स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः १८

विकिस्रोतः तः

।। श्रीसूत उवाच ।। ।।
कुंभसंभवतीर्थेऽस्मिन्विधायाभिषवं नरः ।।
रामकुंडं ततः पुण्यं गच्छेत्पापविमुक्तये ।। १ ।।
रघुनाथसरः पुण्यं द्विजाः पापहरं तथा ।।
रघुनाथसरस्तीरे कृतो यज्ञोऽल्पदक्षिणः ।। २ ।।
संपूर्णफलदो भूयात्स्वाध्यायोऽपि जपस्तथा ।।
रघुनाथ सरस्तीरे मुष्टिमात्रमपि द्विजाः ।। ३ ।।
दत्तं चेद्वेदविदुषे तदनंतगुणं भवेत् ।।
रामतीर्थं समुद्दिश्य वक्ष्यामि मुनिपुंगवाः ।। ४ ।।
इतिहासं महापुण्यं सर्वपातकनाशनम् ।।
सुतीक्ष्णनामा विप्रेंद्रो मुनिर्नियतमानसः ।। ५ ।।
अगस्त्यशिष्यो रामस्य चरणाब्जविचिंतकः ।।
रामचंद्रसरस्तीरे तपस्तेपे सुदुष्करम् ।। ६ ।।
जपन्षडक्षरं मंत्रं रामचंद्राधिदैवतम् ।।
नित्यं स पंचसाहस्रं मत्रराजमतंद्रितः ।।७ ।।
जजाप कुर्वन्स्नानं च रघुनाथसरोजले ।।
भिक्षाशी नियताहारो जितक्रोधो जितेंद्रियः ।। ८ ।।
एवं सुतीक्ष्णो विप्रेंद्रा बहुकालमवर्तत ।।
ततः कदाचित्स मुनीरामं ध्याय न्सदा हृदि ।।
तुष्टाव सीतासहितं रामचंद्रं सभक्तिकम् ।। ९ ।।
।। सुतीक्ष्ण उवाच ।। ।।
नमस्ते जानकीनाथ नमस्ते हनुमत्प्रिय ।। 3.1.18.१० ।।
नमस्ते कौशिकमुनेर्यागरक्षणदीक्षित ।।
नमस्ते कौसलेयाय विश्वामित्रप्रियाय च ।। ११ ।।
नमस्ते हरकोदण्डभंजकामरसेवित ।।
मारीचांतक राजेंद्र ताटकाप्राणनाशन ।। १२ ।।
कबंधारे हरे तुभ्यं नमो दशरथात्मज ।।
जामदग्न्यजिते तुभ्यं खरविध्वंसिने नमः ।। १३ ।।
नमः सुग्रीवनाथाय नमो वालिहराय ते ।।
विभीषणभयक्लेशहारिणे मलहारिणे ।। १४ ।।
अहल्यादुःखसंहर्त्रे नमस्ते भरताग्रज ।।
अंभोधिगर्वसंहर्त्रे तस्मिन्सेतु कृते नमः ।। १५ ।।
तारकब्रह्मणे तुभ्यं लक्ष्मणाग्रज ते नमः ।।
 रक्षःसंहारिणे तुभ्यं नमो रावणमर्द्दिने ।। १६ ।।
कोदण्डधारिणे तुभ्यं सर्व रक्षाविधायिने ।।
इति स्तुवन्मुनिः सोऽयं सुतीक्ष्णो राममन्वहम् ।। १७ ।।
निनाय कालमनिशं रामचंद्रनिषण्णधीः ।।
एवमभ्यसतस्तस्य राम मन्त्रं षडक्षरम्।। १८ ।।
स्तुवतो रामचंद्रं च स्तोत्रेणानेन सुव्रताः ।।
तीर्थे च रघुनाथस्य कुर्वतः स्नानमन्वहम् ।। १९ ।।
अभवन्निश्चला भक्ती रामचंद्रेतिनिर्मला ।।
अभूदद्वैतविज्ञानं प्रत्यगात्मैकलक्षणम् ।। 3.1.18.२० ।।
अनधीतत्रयीज्ञानं तथैवाश्रुतवेदनम् ।।
परकायप्रवेशे च सामर्थ्यमभवद्द्विजाः ।।२१ ।।
आकाशगमने शक्तिः कलावैदग्ध्यमेव च ।।
