विप्रा हृष्टास्ते तेन कर्मणा ।। ४ ।।
स्तुवंति पूजयंति स्म वणिजो भक्तितत्पराः ।।
वर्षेवर्षे प्रकुर्वंति श्रीमातापूजनं शुभम् ।। ५ ।।
शुभकार्येषु सर्वेषु प्रथमं पूजयेत्तु ताम् ।।
न स विघ्नं प्रपश्येत तदाप्रभृति पुत्रक ।। ६ ।।
।। युधिष्ठिर उवाच ।। ।।
कोऽसौ दुष्टो महादैत्यः कस्मिन्वंशे समुद्भवः ।।
किं किं तेन कृतं तात सर्वंं कथय सुव्रत ।। ७ ।।
।। ।। व्यास उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि कर्णाटकविचेष्टितम् ।।
देवानां दानवानां यो दुःसहो वीर्यदर्पितः ।। ८ ।।
दुष्टकर्मा दुराचारो महाराष्ट्रो महाभुजः ।।
जित्वा च सकलाँल्लोकांस्त्रैलोक्ये च गतागतः ।। ९ ।।
यत्र देवाश्च ऋषयस्तत्र गत्वा महासुरः ।।
छद्मना वा बलेनैव विघ्नं प्रकुरुते नृप ।।3.2.18.१ ०।।
न वेदाध्ययनं लोके भवेत्तस्य भयेन च ।।
कुर्वते वाडवा देवा न च संध्याद्युपासनम् ।। ११ ।।
न क्रतुर्वर्तते तत्र न चैव सुरपूजनम् ।।
देशेदेशे च सर्वत्र ग्रामेग्रामे पुरेपुरे ।। १२ ।।
तीर्थेतीर्थे च सर्वत्र विघ्नं प्रकुरुतेऽसुरः ।।
परंतु शक्यते नैव धर्मारण्ये प्रवेशितुम् ।। १३ ।।
भयाच्छक्त्याश्च श्रीमातुर्दानवो विक्लवस्तदा ।।
केनोपायेन तत्रैव गम्यते त्विति चिंतयन् ।। १४ ।।
विघ्नं करिष्ये हि कथं ब्राह्मणानां महात्मनाम् ।।
वेदाध्ययनकर्तॄणां यज्ञे कर्माधितिष्ठताम् ।। १५ ।।
वेदाध्ययनजं शब्दं श्रुत्वा दूरात्स दानवः ।।
विव्यथे स यथा राजन्वज्राहत इव द्विपः ।। १६ ।।
निःश्वासान्मुमुचे रोषाद्दंतैर्दंतांश्च घर्षयन् ।।
दशमानो निजावोष्ठौ पेषयंश्च करावुभौ ।। १७ ।।
उन्मत्तवद्विचरत इतश्चेतश्च मारिष ।।
सन्निपातस्य दोषेण यथा भवति मानवः ।। १८ ।।
तथैव दानवो घोरो धर्मारण्यसमीपगः ।।
भ्रमते दहते चैव दूरादेव भयान्वितः ।। १९ ।।
विवाहकाले विप्राणां रूपं कृत्वा द्विजन्मनः ।।
तत्रागत्य दुराधर्षो नीत्वा दांपत्यमुत्तमम् ।। 3.2.18.२० ।।
उत्पपात महीपृष्ठाद्गगने सोऽसुराधमः ।।
स्वयं च रमते पापो द्वेषाज्जातिस्वभावतः ।। २१ ।।
एवं च बहुशः सोऽथ धर्मारण्याच्च दंपती ।।
गृहीत्वा कुरुते पापं देवानामपि दुःसहम् ।। २२ ।।
विघ्नं करोति दुष्टोऽसौ दंपत्योः सततं भुवि ।।
महाघोरतरं कर्म कुर्वंस्तस्मिन्पुरे वरे ।। २३ ।।
तत्रोद्विग्ना द्विजाः सर्वे पलायंते दिशो दश ।।
गताः सर्वे भूमिदेवा स्त्यक्त्वा स्थानं मनोरमम् ।। २४ ।।
यत्रयत्र महत्तीर्थं तत्रतत्र गता द्विजाः ।।
उद्वसं तत्पुरं जातं तस्मिन्काले नृपोत्तम ।। २५ ।।
न वेदाध्ययनं तत्र न च यज्ञः प्रवर्तते ।।
मनुजास्तत्र तिष्ठंति न कर्णाटभयार्दिताः ।। २६ ।।
