स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ३५

विकिस्रोतः तः

।। यज्ञदेव उवाच ।। ।।
दुर्वासर्षे महाप्राज्ञ परापरविचक्षण ।।
दुर्विनीताभिधः कोऽयं योऽसौ गुर्वंगनामगात् ।। १ ।।
कस्य पुत्रो धनुष्कोटौ स्नानेन स कथं द्विजः ।।
तत्क्षणान्मुमुचे पापाद्गुरुस्त्रीगमसंभवात् ।।
एतन्मे श्रद्धधानस्य विस्तराद्वक्तुमर्हसि ।। २ ।।
।। दुर्वासा उवाच ।। ।।
पांड्यदेशे पुरा कश्चिद्ब्राह्मणोभूद्बहुश्रुतः ।। ३ ।।
इध्मवाहाभिधो नाम्ना तस्य भार्या रुचिंस्तथा ।।
बभूव तस्य तनयो दुर्विनीताभिधो द्विजः ।। ४ ।।
बाल्ये वयसि पुत्रस्य ममार जनकोऽस्य ३ ।।
दुर्विनीतः पितुस्तस्य स कृत्वा चौर्ध्वदैहिकम्।। ५ ।।
कंचित्कालं गृहेऽवात्सीन्मात्रा विधवया सह ।।
ततो दुर्भिक्षमभवद्वादशाब्दमवर्षणात् ।। ६ ।।
ततो देशांतरमगान्मात्रा साकं द्विजोत्तम ।।
गोकर्णं स समासाद्य सुभिक्षं धान्यसंचयैः ।। ७ ।।
उवास सुचिरं कालं मात्रा विधवया सह ।।
ततो बहुतिथे काले दुर्विनीतो गते सति ।। ८ ।।
पूर्वदुष्कर्मपाकेन मूढबुद्धिरहो बत ।।
अनंगशरविद्धांगो रागाद्विकृतमानसः ।।९।।
मामेति वादिनीमंबां बलादाकृष्य पातकी ।।
बुभुजे काममोहात्मा मैथुनेन द्विजोत्तम ।। 3.1.35.१० ।।
स खिन्नो दुर्विनीतोऽयं रेतःसेकादनंतरम् ।।
मनसा चिंतयन्पापं रुरोदभृशदुःखितः ।। ११ ।।
अहोतिपापकृदहं महापातकिनां वरः ।।
अगमं जननीं यस्मात्कामबाणवशानुगः ।। १२ ।।
इति संचित्य मनसा स तत्र मुनिसन्निधौ ।।
जुगुप्तमानश्चात्मानं तान्मुनीनिदमब्रवीत्।। १३ ।।
गुरुस्त्रीगमपापस्य प्रायश्चित्तं ममद्विजाः ।।
वदध्वं शास्त्रतत्त्वज्ञाः कृपया मयि केवलम् ।। १४ ।।
मरणान्निष्कृतिः स्याच्चेन्मरिष्यामि न संशयः ।।
भवद्भिरुच्यते यत्तु प्रायश्चित्तं ममाधुना ।। १५ ।।
करिष्ये तद्द्विजाः सत्यं मरणं वान्यदैव वा ।।
तच्छ्रुत्वा वचनं तस्य केचित्तत्रमुनीश्वराः ।। १६ ।।
अनेन साकं वार्ता तु दोषायेति विनिश्चिताः ।।
मौनित्वं भेजिरे केचिन्मुनयः केचिदा भृशम् ।। १७ ।।
दुष्टात्मा मातृगामी त्वं महापातकिनां वरः ।।
गच्छगच्छेतिबहुशो वाचमूचुर्द्विजोत्तमाः ।। १८ ।।
तान्निवार्य कृपाशीलः सर्वज्ञः करुणानिधिः ।।
कृष्णद्वैपायनस्तत्र दुर्विनीतमभाषत ।। १९ ।।
गच्छाशु रामसेतौ त्वं धनुष्कोटौ सहांबया ।।
मकरस्थे रवौ माघे मासमेकं निरंतरम्।। 3.1.35.२० ।।
जितेंद्रियो जितक्रोधः परद्रोहविवर्जितः ।।
एकमासं निराहारः कुरु स्नानं सहांबया ।। २१ ।।
पूतो भविष्यस्यद्धा गुरुस्त्री गमदोषतः ।।
यत्पातकं न नश्येत सेतुस्नानेन तन्नहि ।। २२ ।।
श्रुतिस्मृतिपुराणेषु धनुष्कोटिप्रशंसनम् ।।
बहुधा भण्यते पंचमहापातकनाशनम् ।। ।। २३ ।।
तस्मात्त्वं त्वरया गच्छ धनुष्कोटिं सहांबया ।।
प्रमाणं कुरु मद्वाक्यं वेदवाक्यमिव द्विज ।। २४ ।।
श्रीरामधनुषः कोटौ स्नातस्य द्विज पुत्रक ।।
महापातककोट्योपि नैव लक्ष्या इतीव हि ।। २५ ।।