अश्रुतानां च शास्त्राणामभिज्ञानं विना गुरुम् ।। २२ ।।
गमनं सर्वलोकेषु प्रति घातविवर्जितम् ।।
अतींद्रियार्थद्रष्टृत्वं देवैः संभाषणं तथा ।। २३ ।।
पिपीलिकादिजंतूनां वार्ताज्ञानमपि द्विजाः ।।
ब्रह्मविष्णुमहादेवलोकेषु गमनं तथा।।२४ ।।
चतुर्दशसु लोकेषु स्वाधीनगमनं तथा ।।
एतान्यन्यानि सर्वाणि योगिलभ्यानि सत्तमाः ।। २५ ।।
सुतीक्ष्णस्याभवन्विप्रा रामा तीर्थनिषेवणात् ।।
एवंप्रभावं तत्तीर्थं महापातकनाशनम् ।। २६ ।।
महासिद्धिकरं पुण्यमपमृत्युविनाशनम् ।।
भुक्तिमुक्तिप्रदं पुंसां नरकक्लेशना शनम् ।। २७ ।।
रामभक्तिप्रदं नित्यं संसारोच्छेदकारणम् ।।
अस्य तीरे महल्लिंगं स्थापयित्वा रघूद्वहः ।।
पूजयामास तल्लिंगं लोकानुग्रहका म्यया ।। २८ ।।
रामतीर्थे महापुण्ये स्नात्वा तल्लिंगदर्शनात् ।।
नराणां मुक्तिरेव स्यात्किमुतान्या विभूतयः ।। २९ ।।
तत्र स्नात्वा शिवं दृष्ट्वा धर्म पुत्रः पुरा द्विजाः ।।
अनृतोक्तिसमुद्भूतदोषान्मुक्तोऽभवत्क्षणात् ।। 3.1.18.३० ।। ।।
ऋषय ऊचुः ।। ।। असत्यमुदितं कस्माद्धर्मपुत्रेण सूतज ।।
यद्दोषशांतये सस्नौ रामतीथेऽतिपावने ।। ३१ ।।
।। श्रीसूत उवाच ।। ।।
युष्माकमृषयो वक्ष्ये यथोक्तमनृतं रणे ।।
छलेन धर्मपुत्रेण यन्नष्टं रामतीर्थके ।। ३२ ।।
अन्योन्यं पांडवा विप्रा धर्मपुत्रादयः पुरा ।।
धृतराष्ट्रस्य पुत्राश्च दुर्नोधनमुखास्तदा ।। ३३ ।।
महद्वै वैरमासाद्य राज्यार्थं विप्रसत्तमाः ।।
महत्या सेनया सार्द्धं कुरुक्षेत्रे समेत्य च ।। ३४ ।।
अयुध्यन्समरे वीराः समरेष्वनिवर्तिनः ।।
युद्धं कृत्वा दशदिनं गांगेयः पतितो भुवि ।। ३५ ।।
ततः पंचदिनं भूयो धृष्टद्युम्नेन वीर्यवान् ।।
आचार्यो युयुधे द्रोणो महाबलपराक्रमः ।। ३६ ।।
अनेकास्त्राणि शस्त्राणि द्रोणाचर्यो महाबली ।।
विसृजन्पांडवानीकं पीडयामास वीर्यवान् ।। ३७ ।।
अथ दिव्यास्त्रविच्छूरो धृष्टद्युम्नो महाबलः ।।
अभिनद्बाणवर्षेण द्रोणसेनामनेकधा ।। ३८ ।।
धृष्टद्युम्नं तदा द्रोणः शरवर्षैरवाकिरत् ।।
पार्थसेना तथा द्रोणबाणवर्षातिपीडिता ।। ३९ ।।
दशदिक्षु भयाक्रांता विद्रुता द्विजसत्तमाः ।।
ततोऽर्जुनो रणे द्रोणं युयुधे रथिनां वरः ।। 3.1.18.४० ।।
रणप्रवीणयोस्तत्र विजयद्रोणयो रणे ।।
द्रष्टुं समागतैर्देवैरभूद्व्योमनिरं तरम् ।। ४१ ।।
द्रोणफाल्गुनयोर्विप्रा नास्ति युद्धोपमा भुवि ।।
सामर्षयोस्तदाचार्यशिष्ययोरभवद्रणः ।। ४२ ।।
द्रोणफाल्गुनयोर्युद्धं द्रोणफाल्गुन योरिव ।।
