स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ४६

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
अमरावती यथा जाता पुरी ह्येषा कुशस्थली ।।
शृणु व्यास महाभाग यथा ब्रह्माब्रवीत्सुरान् ।। १ ।।
तथाहं संप्रवक्ष्यामि विस्तरेण तपोधन ।।
एकदा ब्रह्मणादिष्टः प्रजार्थमृषिसत्तमः ।। २ ।।
मारीचः कश्यपस्तेपे तपः परमदुष्करम् ।।
महाकालवने रम्ये दिव्ये स हि महानृषिः ।। ३ ।।
शीर्णपत्रानिलाहारो वायुभक्षी जितेन्द्रियः ।।
पूर्णे वर्षसहस्रे तु वागुवाचाशरीरिणी ।। ४ ।।
श्रूयतां भो द्विजश्रेष्ठ मम वाक्यमनुत्तमम् ।।
यस्मात्तपसि तपस्तीव्रं फलमुद्दिश्य सुव्रत ।। ५ ।।
तस्मात्ते संततिस्तात यावच्चंद्रदिवाकरौ ।।
तावत्तिष्ठतु मेदिन्यां यशसा पुत्रपौत्रकैः ।। ६ ।।
अदितिस्ते सती भार्या त्वया सहाचरत्तपः ।।
तस्मात्सर्वेषु कालेषु छायाभूता यशस्विनी ।।७।।
भविष्यंति सुताः सर्वे विष्णुश्चेंद्रपुरोगमाः ।।
अमरा निर्जरा देवा दिवि ख्याताः सदैव हि ।। ८ ।।
त्वं चापि च ऋषिश्रेष्ठः प्रजापतिरकल्मषः ।।
भविष्यसि न संदेहो ममवाक्याद्द्विजोत्तम ।। ९ ।।
इत्युक्त्वा च पुन र्देवी तत्रैवांतरधीयत ।।
तदारभ्य पुरीं व्यास कुशस्थलीमनुत्तमाम् ।। 5.1.46.१० ।।
कश्यपः सह दाक्षिण्या साग्निकः समुपाश्रितः ।।
प्रजापि ववृधे तस्मा त्सदेवासुरमानुषा ।। ११ ।।
मरीचेः कश्यपो जज्ञे ततः सर्वं प्रतिष्ठितम् ।।
सुधापानकृतो देवाः शश्वत्तेनामराः कृताः ।। १२ ।।
नंदनं चापि तत्रैव महाकालवनोत्तमे ।।
कामधेनुः समाख्याता मनोरथवरप्रदा ।। १३ ।।
सा सिषेवे सदा तत्र महाकालं महेश्वरम् ।।
पारिजाततरुश्रेष्ठस्तथा चाम्लानपंकजम्।।१४।।
बिंदुसरः समाख्यातं मानसं सर उत्तमम्।।
हंससारससमाकीर्णं सुरसिद्धनिषेवितम्।। १५।।
मुक्तामणिगणाकीर्णं रत्नशोभनशोभितम् ।।
निधिरेष महापद्मः कह्लारकुमुदोज्ज्वलः।। १६।।
यानि यानि च दिव्यानि संति ब्रह्माण्डगोलके।।
तानि सर्वाणि तिष्ठंति महाकालवने शुभे ।। १७ ।।
तेनतेनात्मयोगेन मानवाश्चात्र संस्थिताः ।।
तदाहारास्तदाचारास्तद्रूपास्तत्पराक्रमाः ।। १८ ।।
अन्योन्यं च समाकीर्णा सर्वे चामरसंनिभाः ।।
विचरंति यथा देवाः पुरीमेतां जना भुवि ।। १९ ।।
अमरांगनासमा नार्यः सदैव स्थिरयौवनाः ।।
ईदृशी च पुरी दृष्टा भुवि व्यास सनातनी ।। 5.1.46.२० ।।
देवदानवगन्धर्वैः किन्नरोरगराक्षसैः ।।
भुक्तिमुक्तिप्रदा नित्या बहुकालफलप्रदा ।। २१ ।।
अमराणां कटकं ह्यत्र तस्माजातामरावती ।।
य एतस्यां महाभागाः प्रसंगेन समागताः ।। २२ ।।
स्नानदानादिकं कृत्वा पश्यत्येव महेश्वरम् ।।
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा ।। २३ ।।
सर्वभोगानवाप्नोति मृतः शिवपुरं व्रजेत् ।।
पठनाच्छ्रवणाद्वापि शतरुद्रियफलं लभेत् ।। २४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽमरावतीनामकथनंनाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।। ।। छ ।।