स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ७०

विकिस्रोतः तः

।। सनत्कुमार उवाच ।। ।।
मेरोश्च दक्षिणे भागे दुग्धकुण्डोत्तरे तथा ।।
ऋषभः पर्वतश्रेष्ठो देवगन्धर्वसेवितः ।। १ ।।
यत्र देवांगना रम्याः क्रीडन्ति सततं द्विज ।।
तत्र रम्यसरोनाम तिष्ठते सर्वकामदम् ।। २ ।।
तत्र तीर्थे नरः स्नात्वा सुभगो जायते ध्रुवम् ।।
देवैश्च क्रीडते नित्यं भुवि विख्यातकः परम् ।। ३ ।।
भाद्रपदसिताष्टमी मैत्रर्क्षेण समन्विता ।।
तद्दिनेऽत्र समागम्य स्नानदानादिकाः क्रियाः ।। ४ ।।
करोति सततं व्यास तेषां लोकाः सनातनाः ।।
मेरोश्चेशानके तीर्थं दिव्यं परम शोभनम् ।।५।।
बिन्दुसरेति विख्यातं सर्वकामवरप्रदम्।।
गंगा सरस्वती पुण्या शरयूश्च पयस्विनी ।।६।।
एताः सरिद्वरा यातास्तत्र सत्यवतीसुत ।।
ये सिद्धा ये च साध्याश्च तपस्विनो धृतव्रताः।।७।।
उपासांचक्रिरे तत्र तस्य तीर्थस्य सर्वदा ।।
तस्मिंस्तीर्थे नरः स्नात्वा सर्वार्थान्प्राप्नुते ध्रुवम् ।।८।।
भाद्रपदे च शुक्ला वै चतुर्थी या प्रकीर्तिता।।
सिद्धा सा सर्वदा प्रोक्ता यत्र जातो गणाधिपः।।९।।
मनःकामेश्वरः ख्यातः सर्वकामवरप्रदः ।।
तस्य तीर्थे नरः स्नात्वा दृष्ट्वा देवं गणेश्वरम्।।
मनोरथशतं प्राप्य कामचारी भवेन्नरः ।।5.1.70.१०।।
।। व्यास उवाच ।। ।।
अस्मिन्क्षेत्रे शुभे ब्रह्मन्महाकालवनोत्तमे ।।११।।
तीर्थानि कतिसंख्यानि देवतायतनानि च ।।
यानि कानि च ख्यातानि तानि नो वद विस्तरात्।। १२ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास ऋषिश्रेष्ठ कथां पापहरां पराम् ।।
अवन्त्यां यानि तीर्थानि लिंगानि च महामुने ।। १३ ।।
तानि वर्णयितुं शक्तः स्वयंभूश्चतुराननः ।।
वर्षाणामयुतैः षड्भिर्न च वक्तुं कथंचन ।। १४ ।।
यावंतो मेघमालानां बिंदवो हि स्रवंति च ।।
धरित्र्यां तृणसंख्या वै पृथिव्यां सिकतास्तथा ।।१५।।
नभसो ज्योतिषां संख्यां वक्तुं कोऽपि न शक्नुते ।।
न हि तीर्थलिङ्गसंख्याः संत्यवंत्यां तपोधन ।।१६।।
अंतरिक्षे च मेदिन्यां तीर्थभूता पुरी त्वियम् ।।
वापीकूपतडागादि प्रस्रवोद्गरणानि च ।। १७ ।।
नद्यः सरांसि खाताश्च तीर्थभूतं हि सर्वशः ।।
तथापि देवयात्रायां प्रसंगेन निबोध मे ।। १८ ।।
यानि कानि च मुख्यानि तानि तुभ्यं वदाम्यहम् ।।
यज्ज्ञात्वा मोक्ष्यसे नित्यं पूर्वाऽऽचीर्णशुभाशुभैः ।। १९ ।।
प्रातरुत्थाय यो नित्यं शुचिः प्रयत मानसः ।।
