स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १८९

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
अथ यावच्च ताः शप्ता मातरो द्विजसत्तमाः ॥
सावित्र्या तास्तु गंधर्व्यः प्राप्ताः सा यत्र तिष्ठति ॥ १ ॥
ततः प्रणम्य ता ऊचुः सर्वा दीनतरं वचः ॥
वयं समागता देवि सर्वास्तव मखे यतः॥ २ ॥
यज्ञभागं लभिष्याम औदुंबर्याः प्रसादतः ॥
न चास्माभिः परिज्ञाता सावित्री चात्र तिष्ठति ॥ ३ ॥
दौर्भाग्यदोषसंपन्ना नागरीभिः समावृता ॥
अस्माकं सुखमार्गोऽयं नृत्यगीतसमुद्भवः ॥ ४ ॥
तत्कुर्वाणास्ततो रात्रौ शप्ता गांधर्वसत्तमे ॥
स्त्रीणां दुःखेन दुःखार्ता जायंते सर्वयोषितः ॥५॥
यूयमानंदिताः सर्वाः सपत्न्या मम चोत्सवे ॥
तां प्रणम्य प्रपूज्याद्य नाहं संभाषितापि च ॥ ६ ॥
विशेषान्नृत्यगीतं च प्रारब्धं मम चाग्रतः॥
तस्माद्व्योमगति र्नैव भवतीनां भविष्यति ॥ ७ ॥
अस्मिन्स्थाने सदा दीनास्तथाऽऽश्रयविवर्जिताः ॥
संतिष्ठध्वं न वः पूजां करिष्यंति च मानवाः ॥ ८ ॥
दीनानामसमर्थानां यात्राकृत्येषु सर्वदा ॥
तस्यास्तद्वचनं देवि नान्यथा संभविष्यति ॥ ९ ॥
औदुम्बर्याः पूजनाय गत्वा तस्यै निवेद्यताम् ॥
सा हि व्यपनयेद्दुःखं ध्रुवं सा हि प्रकामदा ॥ ६.१८९.१० ॥
तेनाऽत्र सहसा प्राप्ता यावन्नष्टमनोरथाः ॥ ११ ॥
तस्मात्कुरुष्व कल्याणि यथास्माकं गतिर्भवेत् ॥
माहात्म्यं तव वर्द्धेत त्रैलोक्येऽपि चराचरे ॥ १२ ॥
॥ औदुम्बर्युवाच ॥ ॥
का शक्तिर्विद्यतेऽस्माकं कृतं सावित्रिसंभवम् ॥
अन्यथा कर्तुमेवाद्य सर्वैरपि सुरासुरैः ॥ १३ ॥
तथापि शक्तितो देव्यो यतिष्यामि हिताय वः ॥
अष्टषष्टिषु गोत्रेषु भवत्यः संनियोजिताः ॥ १४ ॥
पितामहेन तुष्टेन तत्र पूजामवाप्स्यथ ॥
यूयं रात्रौ च संज्ञाभिर्हास्यपूर्वाभिरेव च ॥१५॥
अद्यप्रभृति यस्यात्र नागरस्य तु मंदिरे ॥
वृद्धिः संपत्स्यते काचिद्वि शेषान्मंडपोद्भवा ॥ १६ ॥
तथा या योषितः काश्चित्पुरद्वारं समेत्य च ॥
अदृष्टहास्यमाध्याय क्षपिष्यंति बलिं ततः ॥ १७ ॥
तेन वो भविता तृप्तिर्देवानां च यथा मखैः ॥
याः पुनर्न करिष्यंति पूजामेतां मयोदिताम् ॥ १८ ॥
युष्माकं नगरे तासां सुपुत्रो नाशमाप्स्यति ॥
युष्माकमपमाने न सदा रोगी भविष्यति ॥ १९ ॥
तस्मात्तिष्ठध्वमत्रैव रक्षार्थं नगरस्य च ॥
शापव्याजेन युष्माकं वरोऽयं समुपस्थितः ॥ ६.१८९.२० ॥
एतस्मिन्नंतरे प्राप्तो देवशर्मा द्विजोत्तमाः ॥
गंधर्वः पर्वतो जातः स्वपत्न्या सहितस्तदा ॥ २१ ॥
यदा चौदुम्बरी शप्ता नारदेन सुरर्षिणा ॥
मानुषी भव क्रुद्धेन तदा संप्रार्थितस्तया॥२२॥
मदर्थं मानुषो भूत्वा तता त्वं चानया सह॥
सृज मां मानुषीं चेव येन गच्छामि नो भुवि॥२३॥
विण्मूत्रसंयुते गर्भे सर्वदोषसमन्विते॥
ततः सा कृपया तस्याः सत्पत्न्या देवशर्मणः॥२४॥
अवतीर्णा धरापृष्ठे वानप्रस्थाश्रमे ततः॥
एवं सा पञ्चमी रात्रिस्तस्य यज्ञस्य सत्तमाः॥२५॥
उत्सवेन मनोज्ञेन चौदुम्बर्या व्यतिक्रमात्॥
प्रत्यूषे च ततो जाते यदा तेन विसर्जिता॥२६॥
औदुम्बरी तदा प्राह पर्वतं जनकं निजम्॥
कल्येऽत्रावभृथो भावी विधियज्ञसमुद्भवः॥२७॥
सर्वतीर्थमयस्तस्मिन्स्नानं न स्यात्ततः परम्॥
यास्यामः स्वगृहान्भूयः सर्वैर्देवैः समन्विताः॥२८॥
अनेनैव विमानेन त्रयो वापि यथासुखम्॥
ममापि च वरो जातो यः शापान्नारदोद्भवात्॥
यज्ञभागो मया प्राप्तो देवानामपि दुर्लभः॥
पौर्णमासीदिने प्राप्ते विशेषात्स्त्रीजनैः कृतः॥६.१८९.३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य औदुंबर्युत्पत्तिपूर्वकतत्प्राग्जन्मवृत्तांतवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः॥१८९॥