द्विजाः सर्वे ततो राजन्वणिजश्च महायशाः ।।
एकत्र मिलिताः सर्वे वक्तुं मंत्रं यथोचितम् ।। २७।।
कर्णाटस्य वधोपायं मंत्रयंति द्विजर्षभाः ।।
विचार्यमाणे तैर्दैवाद्वाग्जाता चाशरीरिणी ।। २८ ।।
आराधयत श्रीमातां सर्वदुःखापहारिणीम् ।।
सर्वदैत्यक्षयकरीं सर्वोपद्रवनाशनीम् ।। २९ ।।
तच्छ्रुत्वा वाडवाः सर्वे हर्षव्याकुललोचनाः ।।
श्रीमातां तु समागत्य गृहीत्वा बलिमुत्तमम् ।। 3.2.18.३० ।।
मधु क्षीरं दधि घृतं शर्करा पञ्चधारया ।।
धूपं दीपं तथा चैव चंदनं कुसुमानि च ।। ३१ ।।
फलानि विविधान्येव गृहीत्वा वाडवा नृप ।।
धान्यं तु विविधं राजन्भक्तापूपा घृताचिताः ।। ३२ ।।
कुल्माषा वटकाश्चैव पायसं घृतमिश्रितम् ।।
सोहालिका दीपिकाश्च सार्द्राश्च वटकास्तथा ।। ३३ ।।
राजिकाभिश्च संलिप्ता नवच्छिद्रसमन्विताः ।।
चंद्रबिंबप्रतीकाशा मण्डकास्तत्र कल्पिताः ।। ३४ ।।
पञ्चामृतेन स्नपनं कृत्वा गन्धोदकेन च ।।
धूपैर्दीपैश्च नैवेद्यैस्तोषयामासुरीश्वरीम् ।। ३५ ।।
नीराजनैः सकपूरैः पुष्पैर्दीपैः सुचंदनैः ।।
श्रीमाता तोषिता राजन्सर्वोपद्रवनाशनी ।। ३६ ।।
श्रीमाता च जगन्माता ब्राह्मी सौम्या वरप्रदा ।।
रूपत्रयं समास्थाय पालयेत्सा जगत्त्रयम् ।। ३७ ।।
त्रयीरूपेण धर्मात्मन्रक्षते सत्यमंदिरम्।।
जितेद्रिया जितात्मानो मिलितास्ते द्विजोत्तमाः ।। ३८ ।।
तैः सर्वेरर्चिता माता चंदनाद्येन तोषिता ।।
स्तुतिमारेभिरे तत्र वाङ्मनःकायकर्मभिः ।।
एकचित्तेन भावेन ब्रह्मपुत्र्याः पुरः स्थिताः ।। ३९ ।।
।। विप्रा ऊचुः ।। ।।
नमस्ते ब्रह्मपुत्र्यास्तु नमस्ते ब्रह्मचारिणि ।।
नमस्ते जगतां मातर्नमस्ते सर्वगे सदा ।। 3.2.18.४० ।।
क्षुन्निद्रा त्वं तृषा त्वं च क्रोधतंद्रादयस्तथा ।।
त्वं शांतिस्त्वं रतिश्चैव त्वं जया विजया तथा ।। ४१ ।।
ब्रह्मविष्णुमहेशाद्यैस्त्वं प्रपन्ना सुरेश्वरि ।।
सावित्री श्रीरुमा चैव त्वं च माता व्यवस्थिता ।। ४२ ।।
ब्रह्मविष्णु सुरेशानास्त्वदाधारे व्यवस्थिताः ।।
नमस्तुभ्यं जगन्मातर्धृतिपुष्टिस्वरूपिणि ।। ४३ ।।
रतिः क्रोधा महामाया छाया ज्योतिःस्वरूपिणि ।।
सृष्टि स्थित्यंतकृद्देवि कार्यकारणदा सदा ।।४४।।
धरा तेजस्तथा वायुः सलिलाकाशमेव च ।।
नमस्तेऽस्तु महाविद्ये महाज्ञानमयेऽनघे ।। ४५ ।।
ह्रींकारी देवरूपा त्वं क्लींकारी त्वं महाद्युते ।।
आदिमध्यावसाना त्वं त्राहि चास्मान्महाभयात् ।। ४६ ।।
महापापो हि दुष्टात्मा दैत्योऽयं बाधतेऽधुना ।।
त्राणरूपा त्वमेका च अस्माकं कुलदेवता ।। ४७।।
त्राहित्राहि महादेवि रक्षरक्ष महेश्वरि ।।