विष्णुस्मरणसंपन्नः सर्वकामक्रियादिकम् ।। 5.1.70.२० ।।
कृत्वा वै सर्वगंधादितिलाक्षतसमन्वितः।।
स्नात्वा रुद्रसरे तात तथैव च व्रतं चरेत् ।। २१ ।।
ऊर्जमाधवयोश्चैव वैशाखाऽऽषाढयोस्तथा ।।
शिवरात्र्यां विशेषेण देवयात्रा प्रशस्यते ।।२२।।
यस्य देवस्य यत्तीर्थं यस्य देवस्य संनिधौ ।।।
तत्राभिषेकः कार्यो वै देवतायाश्च पूजनम् ।।२३।।
विधिवच्चाचरेद्यस्तु स सर्वंफलमश्नुते ।।
तस्मात्सर्वप्रयत्नेन देवयात्रां समाचरेत्।। २४ ।।
।। व्यास उवाच ।। ।।
ब्रह्मन्केन प्रकारेण देवयात्रां चरेन्नरः।।
तत्सर्वं श्रोतुमिच्छामि विस्तरेण तपोधन ।।२५।।
।। सनत्कुमार उवाच ।।।।
शृणु व्यास परं गुह्यं प्रवक्ष्यामि यथाश्रुतम् ।।
उमामहेश्वरसंवादं देवयात्रादिकर्मसु ।।२६।।
।। उमोवाच ।। ।।
प्रभावः कथ्यतां देव क्षेत्रस्याऽस्य महेश्वर ।।
यानि तीर्थानि विद्यंते यानि लिंगानि संति वै।।
तान्यादितो मे भूमंस्त्वं वदस्व वदतां वर।।२७।।
ईश्वर उवाच।।
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम्।।२८।।
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा।।
यत्र शिप्रा महापुण्या दिव्या नवनदी प्रिया।। २९।।
नीलगंगासंगमं च तथा गंधवती नदी।।
चतस्रो मे प्रिया नद्यः कुमुद्वत्यां हि सुव्रते ।। 5.1.70.३० ।।
ईश्वराश्चतुराशीतिस्तथाऽष्टौ संति भैरवाः ।।
एकादश तथा रुद्रा आदित्या द्वादश स्मृताः ।। ।। ३१ ।।
षड्वै विनायकाश्चाऽत्र देव्यश्च चतुर्विंशतिः ।।
यतोहमागतो भद्रे महाकालवनोत्तमे ।। ३२ ।।
विष्णुब्रह्मादयः सर्वे ह्यत्रैव निहिताः शुभे ।।
देवैव्याप्तमिदं क्षेत्रं देवि योजनमायतम् ।। ३३ ।।
दश विष्णुः समाख्यातास्तेषां नामानि मे शृणु ।।
वासुदेवो ह्यनंतश्च बलरामो जना र्दनः ।। ३४ ।।
नारायणो हृषीकेशो वाराहो धरणीधरः ।।
विष्णुर्वामनरूपेण शेषशायी श्रियालयः ।। ३५ ।।
दशैते वैष्णवाः प्रोक्ताः सर्वपापहराः पराः ।।३६।।
।। उमोवाच ।। ।।
भगवञ्च्छ्रोतुमिच्छामि देवानामनुपूर्वतः ।।
महाकालवने रम्ये ये वसंति सुरेश्वराः ।। ३७ ।।
विनायका भैरवा देव्यो ये संति पवनात्मजाः ।।
रुद्रादित्यास्तथा चाऽन्ये तेषां नामानि मे वद ।। ३८ ।।
।। ईश्वर उवाच ।। ।।
ऋद्धिदः सिद्धिदो नित्यं कामदो वै गणाधिपः।।
विघ्नहा च प्रमोदी च चतुर्थीव्रतकप्रियः।।३९।।
षडेते वै समाख्याता विघ्ननाशकराः पराः।।
उमा चंडीश्वरी गौरी ऋद्धिसिद्धिप्रदा नृणाम् ।।5.1.70.४०।।