बहु मेनेऽथ मनसा द्रोणोऽर्जुनपराक्रमम् ।। ४३ ।।
ततो द्रोणो महावीर्यं प्रियशिष्यं स फाल्गुनम् ।।
विहाय पांचालबलं समयुध्यत वीर्यवान् ।। ४४ ।।
सविंशतिसहस्राणि दश तत्रायुतानि च ।।
द्रोणाचार्योऽवधीद्राज्ञां युद्धे सगजवाजिनाम् ।। ४५ ।।
धृष्टद्युम्नोऽथ कुपितो द्रोण मभ्यहनच्छरैः ।।
द्रोणश्च पट्टिशं गृह्य धृष्टद्युम्नमताडयत् ।। ४६ ।।
शरैर्विव्याध तं युद्धे तीक्ष्णैरग्निशिखोपमैः ।।
परङ्मुखोऽभवत्तत्र धृष्ट द्युम्नः शराहतः ।। ४७ ।।
ततो विरथमागत्य धृष्टद्युम्नं वृकोदरः ।।
स्वं स्यंदनं समारोप्य द्रोणाचार्यमथाब्रवीत् ।। ४८ ।।
स्वकर्मभिरसंतुष्टाः शिक्षितास्त्रा द्विजाधमाः ।।
न युद्ध्येरन्यदि क्रूरा न नश्येरन्नृपा रणे ।। ४९ ।।
अहिंसा हि परो धर्मो ब्राह्मणानां सदा स्मृतः ।।
हिंसया दारपुत्रादीन्रक्षंते व्याधजातयः ।। 3.1.18.५० ।।
हिंसीस्त्वमेकपुत्रार्थे युद्धे स्थित्वा बहून्नृपान् ।।
स चापि ते सुतो ब्रह्मन्हतः शेते रणाजिरे ।। ५१ ।।
तथापि लज्जा ते नास्ति शोकोऽपीह न जायते ।।
वचनं त्विति भीमस्य सत्यं श्रुत्वा युधिष्ठिरात् ।। ५२ ।।
निजायुधं स तत्याज पपात स्यंदनो परि ।।
योगवित्प्रायमातस्थे द्रोणाचार्यस्तदा द्विजाः ।। ५३ ।।
तदंतरं परिज्ञाय द्रोणाचार्यस्य पार्श्वतः ।।
खङ्गपाणिः शिरच्छेत्तुमभ्यधावद्रणा जिरे ।। ५४ ।।
वार्यमाणोऽपि पार्थाद्यैस्तच्छिरश्छेत्तुमुद्ययौ ।।
योगवित्त्वाद्द्रोणमूर्ध्नो ज्योतिरूर्ध्वं दिवं ययौ ।। ५५ ।।
दृष्टं कृष्णार्जुनकृपधर्मपुत्रादि भिर्मृधे ।।
द्रोणस्यास्य गतप्राणाच्छरीरादच्छिनच्छिरः ।। ५६ ।।
भारद्वाजे हते युद्धे कौरवाः प्राद्रवन्भयात् ।।
जहृषुः पांडवा विप्रा धृष्टद्युम्नादय स्तदा ।। ५७ ।।
सेनां तां विद्रुतां दृष्ट्वा द्रौणिरूचे सुयोधनम् ।।
एतद्द्रवति कि सैन्यं त्यक्तप्रहरणं नृप ।। ५८ ।।
तदा दुर्योधनो राजा स्वयं वक्तु मशक्नुवन् ।।
युद्धे द्रोणवधं वक्तुं कृपाचार्यमचोदयत् ।।
द्रौणयेऽथ कृपाचार्यो वधमूचे गुरोस्तदा ।। ५९ ।।
।। कृप उवाच ।। ।।
अश्वत्थामंस्तव पिता ब्रह्मास्त्रेण मृधे रिपून् ।।
हत्वा निनाय सदनं यमस्य शतशो बली ।। 3.1.18.६० ।।
दुराधर्षतमं दृष्ट्वा तद्वीर्यं केशवस्तदा ।।
पांडवान्प्राह विप्रेंद्र वाक्यं वाक्यविशारदः ।। ६१ ।।
।। केशव उवाच ।। ।।
द्रोणं जेतुमुपायोऽस्ति पांडवा युधि दुर्जयम् ।। ६२ ।।
अश्वत्थात्मा तव सुतो हतो द्रोण मृधेऽधुना ।।
सत्यवादी वदेदेवं यदि प्रामाणिको जनः ।। ६३ ।।