हनहन दानवं दुष्टं द्विजातीनां विघ्नकारकम् ।।४८।।
एवं स्तुता तदा देवी महामाया द्विजन्मभिः ।।
कर्णाटस्य वधार्थाय द्विजातीनां हिताय च ।।
प्रत्यक्षा साऽभवत्तत्र वरं ब्रूहीत्युवाच ह ।। ४९ ।। ।।
।। श्रीमातोवाच ।। ।।
केन वै त्रासिता विप्राः केन वोद्वेजिताः पुनः ।।
तस्याहं कुपिता विप्रा नयिष्ये यमसादनम् ।।3.2.18.५०।।
क्षीणायुषं नरं वित्त येन यूयं निपीडिताः ।।
ददामि वो द्विजातिभ्यो यथेष्टं वक्तुमर्हथ ।।५१।।
भक्त्या हि भवतां विप्राः करिष्ये नात्र संशयः ।।५२।।
।। द्विजा ऊचुः।। ।।
कर्णाटाख्यो महारौद्रो दानवो मदगर्वितः ।।
विघ्नं प्रकुरुते नित्यं सत्यमंदिरवासिनाम् ।।५३।।
ब्राह्मणान्सत्यशीलांश्च वेदाध्ययनतत्परान् ।।
द्वेषाद्द्वेष्टि द्वेषणस्तान्नित्यमेव महामते ।।
वेदविद्वेषणो दुष्टो घातयैनं महाद्युते ।। ५४ ।।
।। व्यास उवाच ।। ।।
तथेत्युक्त्वा तु सा देवी प्रहस्य कुलदेवता ।।
वधोपायं विचिंत्यास्य भक्तानां रक्षणाय वै ।। ५५ ।।
ततः कोपपरा जाता श्रीमाता नृपसत्तम ।।
कोपेन भृकुटीं कृत्वा रक्तनेत्रांतलोचनाम् ।। ५६ ।।
कोपेन महताऽऽविष्टा वसंती पावकं यथा ।।
महाज्वाला मुखान्नेत्रान्नासाकर्णाच्च भारत।।५७।।
तत्तेजसा समुद्भूता मातंगी कामरूपिणी ।।
काली करा लवदना दुर्दर्शवदनोज्ज्वला ।।५८।।
रक्तमाल्यांबरधरा मदाघूर्णितलोचना ।।
न्यग्रोधस्य समीपे सा श्रीमाता संश्रिता तदा ।।५९।।
अष्टादशभुजा सा तु शुभा माता सुशोभना ।।
धनुर्बाणधरा देवी खड्गखेटकधारिणी ।। 3.2.18.६० ।।
कुठारं क्षुरिकां बिभ्रत्त्रिशूलं पानपात्रकम् ।।
गदां सर्पं च परिघं पिनाकं चैव पाशकम् ।। ६१ ।।
अक्षमालाधरा राजन्मद्यकुंभानुधारिणी ।।
शक्तिं च मुशलं चोग्रं कर्तरीं खर्परं तथा ।। ६२ ।।
कंटकाढ्यां च बदरीं बिभ्रती तु महानना ।।
तत्राभवन्महायुद्धं तुमुलं लोमहर्षणम् ।। ६३ ।।
मातंग्याः सह कर्णाटदानवेन नृपोत्तम ।। ६४ ।।
।। युधिष्ठिर उवाच ।। ।।
कथं युद्धं समभवत्कथं चैवापवर्तत ।।
जितं केनैव धर्मज्ञ तन्ममाचक्ष्व मारिष ।। ६५ ।।
।। व्यास उवाच ।। ।।
एकदा शृणु राजेंद्र यज्जातं दैत्यसंगरे ।।
तत्सर्वं कथयाम्याशु यथावृत्तं हि तत्पुरा ।। ६६ ।।
प्रणष्टयोषा ये विप्रा वणिजश्चैव भारत ।।
चैत्रमासे तु संप्राप्ते धर्मारण्ये नृपोत्तम ।। ६७ ।।
गौरीमुद्वाहयामासुर्विप्रास्ते संशितव्रताः ।।
स्वस्थानं सुशुभं ज्ञात्वा तीर्थराजं तथोत्तमम् ।। ६८ ।।
विवाहं तत्र कुर्वंतो मिलितास्ते द्विजोत्तमाः ।।
कोटिकन्याकुलं तत्र एकत्रासीन्महोत्सवे ।।
धर्मारण्ये महाप्राज्ञ सत्यं सत्यं वदाम्यहम् ।। ६९ ।।