वटयक्षिणी वीरभद्रा इत्येताश्चाष्ट मातरः।।।।
महामाया सती ख्याता कपालमातृका तथा ।।
अंबिका शीतला चैव एकानंशा च सिद्धिदा।।४२।।
ब्रह्माणी पार्वती चैव योगिनी योगशालिनी ।।
कौमारी भगवती चैव षट्कृत्तिकास्तथैव च ।। ४३ ।।
चर्पटामातृकाः ख्याता वटमातर एव च ।।
सरस्वती तथा ख्याता महालक्ष्मीश्च वै स्मृता ।। ४४ ।।
योगिनीमातृका ख्याताश्चतुषष्टिस्ततः स्मृताः।।
कालिका च महाकाली चामुण्ड ब्रह्मचा रिणी ।। ४५ ।।
वैष्णवी च समाख्याता वाराही विंध्यवासिनी ।।
अंबा अंबालिका चैव चतुर्विंशतिकाः पराः ।। ४६ ।।
हनूमान्ब्रह्मचारी च कुमारश्च महाबली ।।
चत्वारो वै समाख्याता मया ते पवनात्मजाः ।। ४७ ।।
दंडपाणिश्च विक्रांतो महाभैरवसिताऽसिताः ।।
बटुको बालको नंदी षट् पञ्चाशतिकोऽपरः ।। ४८ ।।
कालभैरवश्च विख्यातः क्षेत्रपालस्तथाष्टमः ।।
अष्टैव भैरवाः ख्याता महापापहराः पराः ।।
कपर्दी च कपाली च कला नाथो वृषासनः ।। ४९ ।।
त्र्यंबकः शूलपाणिश्च चीरवासा दिगम्बरः ।।
गिरीशः कामचारी च सर्वः सर्वांगभूषणः ।। 5.1.70.५० ।।
रुद्राश्चैकादश प्रोक्ताः शत्रुपक्षविनाशनाः ।।
अरुणः सूर्यो वेदांगो भानुरिन्द्रो रविरंशुमान् ।। ५१ ।।
सुवर्णरेताऽहःकर्ता मित्रो विष्णुः सनातनः ।।
इत्येते द्वादशाऽऽदित्याः सर्वरोगहराः पराः ।। ५२ ।।
अगस्त्येश्वरमुख्यानां लिंगानां चतुराशिनाम् ।।
हिमाचलसुते नित्यं नामानि गदतः शृणु ।। ५३ ।।
अगस्त्वेश्वर आख्यातो गुहेश्वरस्ततः परम् ।।
ढुंढेश्वरस्ततः प्रोक्तो डमरुकेश्वरश्च भामिनि ।।५४ ।।
अनादिकल्पेश्वरः शंभुः स्वर्णजालेश्वरः परः ।।
त्रिविष्टपेश्वरो देवः कपालेश्वरसंज्ञकः ।। ५५ ।।
कर्कोटकेश्वरः शंभुः सिद्धेश्वरस्ततः परम् ।।
स्वर्गद्वारेश्वरो रुद्रो लोकपालेश्वरोऽपरः ।। ५६ ।।।
कामेश्वर इति ख्यातः कुटुम्बेश्वरस्ततः परम्।।
इन्द्रद्युम्नेश्वरः ख्यात ईशानेशस्ततः परम् ।। ५७ ।।
अप्सरेश्वरइतिख्यातः कल्कलेश्वर एव च ।।।
नामचंडेश्चरो देवो दिवापापहरोऽपरः ।। ५८ ।।
प्रतिहारेश्वरश्चैव कुक्कुटेशस्ततः परम्।।
मेघनादेश्वरः पुण्यो महाकालेश्वरः परः ।। ५९ ।।।
मुक्तेश्वरः समाख्यातः सोमेश्वरस्ततः परम् ।।
अनरकेश्वरो देवो जटेश्वरस्ततः परम्।। 5.1.70.६० ।।
रामेश्वरो महादेवश्च्यवनेशस्ततः परम् ।।
अखंडेशः समाख्यातः पत्तनेशस्ततः स्मृतः ।। ६१ ।।
आनंदेशस्ततः प्रोक्तः कंथडेशस्ततः परम् ।।