द्रोणो निवर्तेत रणात्तदा त्यक्त्वायुधं क्षणात् ।।
अत एनां मृषावार्तां धर्मराजोऽधुना वदेत्।। ६४ ।।
नान्यथा शक्यते जेतुं द्रोणो युद्धविशारदः ।।
धर्माज्जेतुमशक्यं चेद्धर्मं त्यक्त्वाऽप्यरिं जयेत् ।। ६५ ।।
इति केशववाक्यं तच्छ्रुत्वा भीमः पृथासतः ।।
पितरं ते समभ्येत्य मिथ्यावाक्यमभाषत ।। ६६ ।।
अश्वत्थामा हतो द्रोण युद्धेऽत्र पतितोऽधुना ।।
द्रोणाचार्योपि तद्वाक्यममन्यत यथार्थतः ।। ६७ ।।
अविश्वस्य पुनः सोऽथ धर्मजं प्राप्य चाब्रवीत् ।।
धर्मात्मज मृधे सूनुरश्वत्थामा ममाधुना ।। ६८ ।।
हतः किं त्वं वदस्वाद्य सत्यवादी भवान्मतः ।।
धर्मपुत्रोऽसत्यभीरुरासीच्चारिजयोत्सुकः ।। ६९ ।।
किं कर्तव्यं मयाद्येति दोलालोलमना अभूत् ।।
स दृष्ट्वा भीमनिहतमश्वत्थामाभिधं गजम् ।।3.1.18.७०।।
अश्वत्थामा हतो युद्धे भीमेनाद्य रणे महान् ।।
इत्थं द्रोणं बभाषेऽसौ धर्मपुत्रश्छलोक्तितः ।। ७१ ।।
तच्छ्रुत्वा त्वत्पिता शस्त्रं त्यक्त्वा युद्धान्न्यवर्त्तत ।।
अथ धर्मसुतः प्राह परं वारण इत्यपि ।। ७२ ।।
त्यक्तं शस्त्रं न गृह्णीयां युद्धे पुनरिति स्म सः ।।
प्रतिजज्ञे तव पिता वत्स द्रोणो बली पुनः ।। ७३ ।।
अतः शस्त्रं न जग्राह प्रतिज्ञाभंगकातरः ।।
धृष्टद्युम्नं तदा दृष्ट्वा पिता ते मृत्युमात्मनः ।। ७४ ।।
मत्वा प्रायोपवेशेन रथोपस्थे स योगवित् ।।
अशयिष्ट समाधिस्थः प्राणानायम्य वाग्यतः ।। ७५ ।।
ततो निर्भिद्य मूर्धानं तत्प्राणा निर्ययुः क्षणात् ।।
तदा मृतस्य द्रोणस्य वत्स खङ्गेन तच्छिरः ।। ७६ ।।
केशागृहीत्वा हस्तेन धृष्टद्युम्नोऽच्छिनद्युधि ।।
मावधीरिति पार्थाद्याः प्रोचुः सर्वे च सैनिकाः ।।
सर्वैर्निवार्यमाणोपि त्वत्तातं पार्श्वतोऽवधीत् ।। ७७ ।।
।। श्रीसूत उवाच ।। ।।
पितरं निहतं श्रुत्वा रुदन्द्रौणिश्चिरं द्विजाः ।। ।। ७८ ।।
कोपेन महता तत्र ज्वलन्वाक्यमथाब्रवीत ।।
अनृतं प्रोच्य पितरं न्यस्तशस्त्रं चकार यः ।। ७९ ।।
पितरं मेऽद्य तं पार्थमप्यन्या थ पांडवान् ।।
गृहीत्वा केशपाशं यस्त्यक्तशस्त्रशिरोऽहनत् ।। 3.1.18.८० ।।
छद्मना पार्षतं तं च हनिष्याम्यचिरादहम् ।।
कृष्णेन सह पश्यंतु पाण्डवा मत्पराक्रमम् ।। ८१ ।।
इति द्रौणिर्द्विजास्तत्र प्रतिजज्ञे भयंकरम् ।।
ततोस्तं गत आदित्ये राजानः सर्व एव ते ।। ८२ ।।
उभये निहते द्रोणे प्राविशन्पटमण्डपम् ।।
अष्टादशदिनैरेवं निवृत्तमभवद्रणम् ।। ८३ ।।
शल्यं कर्णं तथान्यांश्च दुर्योधनमुखांस्ततः ।।
