स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २६८

विकिस्रोतः तः

आनर्त उवाच॥
कर्मणा केन मर्त्ये च नराणां जायते वद॥
चक्रवर्तित्वमखिलं सर्वशत्रुविमर्दनम्॥१॥
भर्तृयज्ञ उवाच॥
दुर्लभं भूमिपालत्वं सर्वपापैर्नराधिप॥
तपोभिर्नियमैर्दानैस्तथान्यैश्च शुभैर्व्रतैः॥ २॥
यः पुनर्भूपतिर्भूत्वा पृथ्वीं दद्याद्धिरण्मयीम्॥
गौतमेश्वरदेवस्य पुरतः श्रद्धयान्वितः॥
चक्रवर्ती भवेन्नूनमेवमाह पितामहः॥ ३॥
मांधाता धुन्धुमारश्च हरिश्चंद्रः पुरूरवाः।
भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः॥४।
पृथ्वीदानं पुरा कृत्वा गौतमेश्वरसंनिधौ।
दत्त्वा हिरण्मयीं पृथ्वीं सार्वभौमास्ततः स्थिताः॥५॥
आनर्त उवाच॥
भगवन्केन विधिना दातव्या सा वसुन्धरा॥
अहं दास्यामि तां नूनं श्रद्धा मे महती स्थिता॥६॥
भर्तृयज्ञ उवाच॥
कार्या पलशतेनोर्वी वृत्ताकारा नृपोत्तम॥
तदर्धेनाथवा शक्त्या पंचविंशत्पलात्मिका॥७॥
धरादाने महाराज वित्तशाठ्यं विवर्जयेत्॥
नैव पंचपलादर्वाक्प्रदातव्या कथञ्चन॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोद्भवाः॥
समुद्राः सप्त चैतांस्तु कक्षायां तत्र दर्शयेत्॥९॥
जंबूप्लक्षकुशक्रौंचशाकशाल्मलिपुष्कराः।
समुद्रान्सरितः सप्त द्वैगुण्येन प्रकल्पयेत्॥६.२६८.१०॥
महेन्द्रो मलयः सह्यो हिमवान्गंधमादनः॥
विंध्यः शृंगी च सप्तैव कल्पयेत्कुलपर्वतान्॥११।.
मध्ये प्रकल्पयेन्मेरुं दिक्षु विष्कम्भपर्वतान्॥
जंबून्यग्रोधनीपांश्च प्लक्षश्चैव तथा द्रुमान्॥१२॥
गंगाद्याः सरितस्तत्र प्राधान्येन प्रकल्पयेत्॥
एवं निर्माप्य वसुधां सर्वां हेममयीं नृप॥१३।.
मंडपं कारयेत्पश्चाद्यथापूर्वं प्रकल्पितम्॥१४॥
कुण्डानि तोरणान्येव ब्राह्मणग्रहपूजने॥
पूर्ववत्सकलं कृत्वा मध्ये वेदिं प्रकल्पयेत्॥१५॥
तत्र संस्थापयेत्पृथ्वीं पंचगव्येन पार्थिव॥
यथोक्तमंत्रैस्तल्लिंगैस्ततः शुद्धोदकेन तु॥१६॥
इमं मे गंगे यमुने पंचनद्यस्त्रिपुष्करम्॥
श्रीसूक्तं पावमानं च हैमीं च तदनंतरम्॥१७॥
स्नानकर्मणि योग्यांश स्वादिष्ठायनमुत्तमम्॥१८॥
एवं संस्नाप्य विधिवद्वासांसि परिधापयेत्॥
 युवा सुवासा मंत्रेण सूक्ष्माणि विविधानि च॥१९॥
ये भूतानामधीत्येवं ततः प्रोच्य प्रपूजयेत्॥
धूरसीति च मंत्रेण धूपं दद्यात्समाहितः॥६.२६८.२०॥
अग्निर्ज्योतीति मंत्रेण कुर्यादारार्तिकं ततः॥
अहमस्मीति मंत्रेण सप्तधान्यं प्रकल्पयेत्॥२१॥