चतुर्थ्यामपररात्रेऽभ्यंतरतोऽग्निमादधुः ।।
आसनं ब्रह्मणे दत्त्वा अग्निं कृत्वा प्रदक्षिणम् ।। 3.2.18.७० ।।
स्थालीपाकं च कृत्वाथ कृत्वा वेदीः शुभास्तदा ।।
चतुर्हस्ताः सकलशा नागपाश समन्विताः ।। ७१ ।।
वेदमंत्रेण शुभ्रेण मंत्रयंते ततो द्विजाः ।।
चरतां दंपतीनां हि परिवेश्य यथोचितम् ।। ७२ ।।
ब्रह्मणा सहितास्तत्र वाडवा स्ते सुहर्षिताः ।।
कुर्वते वेदनिर्घोषं तारस्वरनिनादितम् ।। ७३ ।।
तेन शब्देन महता कृत्स्नमापूरितं नभः ।।
तं श्रुत्वा दानवो घोरो वेदध्वनिं द्विजे रितम् ।। ७४ ।।
उत्पपातासनात्तूर्णं ससैन्यो गतचेतनः ।।
धावतः सर्वभृत्यास्तं ये चान्ये तानुवाच सः ।। ७५ ।।
श्रूयतां कुत्र शब्दोऽयं वाडवानां समुत्थितः ।।
तस्य तद्वचनं श्रुत्वा दैतेयाः सत्वरं ययुः ।। ७६ ।।
विभ्रांतचेतसः सर्वे इतश्चेतश्च धाविताः ।।
धर्मारण्ये गताः केचित्तत्र दृष्टा द्विजा तयः ।। ७७ ।।
उद्गिरंतो हि निगमान्विवाहसमये नृप ।।
सर्वं निवेदयामासुः कर्णाटाय दुरात्मने ।। ७८ ।।
तच्छ्रुत्वा रक्तताम्राक्षो द्विजद्विट् कोपपू रितः ।।
अभ्यधावन्महाभाग यत्र ते दंपती नृप ।। ७९ ।।
खमाश्रित्य तदा दैत्यमायां कुर्वन्स राक्षसः ।।
अहरद्दंपती राजन्सर्वालंकारसंयुतान् ।। ।। 3.2.18.८० ।।
ततस्ते वाडवाः सर्वे संगता भुवनेश्वरीम् ।।
बुंबारवं प्रकुर्वाणास्त्राहित्राहीति चोचिरे ।। ८१ ।।
तच्छ्रुत्वा विश्वजननी मातंगी भुवनेश्वरी ।।
सिंहनादं प्रकुर्वाणा त्रिशूलवरधारिणी ।। ८२ ।।
ततः प्रववृते युद्धं देवीकर्णाटयोस्तथा ।।
ऋषीणां पश्यतां तत्र वणिजां च द्विजन्मनाम् ।। ८३ ।।
पश्यतामभवयुद्धं तुमुलं लोमहर्षणम् ।।
अस्त्रैश्चिच्छेद मातगी मदविह्वलितं रिपुम् ।। ८४ ।।
सोऽपि दैत्यस्ततस्तस्या बाणेनैकेन वक्षसि ।।
असावपि त्रिशूलेन घातितः कश्मलं गतः ।। ८५ ।।
मुष्टिभिश्चैव तां देवीं सोऽपि ताडयतेऽसुरः ।।
सोऽपि देव्या ततः शीघ्रं नागपाशेन यंत्रितः ।। ८६ ।।
ततस्तेनैव दैत्येन गरुडास्त्रं समादधे ।।
तया नारायणास्त्रं तु संदधे शरपातनम्।।८७ ।।
एवमन्योन्यमाकृष्य युध्यमानौ जयेच्छया ।।
ततः परिघमादाय आयसं दैत्यपुंगवः ।। ८८ ।।
मातंगीं प्रति संकुद्धो जघान परवीरहा ।।
देवी क्रुद्धा मुष्टिपातैश्चूर्णयामास दानवम् ।। ८९ ।।
तेन मुष्टिप्रहारेण मूर्च्छितो निपपात ह ।।
ततस्तु सहसोत्थाय शक्तिं धृत्वा करे मुदा ।। 3.2.18.९० ।।
शतघ्नीं पातयामास तस्या उपरि दानवः ।।
शक्तिं चिच्छेद सा देवी मातंगी च शुभानना ।। ९१ ।।
जहासोच्चैस्तु सा सुभ्रः शतघ्नीं वज्रसन्निभा ।।
एव मन्योन्यशस्त्रौघैरर्दयंतौ परस्परम् ।। ९२ ।।