इन्द्रेश्वर इति ख्यातो मार्कंडेशस्ततः परः ।। ६२ ।।
शिवेश्वर इति प्रोक्तः कुसुमेशस्ततः परम्।।
अक्रूरेण इति ख्यातः कुण्डेश्वरस्ततः परम् ।। ६३ ।।
लुम्पेश्वरः समाख्यातो गंगेश्वरस्ततः परम् ।।
शूलेश्वरेति विख्यात ओंकारेशस्ततः स्मृतः ।। ६४ ।।
कंटकेशो महारुद्रः सिंहेश्वरस्ततः परम् ।।
रेवंतेश्वरः परो देवो घंटेश्वरपुरःसरः ।। ६५ ।।
प्रयागेश्वरो महादेवः सिद्धेश्वरस्ततः परम् ।।
मातंगेश्वरः परो देवः सौभाग्येशस्ततो वरः ।। ६६ ।।
रूपेश्वरेति विख्यातो ब्रह्मेश्वरस्ततः परम् ।।
जल्पेश्वरस्ततो देवः केदारेश्वर एव च ।। ६७ ।।
पिशाचेश्वरशंभुश्च संगमेशस्ततः परः ।।
दुर्धर्षेशश्च विख्यातश्चंडादित्येश्वरस्ततः।। ६८ ।।
करभेश्वरः परः प्रोक्तो राजस्थलेश्वरः शिवः ।।
वडलेश्वरस्ततः प्रोक्तो ह्यरुणेशस्ततः स्मृतः ।। ६९ ।।
पुष्पदंतेश्वरो देवो ह्यविमुक्तेश्वरस्ततः ।।
हनुमतेश्वरो देवो विश्वेश्वर स्ततः कम् ।। 5.1.70.७० ।।
स्वप्नेश्वर इति ख्यातः सिद्धेश्वरस्ततः परः ।।
नीलकंठेश्वरो देवः स्थावरेशस्ततः परम् ।। ७१ ।।
कामेश्वर इति प्रोक्तः प्रतिहारेश्वरस्ततः ।।
पशुपतीश्वरः प्रोक्तो विश्वेश्वरस्ततः परः ।।
स्वर्णजालेश्वरः प्रोक्तो मनःकामेश्वरस्ततः ।। ७२ ।।
दुर्वासेश्वरनामासौ नागचंडेश्वरस्ततः ।।
खर्परेशश्च विख्यातो ब्रह्मेश्वरस्ततः परम् ।। ७३ ।।
पातालेश्वर आख्यातो गुप्तेश्वरस्ततः परः ।।
कपिलेश्वर इत्याख्यो योगयोगेश्वरः परः ।। ७४ ।।
भीमेश्वरेति विख्यातो धनुःसहस्राभिधः परः ।।
अग्नीश्वरः परः प्रोक्तो देवेश्वरस्ततः परः ।। ७५ ।।।
द्वादशार्कः समाख्यातो दशाश्वमेधिकेश्वरः ।।
गदाधरेश्वरः ख्यातो वैजनाथेति शंभुराट् ।। ७६ ।।
सोमनाथेश्वरः ख्यातो घुष्मेश्वरस्ततः परः।
भीमशंकर इत्याख्यो घंटेश्वरस्ततः परः ।। ७७ ।।
ऊषरेश्वरसंज्ञश्च चन्द्रादित्येश्वरः परः ।।
केशवार्कः समाख्यातः शक्तिभेदेश्वरः परः ।। ७८ ।।
रामेश्वरः परो देवो वाल्मीकेश्वरशंकरः ।।
ज्वालेश्वरः शिवः प्रोक्तो ह्यभयेशस्ततः परः ।। ७९ ।।
विघ्नहस्तेश्वरः प्रोक्तश्चंचलेशस्ततः परः ।।
पुरुषोत्तमेति विख्यातो वीरेश्वरस्ततः परः ।। 5.1.70.८० ।।
कर्णेश्वरश्च विख्यातः पृथुकेशस्ततः परम्।।
आनंदेशश्च विख्यातः कोटेश्वरस्ततः परः ।। ८१ ।।
अविमुक्तेश्वरः प्रोक्तो हनुमत्केश्वरः परः ।।
विमलेश्वरेति विख्यातश्चंद्रेश्वरस्ततः परः ।। ८२ ।।