प्रायश्चित्तांतरं प्रोक्तं मन्वादिस्मृतिभिः स्मृतौ ।।
तद्गच्छत्वं धनुष्कोटिं महापातक नाशिनीम् ।। २६ ।।
इतीरितोऽथ व्यासेन दुर्विनीतोद्विजोत्तमाः ।।
मात्रा साकं धनुष्कोटिं नत्वा व्यासं च निर्ययौ ।। २७ ।।
मकरस्थे रवौ माघे मासमात्रं निरंतरम् ।।
मात्रा सह निराहारो जितक्रोधो जितेंद्रियः ।। २८ ।।
श्रीरामधनुषः कोटौ सस्नौ संकल्पपूर्वकम् ।।
रामनाथं नमस्कुर्वं स्त्रिकालं भक्तिपूर्वकम् ।। २९ ।।
मासांते पारणां कृत्वा मात्रा सह विशुद्धधीः ।।
व्यासांतिकं पुनः प्रायात्तस्मै वृत्तं निवेदितुम् ।। 3.1.35.३० ।।
स प्रणम्य पुनर्व्यासं दुर्विनीतोऽब्रवीद्वचः ।। ३१ ।।
।। दुर्विनीत उवाच ।। ।।
भगवन्करुणासिंधो द्वैपायन महत्तम ।।
भवतः कृपया रामधनुष्कोटौ सहांबया ।।
माघमासे निराहारो मासमात्रमतंद्रितः ।। ३२ ।।
अहं त्वकरवं स्नानं नमस्कुर्वन्महेश्वरम् ।।
इतः परं मया व्यास भगवन्भक्तवत्सल ।। ३३ ।।
यत्कर्त्तव्यं मुने तत्त्वं ममोपदिश तत्त्वतः ।।
इति तस्य वचः श्रुत्वा दुर्विनीतस्य वै मुनिः ।।
बभाषे दुर्विनीतं तं व्यासो नारायणांशकः ।। ३४ ।।
।। व्यास उवाच ।। ।।
दुर्विनीत गतं तेऽद्य पातकं मातृसंगजम् ।। ३५ ।।
मातुश्च पातकं नष्टं त्वत्संगतिनिमि त्तजम् ।।
संदेहो नात्र कर्तव्यः सत्यमुक्तं मया तव ।। ३६ ।।
बांधवाः स्वजनाः सर्वे तथान्ये ब्राह्मणाश्च ये ।।
सर्वे त्वां संग्रहीष्यंति दुर्विनीतां बया सह ।। ३७ ।।
मत्प्रसादाद्धनुष्कोटौ विशुद्धस्त्वं निमज्जनात् ।।
दारसंग्रहणं कृत्वा गार्हस्थ्यं धर्ममाचर ।। ३८ ।।
त्यज त्वं प्राणिहिंसां च धर्मं भज सनातनम् ।।
सेवस्व सज्जनान्नित्यं भक्तियुक्तेन चेतसा ।। ३९ ।।
संध्योपासनमुख्यानि नित्यकर्माणि न त्यज ।।
निगृहीष्वेन्द्रियग्राममर्चयस्व हरं हरिम् ।। 3.1.35.४० ।।
परापवादं मा ब्रूया मासूयां भज कर्हिचित् ।।
अन्यस्याभ्युदयं दृष्ट्वा संतापं कृणु मा वृथा ।। ४१ ।।
मातृवत्परदा रांश्च त्वन्नित्यमवलोकय ।।
अधीतवेदानखिलान्माविस्मर कदाचन ।। ४२ ।।
अतिथीन्मावमन्यस्व श्राद्धं पितृदिने कुरु ।।
पैशून्यं मा वदस्व त्वं स्वप्नेऽप्यन्स्य कर्हिचित् ।। ४३ ।।
इतिहासपुराणानि धर्मशास्त्राणि संततम् ।।
अवलोकय वेदांतं वेदांगानि तथा पुनः ।। ४४ ।।
हरिशंकरना मानि मुक्तलज्जोऽनुकीर्त्तय ।।
जाबालोपनिषन्मंत्रैस्त्रिपुंड्रोद्धूलनं कुरु ।। ४५ ।।
रुद्राक्षान्धारय सदा शौचाचारपरो भव ।।
तुलस्या बिल्वपत्रैश्च नारायणहरावुभौ ।। ४६ ।।
एकं कालं द्विकालं वा त्रिकालं चार्चयस्य भोः ।।
तुलसीदलसंमिश्रं सिक्तं पादोदकेन च ।। ४७ ।।
नैवेद्यान्नं सदा भुंक्ष्व शंभुनारायणाग्रतः ।।
कुरु त्वं वैश्वदेवाख्यं बलिमन्नविशुद्धये ।। ४८ ।।
यतीश्वरान्ब्रह्मनिष्ठान्तर्पयान्नैर्गृहागतान् ।।
वृद्धानन्याननाथांश्च रोगिणो ब्रह्मचारिणः ।। ४९ ।।
कुरु त्वं मातृशुश्रूषामौपासनपरो भव ।।
