स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३८

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
नास्ति शेषं यदा रक्तं पीयमानं च रक्षसः ।।
चामुंडायास्ततो रक्तमभूदास्यं च भासुरम् ।।१।।
कृष्णं कृतांतकल्पांतं करालदशनाधरम् ।।
प्रज्वलत्यंधके शांतं ज्वलत्केसरलोचनम् ।।२।।
घोरघर्घरनिर्घोषस्फीतफेत्कारविस्वरम् ।।
तार्क्ष्यपक्षकृतापीडं तीक्ष्णदंष्ट्राकुरोज्ज्वलम् ।।३।।
तस्मिन्मुखे कपालाग्रं निधाय रुषितानना ।।
अपिबद्रुधिरं चंडी चण्ड दोर्दंडमंडिता ।। ४ ।।
तया पिबंत्या दैत्येंद्रः शरीरे कृशतां गतः ।।
क्षयं निन्येऽथ संक्षीणक्षुद्रक्षुभितवीक्षणः ।। ५ ।।
इत्थं निर्वीर्यदेहोऽसौ बभूवांध कदानवः ।।
सर्वां संहृत्य मायां यो बलं क्षीणमथाकरोत् ।। ६ ।।
तीव्रं भयं समासाद्य प्राणत्राणपरायणः ।।
दृष्ट्वा नान्यां गतिं लोके दैत्यस्तुष्टाव शंकरम् ।। ७ ।।
कृतांजलिपुटो भूत्वा रोमांचितशरीरकः ।।
सात्त्विकं भावमापन्नस्त्यक्त्वा चैव रजस्तमः ।। ८ ।।
लोकानां कारणं देवं विबुधाधि पतिं प्रभुम् ।।
शश्वद्बुद्ध्यान्वितो भक्त्या निर्मलेनांतरात्मना ।। ९ ।।
श्लाघ्यं शिवं च तुष्टाव देवं चंद्रार्धशेखरम् ।। 5.1.38.१० ।।
।। अंधक उवाच ।। ।।
कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता।।
संसारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि ।।११।।
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः ।।
ध्यायंति येऽखिलधियोऽमितदिव्यभूतिं तं शंकरं शरणदं शरणं व्रजामि ।। १२ ।।
यश्चंद्रखंडममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति ।।
यस्यार्धदेहमभजद्गिरिराजपुत्री तं शंकरं शरणदं शरणं व्रजामि ।। ।। १३ ।।
यः सिद्धचारणनिषेवितपादपद्मो गंगां महोर्मिविषमां गगनात्पतंतीम् ।।
मूर्ध्ना दधे स्रजमिव त्रिजगत्पुनंतीं तं शंकरं शरणदं शरणं व्रजामि ।। १४ ।।
कैलासशैलशिखरं प्रविकंप्यमानं कैलासशृंगसदृशेन दशाननेन ।।
यः पादपद्मपरिपीडनसेव्यमानस्तं शंकरं शरणदं शरणं व्रजामि ।। १५ ।।
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमशातयद्यः ।।
व्यष्टंभयत्कुलिशहस्तमथेंद्रमीशं तं शंकरं शरणदं शरणं व्रजामि ।।१६।।
येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः ।।
संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि ।। १७ ।।
एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः ।।
यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजा मि ।। १८ ।।
ब्रह्मेंद्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः ।।
सूतं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि ।। १९ ।।
आराधितस्तु तपसा हिमवन्निकुंजे धूम्रव्रतेन तपसा च परैरगम्यः ।।
संजीवनीं समददाद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि ।।5.1.38.२०।।
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमंडितानि ।।
सब्रह्मकानि ससृजे सुकृताभिधानि तं शंकरं शरणदं शरणं व्रजामि ।। २१ ।।
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव करालरंध्रम् ।।
ब्राह्म्यं शिरस्तरणिपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि ।। २२ ।।
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य ।।
ऐश्वर्यमानविगमेऽनुशयेन पश्चात्ते यातनामनुभवंति यथाहमेव ।। २३ ।।
यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः ।।
विप्रसंसदि सदा शुभकर्मा स प्रयाति शिवलोक मखंडम् ।। २४ ।।
।। सनत्कुमार उवाच ।। ।।
तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ।।
पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः ।। २५ ।।
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ।।
दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः ।। २६ ।।
यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम् ।।
तत्तत्सर्वं प्रदास्यामि ब्रूहि दानवसत्तम ।। २७ ।।
।। दानव उवाच ।। ।।
ब्राह्म्यं वैष्णवमेंद्रं वा पदमावृत्तिलक्षणम् ।।
विदितं मम तत्सर्वं मनागपि न कांक्षये ।। २८ ।।
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे ।।
सविशेषं विशुद्धं च तदक्षय्यं च सर्वदा ।। २९ ।।
।। महादेव उवाच ।। ।।
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।।
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ।। 5.1.38.३० ।।
कामरूपो महायोगी महासत्त्वो महाबलः ।।
अणिमादिगुणैर्युक्तः प्रियश्च मम सर्वदा ।। ३१ ।।
।। सनत्कुमार उवाच ।। ।।
ततश्च सोंऽधकः श्रीमान्वराँल्लब्ध्वा सुदुर्लभान् ।।
महादेवगणो भूत्वा तत्रैवांतरधीयत ।। ३२ ।।
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः ।।
स देवो यत्र भगवानंधकस्य वरप्रदः ।। ३३ ।।
तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः ।।
चामुंडा च महेशेन समाश्वस्ता शिवाऽभवत् ।। ३४ ।।
शंकरं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम् ।।
ब्रह्मादयोऽपि ते हृष्टास्तुष्टुबुर्विविधैः स्तवैः ।। ३५ ।।
प्रशांतास्ता यदा हृष्टाः शंभुना रुधिराशनाः।।
तदा वोचदिदं वाक्यं तासां स्थित्यर्थमुत्तमम् ।। ३६ ।।
आवंत्ये विषये सर्वा यस्माजाता महाबलाः ।।
आवंत्यमातरस्तस्मात्ख्याता लोके भविष्यथ ।। ।। ३७ ।।
अवंत्यां प्रीतिसंपन्नाः सर्वपापप्रणाशिनीः ।।
स्थिरा वसंत्यो लोकानां वरदाश्च भविष्यथ ।। ३८ ।।
श्रावणस्य तु मासस्य अमावास्यां समाहिताः ।।
ये द्रक्ष्यंति सदा भक्त्या तेषां लोका महोदयाः ।। ३९ ।।
अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् ।।
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ।। 5.1.38.४० ।।
हंसयुक्तेन यानेन पितृलोके महीयते ।।
पुरीमिमां च रक्षध्वं कल्पेकल्पे क्रमेण तु।। ४१ ।।
एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम् ।।
स्तूयमानो गणै रौद्रैर्दैत्यामरगणेश्वरैः ।। ४२ ।।
असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति ।।
सकल सुखनिधानं रुद्रलोकं स कांतं सुरगणदनुनाथैरर्चितं यात्यनंतम् ।। ४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्येऽन्धकवृत्तांतवर्णनंनामाष्टात्रिंशोऽध्यायः ।। ३८ ।। ।। छ ।।