एवं कृत्वाऽखिलं तस्या यजमानः सितांबरः॥
पुरः स्थितोंजलिं बद्ध्वा मंत्रानेतानुदाहरेत्॥२२॥
त्वया संधार्यते विश्वं जगदेतच्चराचरम्॥
तव दानं करिष्यामि सांनिध्यं कुरु मेदिनि॥२३॥
शरीरेष्वपि भूतानां त्वं देवि प्रथमं स्थिता॥
ततश्चान्यानि भूतानि जलादीनि वसुन्धरे॥२४॥
ये त्वां यच्छंति ते भूयस्त्वां लभंते न संशयः॥
इह लोके परे चैव पार्थिवं रूपमाश्रिता॥२५॥
एवं स्तुत्वा समादाय तोयं हेमाकृतिं नृप॥
वासुदेवं हृदि स्थाप्य मंत्रेणानेन कल्पयेत्॥२६॥
पातालादुद्धृता येन पृथ्वी सा लोककारिणा॥
अस्या दानेन च सदा प्रीयतां मे जनार्दनः॥२७॥
एवमुच्चार्य तत्तोयं तोयमध्ये परिक्षिपेत्॥
न भूमौ नैव हस्ते च ब्राह्मणस्य नृपोत्तम॥२८॥
ततो विसर्जयेद्देवीं मन्त्रेणानेन भागशः॥
आगता च यथान्यायं पूजिता च यथाविधि॥२९॥
अस्माकं त्वं हितार्थाय यत्रेष्टं तत्र गम्यताम्॥
उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम्॥
ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप॥६.२६८.३०॥
एवं ते सर्वमाख्यातं पृथिवीदानमुत्तमम्।
शृणुयात्पार्थिवो भावी दाता जन्मनिजन्मनि॥३१॥
यो राजा पृथिवीं दद्याद्विधिनानेन पार्थिव॥
राज्यभ्रंशो न वंशेऽपि तस्य संजायते क्वचित्॥३२॥
राज्यभ्रंशसमोपेता ये दृश्यंते महीभुजः॥
न तैर्वसुन्धरा दत्ता ब्राह्मणानां धृतात्मनाम्॥३३॥
तस्मात्सर्वप्रयत्नेन पृथ्वीदानं समाचरेत्॥
न हरेत्परदत्तां च कथंचिदपि मेदिनीम्॥३४॥
एतत्पुण्यं प्रशस्यं च पृथिवीदानमुत्तमम्॥
शृण्वतामपि राजेंद्र तद्देहाद्यघनाशनम्॥३५॥
आस्तां तावत्प्रदानं च पृथिव्याः पृथिवीपतेः॥
दातुः संप्रेरणं यस्या अज्ञानौघविनाशनम्॥३६॥
रूपवान्सुभगश्चैव तथा च प्रियदर्शनः॥
आधिव्याधिविनिर्मुक्तः पुत्रपौत्रसमन्वितः॥३७॥
मेधावी जायते मर्त्यो दानस्यास्य प्रभावतः॥
इत्थंभूता महाराज कृत्वा राज्यमकण्टकम्॥३८॥
प्रीता विष्णोः पदं यांति शाश्वतं यन्निरामयम्॥
अन्यत्रापि धरादानात्प्रकुर्याच्चक्रवर्तिताम्॥३९॥
एकजन्मांतरं यावत्सम्यग्दत्तं नृपोत्तमः॥
गौतमेश्वरदेवस्य यत्पुरा पुरतः कृतम्॥६.२६८.४०॥
सप्तजन्मांतरं यावत्प्रकरोति न संशयः॥
तस्मात्सर्वप्रयत्नेन तत्र देया मही नृप॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्ये पृथ्वीदानमाहात्म्यवर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः॥२६८॥