पंचाक्षरं महामंत्रं प्रणवेन समन्वितम् ।। 3.1.35.५० ।।
तथैवाष्टाक्षरं मंत्रमन्यमंत्रानपि द्विज ।।
जप त्वं प्रयतो भूत्वा ध्यायन्मंत्राधिदेवताः ।। ५१ ।।
एवमन्यांस्तथा धर्मान्स्मृत्युक्तान्त्सर्वदा कुरु ।।
एवं कृतव्रतस्ते स्याद्देहांते मुक्तिरप्यलम् ।। ५२ ।।
इत्युक्तो व्यासमुनिना दुर्विनीतः प्रणम्य तम् ।।
तदुक्तमखिलं कृत्वा देहांते मुक्तिमाप्तवान् ।। ५३ ।।
तन्मातापि मृता काले धनुष्कोटिनिमज्जनात ।।
अवाप परमां मुक्तिमपुनर्भवदायिनीम् ।। ५४ ।।
।। दुर्वासा उवाच ।। ।।
एवं ते दुर्विनीतस्य तन्मातुश्च विमोक्षणम् ।।
धनुष्कोट्यभिषेकेण यज्ञदेव मयेरितम् ।। ५५ ।।
पुत्रमेनं त्वमप्याशु ब्रह्महत्याविशुद्धये ।।
समादाय व्रज ब्रह्मन्धनुष्कोटिं विमुक्तिदाम् ।। ५६ ।।
।। सिंधुद्वीप उवाच ।। ।।
इति दुर्वाससा प्रोक्तो यज्ञदेवो निजं सुतम् ।।
समादाय ययौ राम धनुष्कोटिं विमुक्तिदाम् ।। ५७।। ।।
गत्वा निवासमकरोत्षण्मासं तत्र स द्विजः ।।
पुत्रेण साकं नियतो हे सृगालप्लवंगमौ ।। ५८ ।।
स सस्नौ च धनुष्कोटौ षण्मासं वै स पुत्रकः ।।
षण्मासांते यज्ञदेवं प्राह वागशरीरिणी ।। ५९ ।।
विमुक्ता यज्ञदेवस्य ब्रह्महत्या सुतस्य ते ।।
स्वर्णस्तेयात्सुरापानात्किरातीसंगमात्तथा ।। 3.1.35.६० ।।
अन्येभ्योपि हि पापेभ्यो विमुक्तोयं सुतस्तव ।।
संशयं मा कुरुष्व त्वं यज्ञदेव द्विजोत्तम ।। ६१ ।।
इत्युक्त्वा विररामाथ सा तु वाग शरीरिणी ।।
तदाऽशरीरिणीवाक्यं यज्ञदेवः स शुश्रुवान् ।। ६२ ।।
संतुष्टः पुत्रसहितो रामनाथं निषेव्य च ।।
धनुष्कोटिं नमस्कृत्य पुत्रेण सहि तस्तदा ।। ६३ ।।
स्वदेशं प्रययौ हृष्टः स्वग्रामं स्वगृहं तथा ।।
सपुत्रदारः सुचिरं सुखमास्ते सुनिर्वृतः ।। ६४ ।।
।। सिन्धुद्वीप उवाच ।। ।।
गोमायुवानरावेवं युवयोः कथितं मया ।।
यज्ञदेवसुतस्यास्य सुमतेः परिमोक्षणम् ।।६५।।
पातकेभ्यो महद्भ्यश्च धनुष्कोटौ निमज्जनात् ।।
युवामतो धनुष्कोटिं गच्छतं पापशुद्धये ।।
नान्यथा पापशुद्धिः स्यात्प्रायश्चित्तायुतैरपि ।।६६।।
।। श्रीसूत उवाच ।। ।।
सिन्धुद्वीपस्य वचनमिति श्रुत्वा द्विजो त्तमाः।।६७।।
सृगालवानरावाशु विलंघितमहापथौ।।
धनुष्कोटिं प्रयासेन गत्वा स्नात्वा च तज्जले।।६८।।
विमुक्तौ सर्वपापेभ्यो विमानवरसंस्थितौ।।
देवैः कुसुमवर्षेण कीर्यमाणौ सुतेजसौ ।।६९।।
हारकेयूरमुकुटकटकादिविभूषितौ ।।
देवस्त्रीधूयमानाभ्यां चामराभ्यां विराजितौ ।।
गत्वा देवपुरीं रम्यामिंद्र स्यार्द्धासनं गतौ ।। 3.1.35.७० ।।
।। श्रीसूत उवाच ।। ।।
युष्माकमेवं कथितं सृगालस्य कपेरपि ।। ७१ ।।
पापाद्विमोक्षणं विप्रा धनुष्कोटौ निमजनात् ।।
भक्त्या य इममध्यायं शृणोति पठतेऽपि वा ।।७२।।
स्नानजं फलमाप्नोति धनुष्कोटौ स मानवः ।।
योगिवृंदैरसुलभां मुक्तिमप्याशु विंदति ।।७३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरविमोक्षणवर्णनंनाम पंचत्रिंशोऽध्यायः ।। ३५ ।।