स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४७

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महाभाग पुरी ह्येषामरावती ।।
विशाला च समाख्याता सर्वलोकेषु गीयते ।। १ ।।
तथाहं संप्रवक्ष्यामि ब्रह्मणा कथितं पुरा ।।
गुह्याद्गुह्यतरं क्षेत्रं सर्वपापप्रणाशनम् ।। २ ।।
उमया सहितो देव एक एवाचरद्वने ।।
ततो भूतगणाः सर्वे पश्चात्सर्वे सुरासुराः ।। ३ ।।
विष्णुर्दशाकृतिर्यत्र देव्यो वै लोकमातरः ।।
विनायकाश्च वैतालाः कूष्मांडा भैरवादयः ।। ४ ।।
कल्पोद्भेदाश्च लिंगाश्च चतुराशीतिसंख्यकाः ।।
क्षेत्राणि क्षेत्रपालाश्च ऋद्धिः सिद्धिस्तथैव च ।। ५ ।।
पितरो लोकपालाश्च सिद्धाः सिद्धिप्रदाश्च ये ।।
ऋषयश्च महाभागा ऋषिपत्न्योऽमलाशयाः ।। ६ ।।
किंनरा देवगन्धर्वा ह्यप्सराश्च वरांगनाः ।।
मरुद्गणाश्च ये सर्वे साधकानां गणाश्च ये ।। ७ ।।
यक्षा गुह्यकसंघाश्च पिशाचोरगराक्षसाः ।।
स्थावरा जंगमाः सर्वे ध्यानं मानसमाश्रिताः ।। ८ ।।
उपासांचक्रिरे तत्र देवदेवमुमापतिम्।।
तान्दृष्ट्वा सा तदा देवी पार्वती गिरिजा तदा ।।
उवाच श्लक्ष्णया वाचा शंकरं जगदाश्रयम् ।। ९ ।।
।। पार्वत्युवाच ।। ।।
देवदेव जगन्नाथ जगदाधारतत्पर ।।
पश्य एतान्महाभागान्ध्यायमानांस्तवाश्रितान् ।।5.1.47.१०।।
नानुपेक्ष्याश्च तान्सर्वान्वातवर्षातपार्दितान् ।।
कल्पय त्वं महा भाग एतेषामात्मनो हितम्।।११।।
यथायोग्यं वासनार्थं स्थानं परमशोभनम्।।
पुरीं कल्पय मे नाथ वासार्थं सर्वकामदाम् ।।१२।।
एषा मे वासना स्वामिन्भवतां यदि रोचते ।।
इति श्रुत्वा वचस्तस्याः पार्वत्याः परमेश्वरः ।।
कल्पयामास पुरीं रम्यां सर्वभूतमनोरमाम् ।। १३ ।।।
आत्मनोपि हितां पुण्यां शंभुः सर्वात्मना तदा।।
बहुयोजनविस्तीर्णां दिव्यां दिव्यजनप्रियाम्।।१४।।
 दिव्याभिप्रायसंयुक्तां दिव्यस्थानमनोरमाम्।।
दिव्यसर्वगुणोपेता विशालां विरजां शुभाम् ।। १५ ।।
क्रयविक्रयसंपन्नहट्टाट्टालकचत्वराम् ।।
बहुहर्म्यगृहाकीर्णां सौधपंक्तिविराजिताम् ।। १६ ।।
स्फाटिकाभित्तिरचितां वैडूर्यमणिभूमिकाम् ।।
प्रवालस्तंभप्रवरां हेमाभरणसंभराम् ।। १७ ।।
आरक्तमणिदेहल्यां द्वारशाखाभिमंडिताम् ।।
जांबूनदकपाटाढ्यां वज्रार्गलसुसंस्कृताम् ।। १८ ।।
मणिरत्नसमाभूमिद्वाराजिरगृहांतराम् ।।
घोषजालातिरम्यां च मुक्तादामविलंबिनीम् ।। १९ ।।
हेमस्तं भध्वजोपेताः पताकाश्च गृहेगृहे ।।
कलशाश्च विराजंते मणिहेमाचिता गृहे ।। 5.1.47.२० ।।
वापीकूपतडागानि सरांसि विमलानि च ।।
पद्मकिंजल्कगंधीनि जलयंत्रोपशोभिताम् ।। २१ ।।
हंसकारंडवाकीर्णां शिखंडिगणशोभिताम् ।।
जलयंत्रकृताधारां गृहवापीवनाकराम् ।। २२ ।।
क्वचिन्नृत्यंति मयूराः क्वचित्कूजंति कोकिलाः ।।
भ्रमरावलीढपुष्पाढ्यस्तबका वनराजयः ।।२३।।
नरनारीगणाकीर्णां वर्णाश्रमनिषेविताम् ।।
हर्म्यांतरागता नार्यो विलोकनपरा बभुः ।। २४ ।।