धार्तराष्ट्रान्निहत्याजौ धर्मराजो युधिष्ठिरः ।। ८४ ।।
स्वीयानां च परेषां च मृतानां सांपरायिकम् ।।
अकरोद्विधिवद्विप्राः सार्धं धौम्या दिभिर्द्विजैः ।। ८५ ।।
वंदित्वा धृतराष्ट्रं च सर्वे संभूय पाण्डवाः ।।
धृतराष्ट्राभ्यनुज्ञाता हतशिष्टजनैर्वृताः ।। ८६ ।।
संप्राप्य हास्तिनपुरं प्राविशंस्ते स्वमंदिरम्।।
ततः कतिपयाहःसु गतेषु किल नागराः ।। ८७ ।।
धौम्यादिमुनिभिः सार्धं धर्मजस्य महात्मनः ।।
राज्या भिषेचनं कर्तुं प्रारभंत मुनीश्वराः ।। ।।
राज्याभिषेचने तस्य प्रवृत्ते धर्मजस्य तु ।।
अशरीरा ततो वाणी बभाषे धर्मनंदनम् ।। ८९ ।।
धर्म पुत्र महाभाग रिपूणामपि वत्सल ।।
राज्याभिषेकं मा कार्षीर्नार्हस्त्वं राज्यपालने ।। 3.1.18.९० ।।
यतस्त्वं छद्मनाचार्यमुक्त्वा सत्यं द्विजोत्तमम् ।।
न्यस्त शस्त्रं रणे राजन्नघातयदलज्जकः ।। ९१ ।।
अतस्ते पापबाहुल्यं विद्यते धर्मनंदन ।।
प्रायश्चित्तमकृत्वास्य राज्यपालनकर्मणि ।। ९२ ।।
नार्हता विद्यते यस्मात्प्रायश्चित्तमतश्चर ।।
इत्युक्त्वा विररामाथ सा तु वागशरीरिणी ।। ९३ ।।
ततो धर्मसुतो राजा तद्वाक्यं भृशकातरः ।।
मूढोऽहं साहसी क्रूरः पिशुनो लोभमोहितः ।। ९४ ।।
तुच्छराज्याभिलाषेण कृतवान्पापमीदृशम्।।
एतत्पापविशुद्ध्यर्थं किं करिष्यामि का गतिः ।। ९५ ।।
किं वा दानं प्रदास्यामि कुत्र यास्यामि वा पुनः ।।
इति शोकसमाविष्टे तस्मिन्राजनि धर्मजे ।। ९६ ।।
कृष्णद्वैपायनो व्यासस्समायातस्तदंतिकम् ।।
ततोऽभिवंद्य तं व्यासं प्रत्युत्थाय कृतांजलिः ।। ९७ ।।
संपूज्यार्घ्यादिना विप्रा भक्तियुक्तेन चेतसा ।।
अदेहवाचा यत्प्रोक्तं तत्सर्वमखिलेन सः ।। ।। ९८ ।।
व्यासाय श्रावयामास दुःखितो धर्मनंदनः ।।
श्रुत्वा तदखिलं वाक्यं धर्मजस्य महामुनिः ।।
ध्यात्वा तु सुचिरं कालं ततो वक्तुं प्रच क्रमे ।।९९।।
।। व्यास उवाच ।। ।।
मा कार्षीस्त्वं भयं राजन्नुपायं प्रब्रवीमि ते।।
अस्य पापस्य शांत्यर्थं श्रुत्वानुष्ठीयतां त्वया ।। 3.1.18.१०० ।। ।।
युधिष्ठिर उवाच ।। ।।
किं तद्ब्रूहि महायोगिन्पाराशर्य कृपानिधे ।।
येन मे पापनाशः स्यादचिरात्तद्वदाधुना ।। १०१ ।।
।। व्यास उवाच ।। ।।
दक्षिणांभोनिधौ सेतौ गंधमादनपर्वते ।। १०२ ।।
रामसेतौ महाराज रामतीर्थमिति श्रुतम् ।।
अस्ति पुण्यं सरः सिद्धं महापातकनाशनम् ।। ३ ।।
यस्य दर्शनमात्रेण महापातककोटयः ।।
प्रयांति विलयं सद्यस्तमः सूर्योदये यथा ।।४।।
