स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १०९

विकिस्रोतः तः


अध्याय १०९

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् ।
सेनापुरमितिख्यातं सर्वपापक्षयंकरम् ॥ १०९.१ ॥
सैनापत्याभिषेकाय देवदेवेन चक्रिणा ।
आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः ॥ १०९.२ ॥
दानवानां वधार्थाय जयाय च दिवौकसाम् ।
भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथाविधि ॥ १०९.३ ॥
शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः ।
वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः ॥ १०९.४ ॥
ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः ।
रुरुर्नाम विघातार्थमभिषेकस्य चागतः ॥ १०९.५ ॥
हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश ।
तत्र तेन महद्युद्धं प्रवृत्तं किल भारत ॥ १०९.६ ॥
शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः ।
भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः ॥ १०९.७ ॥
ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः ।
विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः ॥ १०९.८ ॥
ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे ।
चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत् ॥ १०९.९ ॥
तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः ।
त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः ॥ १०९.१० ॥
मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा ।
द्विदलं दानवं कृत्वा पपात विमले जले ॥ १०९.११ ॥
तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् ।
सर्वपापविनाशाय निर्मितं विश्वमूर्तिना ॥ १०९.१२ ॥
चक्रतीर्थे तु यः स्नात्वा पूजयेद्देवमच्युतम् ।
पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः ॥ १०९.१३ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्ब्राह्मणाञ्छुभान् ।
शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम् ॥ १०९.१४ ॥
तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः ।
विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः ॥ १०९.१५ ॥
क्रीडयित्वा यथाकामं देवगन्धर्वपूजितः ।
इहागत्य च भूयोऽपि जायते विपुले कुले ॥ १०९.१६ ॥
एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ।
कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे ॥ १०९.१७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमोऽध्यायः ॥