ततस्त्रिशूलेन हतो हृदये निपपात ह ।।
मूर्छां विहाय दैत्योऽसौ मायां कृत्वा च राक्षसीम् ।। ९३ ।।
पश्यतां तत्र तेषां तु अदृश्योऽभून्महासुरः ।।
पपौ पानं ततो देवी जहासारुणलोचना ।। ९४ ।।
सर्वत्रगं तं सा देवी त्रैलोक्ये सचराचरे ।। ९५ ।।
क्व पास्यस्तीति ब्रूते सा ब्रूहि त्वं सांप्रतं हि मे ।।
कर्णाटक महादुष्ट एहि शीघ्रं हि युध्यताम् ।। ९६ ।।
ततोऽभवन्महायुद्धं दारुणं च भयानकम् ।।
पपौ देवी तु मैरेयं वधार्थं सुमहाबला ।। ९७ ।।
मातंगी च ततः क्रुद्धा वक्त्रे चिक्षेप दानवम् ।।
ततोऽपि दानवो रौद्रो नासारंध्रेण निर्गतः ।।९८।।
 युध्यते स पुनर्दैत्यः कर्णाटो मदपूरितः ।।
ततो देवी प्रकुपिता मातंगी मदपूरिता ।। ९९ ।।
दशनैर्मथयित्वा च चर्वयित्वा पुनःपुनः ।।
शवास्थि मे दसा युक्तं मज्जामांसादिपूरितम् ।। 3.2.18.१०० ।।
नखरोमाभिसंयुक्तं प्रक्षिप्य चोदरेऽसुरम् ।।
करेकेण मुखं रुद्धं करेणैकेन नासिकाम् ।। १ ।।
ततो महाबलो दैत्यः कर्णरंध्रेण निर्गतः ।।
ततस्तया महादेव्या नाम चक्रे तदा भुवि ।। २ ।।
कर्णरंध्रप्रसूतोऽयं कर्णाटेति विदुर्बुधाः ।।
पुनर्युद्धार्थमायातो दैत्यो हि बलदर्पितः ।। ३ ।।
गर्जमानोसुरस्तत्र सायुधो युधि संस्थितः ।।
तं दृष्ट्वा दुःसहं दैत्यं विमृश्य च पुनः पुनः ।। ४ ।।
वधोपायं हि मातंगी चिंतयामास भारत ।।
यदा चिंतयते देवी मातंगी मदपूरिता ।। ५ ।।
मायारूपं समास्थाय कर्णाटः कुसुमायुधः ।।
गौरश्चांबुजपत्राक्षं स्तथा षोडशवार्षिकम् ।। ६ ।।
अभ्येत्य देवीं ब्रूते स्म मां त्वं वरय शोभने ।। ७ ।।
।। श्रीमातोवाच ।। ।।
साधु चेदं त्वया प्रोक्तं दैत्यराज सुनिश्चितम्।।
रूपेण सदृशो नान्यो विद्यते भुवनत्रये ।। ८ ।।
प्रतिज्ञा मे कृता पूर्वं श्रुता किमसुरोत्तमं ।।
ममानुजा शुभा श्यामा विवाहे विप्र कांक्षिणी ।। ९ ।।
पित्रा मे स्थापिता दैत्य रक्षार्थं हि द्विजन्मनाम् ।।
 केवलं श्यामलांगी सा सर्वलोकहितावहा ।। 3.2.18.११० ।।
न कश्चिद्वरयेत्क न्यामित्युक्त्वा स्थापिता तु सा ।।
कथयाशु तव शुभं श्रुत्वोपायं कथं शुभम् ।। ११ ।।
भगिनी मेऽस्ति दैत्येंद्र श्यामलाह्यपरिग्रहा ।।
तवार्थं रक्षिता शूर तां च पूर्वेण चोद्वह ।।१२।।
स पिता तां महावीर दास्यते वै शुभामिमाम्।।
गच्छ त्वं व्रियतां ह्येव श्यामला कोपसंयुता ।। १३ ।।
ततः कर्णाटकः क्रुद्धो गृहीत्वा शक्तिमूर्जिताम् ।।
अभ्यधावत दुष्टात्मा श्यामलानिधनेच्छया ।।१४।।
आगतं चासुरं दृष्ट्वा श्यामला सुमहामनाः।।
विवाहार्थं परं ज्ञात्वाऽभिप्रायं दुष्टचेतसः ।। १५ ।।
महायुद्धमभूत्तत्र श्यामलाऽसुरवर्ययोः ।।