चंद्रमालाकृतश्रेणीतोरणानीव च शोभते ।।
एवं व्यास पुरी रम्या आत्मयोगेन वासिता ।। २५ ।।
यत्रालकापुरी रम्या कुबेरभवनांकिता ।।
धवला पुण्यजनैः कीर्णा पक्षिभिश्चोपशोभिता ।। २६ ।।
तत्र भोगवती दिव्या वरुणालय उत्तमः ।।
नागकन्याभिरुग्राभि र्नागपत्नीभिः संकुला ।। २७ ।।
संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता ।।
सदाचारजनैः पूर्णा कृता कृतविचक्षणैः ।। २८ ।।
देवतानां पुरी रम्या वासवेनाभिरक्षिता ।।
पुण्यस्त्रीणां गणाकीर्णा किन्नरोद्गीतमंडिता ।। २९ ।।
एवंविधानि रम्याणि पुरा बहुतराणि च ।।
बहुविस्तीर्णमानानि शुभ्रा ण्यतितराणि च ।। 5.1.47.३० ।।
क्वचिद्रंभाकृतद्वारा यवांकुरघटाः शुभाः ।।
क्वचिद्गायन्ति गन्धर्वाः क्वचिन्नृत्यंति नर्तकाः ।। ३१ ।।
क्वचिद्बालाः पठंति स्म वेदाध्ययनका द्विजाः ।।
क्वचिद्यज्ञान्यजंति स्म यजमानाः सऋत्विजः ।।३२।।
क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत ।।
क्वचित्क्वचित्तूपनयनं विवाहाग्निपरिग्रहम् ।। ३३ ।।
क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम् ।।
वापीकूपतडागानां तथैव विधिपूर्वकम् ।। ३४ ।।
क्वचित्कथाप्रसंगांश्च परिशंसंति वाचकाः ।।
क्वचिद्गाथाः प्रकुर्वंति कवयः पुर उत्तमे ।। ३५ ।।
क्वचिन्मल्ला नियुध्यंते नटा नाट्यपराः क्वचित् ।।
तडागानि विराजंते मणिसोपानपंक्तिभिः ।। ३६ ।।
चंचलाश्चपला बालाः श्यामाः षोडशवार्षिकाः ।।
वारिहारपरास्तत्र मणिहेमघटोत्कटाः ।। ३७ ।।
एवं व्यास पुरी रम्या निर्मिता योगमायया ।।
शंभुना सर्वपापघ्नी प्रियाप्रियचिकीर्षया ।।३८।।
विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया ।।
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते ।। ३९ ।।
विशालेति समाख्याता पुरी रम्या सनातनी ।।
यत्रतत्र स्थितो वापि सर्वावस्थां गतोऽपि वा ।। 5.1.47.४० ।।
विशालेति वदेन्नित्यं शिवलोके महीयते ।।
ईदृशी न पुरीव्यास भुवि ब्रह्मांडगोलके ।। ४१ ।।
विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम् ।।
पितॄनुद्दिश्य कुर्वंति श्राद्धं काले नरा यदि ।। ४२ ।।
तदक्षयं भवेत्तेषां पितृकल्पे च गीयते ।।
स्नानदानादिकं यैस्तु विशालायां प्रसंगतः ।। ४३ ।।
यत्र कुत्र गतास्ते वै मृता यांति शिवालयम् ।।
धन्याः पुण्यतमा लोके प्रीतिर्येषां सदाचला ।। ४४ ।।
विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् ।।
कथाश्रवणमात्रेण वाच्यमानेन तत्क्षणात् ।।
महापापोद्भवात्पापान्मुच्यते नात्र संशयः ।। ४५ ।।
एवं व्यास पुरी जाता विशाला च कुशस्थली ।।
प्रतिकल्पा यथा जाता तथा मे शृणु भाषतः ।। ४६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्र माहात्म्ये विशालाभिधानकथनंनाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।