स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

।। सनत्कुमार उवाच ।। ।।
एकानंशां नमस्कृत्य देवीं त्रैलोक्यविश्रुताम् ।।
पूजां कृत्वा विधानेन सर्वसिद्धिफलं लभेत् ।। १ ।।
अणिमादिगुणान्सर्वान्गुटिकासिद्धिमंजनम् ।।
खड्गं च पादुके चैव विलवासं रसायनम् ।।
सर्वं तुष्टा प्रयच्छेत नात्र कार्या विचारणा ।। २ ।।
सुरामांसोपहारैश्च भक्ष्यभोज्यैश्च पूजिता ।।
सर्वान्कामान्नृणां देवी तुष्टा दद्याच्च सर्वदा ।। ३ ।।
महानवम्यां यो देवीं महिषेण प्रपूजयेत् ।।
मेषेण वा यथालाभं सर्वान्कामानवाप्नुया त् ।। ४ ।।
।। व्यास उवाच ।। ।।
कथं देवी समुत्पन्ना एकानंशेति विश्रुता ।।
तत्सर्वं श्रोतुमिच्छामि सर्वपापप्रणाशिनी ।। ५ ।। ।।
।। सनत्कुमार उवाच ।। ।।
पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ।।
निशां सस्मार भगवान्स्वां तनूं पूर्वसंभवाम् ।। ६ ।।
ततो भगवती रात्रिरुपतस्थे पितामहम् ।।
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ।। ७ ।।
।। ब्रह्मोवाच ।। ।।
विभावरी महामाये विबुधानामुपस्थितम् ।।
यत्कर्तव्यं त्वया देवि शृणु चार्थस्य निश्चयम्।। ८ ।।
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः ।।
तस्य भयेन वै देवास्त्रस्ताः सर्वे दिवौकसः ।। ९।।
तस्माद्भद्रे महेशो वै जनयिष्यति चेद्वरम् ।।
सुतं स भविता तस्य तारकस्यांतकः किल ।। 5.1.18.१० ।।
शंकरम्याभवत्पत्नी सती दक्षसुता तु या ।।
सा पितुः कुपिता भद्रे कस्मिंश्चित्कारणांतरे ।। ११ ।।
भवित्री हिमशैलस्य दुहिता लोकपावनी ।।
विरहेण हरस्तस्या मत्वा शून्यंजगत्त्रयम् ।। १२ ।।
अतपद्धिमशैलस्य कंदरे सिद्धसेविते ।।
प्रतीक्षमाणस्तज्जन्म किंचित्कालं वसिष्यति ।। १३ ।।
तस्मात्सुतप्ततपसोर्भविता यो महाप्रभुः ।।
स भविष्यति दैत्यस्य तारकस्य निवारकः ।। १४ ।।
जातमात्रा तु सा देवी स्वल्पसंज्ञैव भामिनी ।।
विरहोत्कंठिता गाढं हरसंगमलालसा ।। १५ ।।
तयोः सुतप्ततपसोः संयोगः स्यात्सुयुक्तयोः ।।
पार्वतीहरयोस्तस्मात्सुरतं शक्तिकारणम् ।। १६ ।।
भवेत्तत्र सुराणां च कार्यार्थे विप्रमाचर ।।
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु ।। १७ ।।
गर्भस्थानेऽथ तां मातः स्वेन रूपेण रंजय ।।
ततो रहसि शर्वस्तां बिभ्रदानंदपूर्वकम् ।।१८।।
हासयिष्यति कालीति ततः सा कुपिता सती ।।
प्रयास्यति तपः कर्तुं ततः सा तपसा युता ।। १९ ।।
जनयिष्यति यं शर्वादिंदुवज्ज्योतिमंड लम् ।।
स भविष्यति हंता वै सुरारीणां न संशयः ।। 5.1.18.२० ।।
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः ।।
यावच्च न सती देहे संक्रांतगुणसंचया ।। २१ ।।
तत्संगमेन तावत्त्वं दैत्यान्हंतुं भविष्यसि ।।
एवं कृते त्वया देवि तपः काली करिष्यति ।। २२ ।।
समाप्तनियमा सा च यदा गौरी भविष्यति ।।
तदा तवापि सारूप्यं शैलजा संप्रदास्यति ।। २३ ।।
ततस्तवापि सहजा सैकानंशा भविष्यति ।।
रूपांशेन च संयुक्ता त्वमुमाख्या भविष्यसि ।। २४ ।।
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ।।
भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम् २५ ।।
ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी ।।
आक्रांतरुचिराकारा राज्ञां चाहवशालिनी ।।२६।।
विशां त्वं कमलादेवी शूद्राणां जननी स्वयम् ।।
ज्ञानिनां ज्ञेयरूपा त्वं त्वं गतिः सर्वदेहिनाम् ।। २७ ।।
त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम् ।।
रतिदा रक्तचित्तानां प्रीतिस्त्वं स्नेहवर्तिनाम्।। २८ ।।
त्वं कांतिः कृतभूषा णां त्वं शांतिर्हृष्टकर्मणाम् ।।
त्वं च भ्रांतिरबोधानां त्वं कीर्तिः क्रमयाजिनाम् ।। २९ ।।
महावेला समुद्राणां विलासस्त्वं विलासिनाम् ।।
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकशालिनाम् ।। 5.1.18.३० ।।
इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता ।।
ये त्वां पश्यंति वरदे पूजयिष्यंति चापि ये ।।
कामा नाप्स्यंति ते सर्वे नियतं नात्र संशयः ।। ३१ ।।
इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती ।।
एकानंशा महादेवी ध्यातव्या सापि भक्तितः ।।३२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्य एकानंशामाहात्म्यवर्णनंनामाष्टादशो ऽध्यायः ।। १८ ।। ।। छ ।।