बिंदुकेशश्च विख्यातो वालुकेश्वरसंज्ञकः ।।
बृहस्पतीश्वरो देवो ह्यसंख्यातेश्वरस्ततः ।। ८३ ।।
यानि कानि च तीर्थानि तानि लिंगानि सत्तम ।।
तिष्ठंति तत्र पूज्यानि तानि वंद्यानि सर्वशः ।। ८४ ।।
चत्वारो विदिताः सर्वे द्वारपाला महात्मभिः ।।
पिंगलेश्वरेति च ख्यातः पूर्वद्वारे द्विजोत्तम ।। ८५ ।।
दक्षिणे च तथा द्वारे कायावरोहणेश्वरः ।।
बिल्वकेश्वरेति विख्यातः पश्चिमद्वारमाश्रितः ।। ८६ ।।
दर्दुरेश्वरस्ततः प्रोक्तो द्वारे चोत्तरसंज्ञिके ।।
एते चाऽन्ये च बहवो लिंगाख्यास्त्रिभुवनेश्वराः ।। ८७ ।।
महाकालवने रम्ये समाख्याता हि पावनाः ।।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।। ८८ ।।
महाकालवने व्यास लिंगसंख्या न विद्यते ।।
तथाऽपि च प्राधान्येन मयाऽत्र परिकीर्तिताः ।। ८९ ।।
यस्य देवस्य यत्तीर्थं तन्नाम्ना परिकीर्तितम् ।।
स्नात्वा दत्त्वा च तद्दानं तत्तीर्थ स्यफलं लभेत् ।। 5.1.70.९० ।।
तथा नवग्रहाः पुण्याः समाख्याताः पुराऽनघ ।।
तेषां नामानि पुण्यानि तीर्थानि च तथा शृणु ।। ९१ ।।
नरादित्य इति ख्यातः सोमेश्वरस्ततः परः ।।
मंगलेश्वरः समाख्यातो बुधेश्वरस्ततः परम् ।। ९२ ।।
बृहस्पतीश्वरः प्रोक्तस्तथा शुक्रेश्वरः शिवः ।।
स्थावरेश्वरो महादेवः समाख्यातो मुनीश्वरैः ।। ९३ ।।
राहुकेतू समाख्यातौ तेषां तीर्थानि सत्तम ।।
तत्तीर्थेषु नरः स्नात्वा सर्वपापैः प्रमुच्यते ।। ७ ।।
ग्रहा राज्यं प्रयच्छंति ग्रहा राज्यं हरंति च ।।
ग्रहैस्तु व्यापितं सर्वं त्रैलोक्त्यं सचराचरम् ।। ९५ ।।
ग्रहतीर्थे नरः स्नात्वा ग्रहाणामर्चनं चरेत् ।।
न तस्य ग्रहपीडा वै बाधते हि कदाचन ।। ९६ ।।
एवं व्यास समाख्याता मया देवाश्च तीर्थकाः ।।
यात्रा पुण्यतरा श्रेष्ठा पवित्रा पापनाशिनी ।। ९७ ।।
ग्रहपीडासु चोग्रासु दारिद्र्ये घोरसंकटे ।।
तेषामुद्धरणार्थाय देवयात्रा प्रकीर्तिता ।। ९८ ।।
क्षेत्रस्यांतर्गृहीं नित्यं ये कुर्वंति नरोत्तमाः ।।
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ।। ९९ ।।
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।।
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ।। 5.1.70.१०० ।।
अक्षया संततिस्तस्य शिवलोके महीयते ।। १०१ ।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये देवयात्रांऽतर्गृहीसर्वतीर्थयात्राऽनुक्रमणिकादिकथनंनाम सप्ततितमोऽध्यायः ।। ७० ।। छ ।।