रामतीर्थं यदा पश्येत्स्वयं रामेण निर्मितम् ।।
तदैव ब्रह्महत्याया मुच्यते नात्र संशयः ।। ५ ।।
तत्र गत्वा महाराज रामतीर्थे विमुक्तिदे ।।
स्नाहि ते पापशुद्धिः स्याद्राज्यरक्षार्हतापि च ।। ६ ।।
दानं कुरुष्व तत्तीरे गोभूमितिलवाससाम् ।।
सुवर्णरजतानां च दानं कुरु युधिष्ठिर ।।
अवश्यमेतत्पापानां शुद्धिस्ते न चिराद्भवेत् ।। ७ ।।
।। श्रीसूत उवाच ।।
व्यासेन धर्मपुत्रोऽयमेवमुक्तो द्विजोत्तमाः ।। ९ ।।
तत्क्षणेनैव धौम्येन सहितः सानुजस्तदा ।।
सहदेवं प्रतिष्ठाप्य राज्ये धर्मात्मजस्तदा ।। ९ ।।
रामसेतुं समुद्दिश्य प्रतस्थे वाहनं विना ।।
दिनैः कतिपयैरेव रामसेतुं जगाम सः ।। 3.1.18.११० ।।
रामतीर्थं समासाद्य धौम्येन सह पांडवः ।।
पुरोहितोक्तमार्गेण संकल्प्य विधिपूर्वकम्।। ११ ।।
सस्नौ रामसरस्तीर्थे पुण्ये पापविनाशने ।।
स्नात्वाचम्य विशुद्धात्मा क्षेत्रपिंडं प्रदाय च ।। १२ ।।
व्यासो क्ताखिलदानानि प्रददौ स युधिष्ठिरः ।।
मासमेकं निराहारः सस्नौ तत्र स धर्मजः ।। १३ ।।
प्रत्यहं च ददौ दानं वित्तलोभं विना द्विजाः ।।
एक मासे गते त्वेवं कस्मिंश्चिद्दिवसे ततः ।। १४ ।।
आह धर्मात्मजं वाणी पुनरप्यशरीरिणी ।।
राजंस्ते विलयं यातं सर्वं पापं युधिष्ठिर ।। १५ ।।
छले नासत्यवचनादाचार्यस्य वधेन यः ।।
दोषस्ते समभूत्पूर्वं सोऽपि नष्टः परंतप ।। १६ ।।
याहि स्वनगरं राजन्गत्वा पालय मेदिनीम् ।।
अभिषेचय चात्मानं राज्यरक्षार्हतास्ति ते ।। १७ ।।
इत्युक्त्वा विररामाथ सापि वागशरीरिणी ।।
ततो धर्मात्मजः प्रीतस्तामुद्दिश्य दिशं प्रति ।। १८ ।।
नमस्कृत्वाशरीरिण्यै तस्यै वाचे सहानुजः ।।
प्रययौ हास्तिनपुरं सुप्रीतेनांतरात्मना।। १९ ।।
अभिषिक्तोऽथ राज्येऽसौ पालयामास मेदिनीम् ।।
इत्थं धर्मात्मजो विप्रा रामतीर्थनिमज्जनात् ।। 3.1.18.१२० ।।
गतपापो विशुद्धात्मा योग्योऽभूद्राज्यरक्षणे ।।
एवं वः कथितं चित्रं रामतीर्थस्य वैभवम् ।। २१ ।।
सर्वपापहरं पुण्यं भक्तिमुक्तिप्रदायकम् ।।
यत्र स्नानाद्विमुक्तोऽभून्मिथ्यादोषात्स धर्मजः ।। २२ ।।
पठंति येऽ ध्यायमिदं द्विजोत्तमाः शृण्वंति वा ये मनुजा विपातकाः ।।
यास्यंति कैलासमनन्यलभ्यं गत्वा न संयांति पुनश्च जन्म ।। ।। १२३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां मंहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामतीर्थप्रशंसायां धर्मपुत्रमिथ्या कथनदोषशांतिवर्णनंनामाष्टादशोऽध्यायः ।। १८ ।।