मासत्रयं ततो राजंश्चाभवत्तुमुलं क्षितौ ।। १६ ।।
माघे कृष्णतृतीयायां धर्मारण्ये महारणे ।।
मध्याह्नसमये भूप कर्णाटाख्यो निपातितः ।। १७ ।।
कार्णाटिः पतितस्तत्र यत्र देव्या निपातितः ।।
तच्छैल शृंगप्रतिमं पपात शिर उत्तमम् ।। १८ ।।
चचाल सकला पृथ्वी साब्धिद्वीपा सपर्वता ।।
ततो विप्राः प्रहृष्टास्ते जय मातरुदैरयन् ।। १९ ।।
 जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।।
ततोत्सवं प्रकुर्वन्तो गीतं नृत्यं शुभप्रदम् ।। 3.2.18.१२० ।।
पायसैर्वटकैश्चैव नैवेद्यैर्मोदकैस्तथा ।।
तुष्टवुः शुभवाण्या ते स्थाने मोटेरके वरे ।। २१ ।।
श्रीमती पूजिता सा च सुतसौख्यधनप्रदा ।।
महोत्सवे च संप्राप्ते मातंगीपूजनं हितम् ।। २२ ।।
ये ऽर्चयंति स्थापयित्वा धनपुत्रार्थसिद्धये ।।
सुखं कीर्तिं तथायुष्यं यशः पुण्यं समाप्नुयुः ।। २३ ।।
व्याधयो नाशमायांति चादित्याद्या ग्रहाः शुभाः ।।
भूतवेतालशाकिन्यो जंभाद्याः पीडयन्ति न ।। २४ ।।
न जायते तथा क्वापि प्रेतादीनां प्रपीडनम् ।।
ततो विप्राः प्रहृष्टाश्च स्तुतिं कर्तुं समुद्यताः ।। २५ ।।
श्रीमाता चैव शक्तीश्च मातंगीमस्तुवंस्तदा ।।
श्यामलां च महादेवीं हर्षेण महतायुता ।। २६ ।। ।।
।। विप्रा ऊचुः ।। ।।
मातस्त्वमेवमस्माकं रक्षिका स्थानके भव ।।
दंपतीनां हितार्थाय यथा नोद्विजते द्विजाः ।। २७ ।।
।। मातंग्युवाच ।। ।।
तुष्टाहं वो महाभागाः स्तवेनानेन वो द्विजाः ।।
वरयध्वं वरं यद्वो मनसा समभीप्सितम् ।। २८ ।।
।। ब्राह्मणा ऊचुः ।। ।।
दास्यामहे बलिं देवि यस्ते मनसि वर्तते ।।
अस्माकं चैव दम्पत्यो रक्षार्थं त्वं स्थिरा भव ।। २९ ।।
।। देव्युवाच ।। ।।
स्वस्थाः संतु द्विजाः सर्वे न च पीडा भविष्यति ।।
मयि स्थितायां दुर्धर्षा दैत्या येऽन्ये च राक्षसाः ।।3.2.18.१३०।।
शाकिनीभूतप्रेताश्च जंभाद्याश्च ग्रहास्तथा ।।
शाकिन्यादिग्रहाश्चैव सर्पा व्याघ्रादयस्तथा ।। १३१ ।।
पीडयिष्यंति न क्वापि स्थितायां मयि शासने ।।
महोत्सवं यः कुरुते विवाहे समुपस्थिते ।। ३२ ।।
दंपत्योश्च हितार्थं हि पूजयेन्मां सदा नरः ।।
तस्याहं सकला बाधां नाशयिष्याम्यसंशयम् ।। ३३ ।।
नाधयो व्याधयश्चैव न क्लेशो न च संभ्रमः ।।
प्राप्यते परमं सौख्यं यशः पुण्यं धनं सदा ।।
नाकाले मरणं तस्य वातपित्तादिकं नहि ।। ३४ ।।
।। विप्रा ऊचुः ।। ।।
केन वा विधिना पूजा नैवेद्यं कीदृशं भवेत् ।।
धूपं च कीदृशं मातः कथं पूजां प्रकल्पयेत् ।। ३५ ।।
।। श्रीदेव्युवाच ।। ।।
श्रूयतां मे वचो विप्रा पत्रे चैव हिरण्मये ।।
लिखित्वा पूजयेद्यस्तु चिरायुर्दंपती भवेत् ।। ३६ ।।
अथवा राजते पत्रे कांसपत्रेऽथवा पुनः ।।
अष्टादशभुजा देवी चंदनेन विचर्चिता ।। ३७ ।।
शूर्पं शरैः करे श्वानं पद्मं तु परमं पुनः ।।
कर्त्तरीं कारयेदेकां तूणीरं च धनूंषि च ।। ३८ ।।
चर्म पाशं मुद्गरं च कांसालं तोमरं तथा ।।
शंखं चक्रं गदां शुभ्रां मुशलं परिघं शुभम् ।। ३९ ।।
खट्वांगं बदरीं चैव अंकुशं च मनोरमम् ।।
अष्टादशायुधैरेभिः संयुता भुवनेश्वरी ।। 3.2.18.१४० ।।
लिखेत्सकुंडलां देवीं बाहुनूपुरभूषिताम् ।।
केयूरमुक्तापद्मैश्च मुंडमालाभिरन्विताम् ।। ४१ ।।
मातृकाक्षरपरिवृतामंगुलीय कसंयुताम् ।।
नानाभरणशोभाढ्यां लिखित्वा भुवनेश्वरीम् ।। ४२ ।।
मातंगीमिति विख्यातां प्रतिष्ठार्थं द्विजोत्तमाः ।।
चन्दनेन च हृद्येन पुष्पैश्चैव प्रपूजयेत् ।। ४३ ।।
यक्षकर्दममानीय मातंगीं पूजयेत्सुधीः ।।
घृतेन बोधयेद्दीपं सप्तवर्तियुतं शुभम् ।। ४४ ।।
धूपयेद्गुग्गुलेनाथ साज्येनाति सुगंधिना ।।
नालिकेरेण शुभ्रेण दद्यादर्घं च दंपती ।। ४५ ।।
प्रदक्षिणाः प्रकुर्वीत चतुरः सुमनोरमम् ।।
वस्त्रांशुकं गुंठयित्वा अग्रे कृत्वा च दंपती ।। ४६ ।।
प्रोक्षिणीकृत्य मातंग्याः प्राश्य माध्वीकमुत्तमम् ।।
गीतवादित्रनिर्घोषैर्मातंगीं पूजयेत्सुधीः ।। ४७ ।।
सुवासिनीस्तु तद्रूपा मातंगीसंभवा इति ।।
नृत्यंती दम्पती चाग्रे सर्वोपद्रवशांतये ।। ४८ ।।
नैवेद्यं विविधान्नेन अष्टादशविधं शुभम् ।।
वटकापूपिकाः शुभ्राः क्षीरं शर्करया युतम् ।। ४९ ।।
बल्लाकरं वरं यूपा क्षिप्तकुल्माषकं तथा ।।
सोहालिका भिन्नवटा लाप्सिका पद्मचूर्णकम् ।। 3.2.18.१५० ।।
शैवेया विमलास्तत्र पर्पटाः शालकादयः ।।
पूरणं तस्य मासस्य कुर्याच्छुभ्रं मनोरमम् ।। ५१ ।।
राजमाषाः सूपचिताः कल्पयेत्तत्र दंपती ।।
फेणिका रोपिकास्तत्र कुर्याच्चैव मनोरमाः ।। ५२ ।।
एतान्यष्टादशान्यानि पक्वान्नानि प्रकल्पयेत् ।।
आज्यशर्करायुक्तानि युक्तानि शाकसंचयैः ।। ५३ ।।
रात्रौ जागरणं कार्यं सुवासिनीं च पूजयेत् ।।
मुखावलोकनं चाज्ये कुर्वीयातां च दम्पती ।। ५४ ।।
परस्परं हि कुर्वीत उत्पातपरिशांतये ।।
एवं विधं मयाख्यातं मातंगीपूजनं शुभम् ।। ५५ ।।
न पूजयति यो मूढस्तस्य विप्रं करोति सा ।।
दंपत्योर्मरणं चाथ धननाशं महाभयम् ।। ५६ ।।
क्लेशं रोगं तथा वह्नेः प्रादुर्भावं प्रपश्यति ।।
एतस्मात्कारणाद्विप्रा मातंगीं पूजयेत्सुधीः ।। ५७ ।।
दंपतीनां च सर्वेषां द्विजातीनां च शासने ।।
वणिजां च महादेवी निर्विघ्नं कुरुते सदा ।। ५८ ।।
तथेति चैव तैरुक्ते पुनर्वचनमब्रवीत् ।।
श्रूयतां ब्राह्मणाः सर्वे विवाहादिमहोत्सवम् ।। ५९ ।।
मदीयवचनं श्रुत्वा तथा कुरुत वै विधिम् ।।
विवाहकाले संप्राप्ते दंपत्योः सौख्यहेतवे ।।3.2.18.१६०।।
निर्विघ्नार्थं तु कर्तव्यं निजैश्च सह सेवकैः ।।
अंजनं नयने कुर्यात्सं बंधिनां व सर्वशः ।। ६१ ।।
भ्रूमध्यात्तु प्रकर्त्तव्यमर्द्धचंद्रसमाकृति ।।
बिंदुं तु कारयेद्विप्रास्तस्योपरि मनोहरम् ।। ६२ ।।
एवं कृते तदा विप्राः शांतिर्भवति नान्यथा ।।
पुत्रवृद्धिकरं चैतत्तिलकं चार्द्धबिंबकम् ।।
सर्वविघ्नहरं सर्वदौःस्थ्यव्याधिविनाशनम् ।। ६३ ।।
।। व्यास उवाच ।। ।।
ततः शांताः प्रजाः सर्वा धर्मारण्ये नराधिप ।।
प्रसादाच्चैव मातङ्ग्या देव्या वै सत्यमंदिरे ।।६४।।
ततो हृष्टहृदा विप्राः पुपूजुस्ते विधेः सुताम् ।।
मातंग्याश्च प्रकर्त्तव्यं वर्षेवर्षे च पूजनम् ।। ६५ ।।
माघासिते तृतीयायां भक्ष्यभोज्यादिभिस्तथा ।।
कर्णाटस्य तथोत्पत्तिः पुनर्जाता तु भूतले ।। ६६ ।।
भयाच्चैव हि तत्स्थानं त्यक्त्वा याम्यमगात्ततः ।।
गच्छमानस्तदा दैत्यो यक्ष्मरूपो ह्यभाषत ।।६७।।
श्रूयतां भो द्विजाः सर्वे धर्मारण्यनिवासिनः ।।
वणिजश्च महच्चेदं मद्वाक्यं परिपाल्यताम् ।। ६८ ।।
माघमासे हि मत्प्रीत्या निर्विघ्नार्थं सदा भुवि ।।
त्रिदलेन च धान्येन मूलकेन विशेषतः ।। ६९ ।।
तिल तैलेन वा कुर्यात्पुरुषो नियतव्रतः ।।
एकाशनं हि कुरुते यक्ष्मप्रीत्यै निरंतरम् ।। 3.2.18.१७० ।।
आबालयौवनेनैव वृद्धेनापीह सर्वदा ।।
वर्षेवर्षे प्रकर्त्तव्यं यक्ष्मणो व्रतमुत्तमम् ।। ७१ ।।
यस्मिन्गृहे हि यावच्च पुरुषाकाररूपिणः ।।
तस्याह्वयं प्रकुर्युस्त एकभक्तरताः सदा ।। ७२ ।।
बालस्यार्थे तु जननी कुरुते व्रतमुत्तमम् ।।
पिता वाप्यथवा भ्राता यन्निमित्तं व्रतं चरेत् ।। ७३ ।।
न च तस्य भयं क्वापि न व्याधिर्न च बंधनम् ।।
भर्तुर्निमित्ते स्त्री कुर्यादशक्ते त्वितरेण च ।। ७४ ।।
एवं समादिशन्दैत्यः सत्यमंदिरमुत्सृजन् ।।
गतोऽसौ याम्यदिग्भाग उदधेस्तीर उत्तमे ।। ७५ ।।
विपुलं देह मासाद्य कर्णाटः स नराधिप ।।
स्वनाम्ना चैव तं देशं स्थापयामास चोत्तमम् ।।७६।।
यस्मिंश्च सर्ववस्तूनि धनधान्यानि भूरिशः ।।
कर्णाटदेशं तं राजन्परिवार्य चिरं स्थितः ।।७७।।
धर्मारण्यकथां पुण्यां कथितां नरसत्तम ।।
श्रीमातुश्चैव माहात्म्यं शृण्वंति श्रावयंति ये ।। ७८ ।।
तेषां कुले कदा चित्तु अरिष्टं नैव जायते ।।
अपुत्रो लभते पुत्रान्धनहीनस्तु संपदः ।।
आयुरारोग्यमैश्वर्यं श्रीमातुश्च प्रसादतः ।। १७९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये मातंगीकर्णाटकोपाख्यानवर्णनंनामाष्टादशोऽध्यायः ।। १८ ।। छ ।।