स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२८

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तस्यां देवसभायां च संस्थिता ये द्विजोत्तमाः ॥
प्रभासादीनि तीर्थानि मूर्तानि सकलानि च ॥ १ ॥
तानि श्रुत्वा वचस्तस्य देवाचार्यस्य तादृशम् ॥
भयं कृत्वा महच्चित्ते प्रोचुश्च त्रिदिवेश्वरम् ॥ २ ॥
यद्येवं देवदेवेश भविष्य त्यशुभं युगम् ॥
वयं नाशं समेष्यामो न स्थास्यामो जगत्त्रये ॥ ३ ॥
पुरंदराद्य चास्माकं स्थानं किंचित्प्रदर्शय ॥
तस्मात्कीर्तय नः स्थानं किंचित्क्वापि पुरंदर ॥ ४ ॥
यदाश्रित्य नयिष्यामो रौद्रं कलियुगं विभो ॥
अस्पृष्टानि नरैर्म्लेच्छैः प्रभावसहितानि च ॥
पाताले स्वर्गलोके वा मर्त्ये वा सुरसत्तम ॥ ५ ॥
तेषां तद्वचनं श्रुत्वा कृपाविष्टः शतक्रतुः ॥
प्रोवाच ब्राह्मणश्रेष्ठं भूय एव बृहस्पतिम् ॥ ६ ॥
अस्पृष्टं कलिना स्थानं किंचि द्वद बृहस्पते ॥
समाश्रयाय तीर्थानां यदि वेत्सि जगत्त्रये ॥ ७ ॥
शक्रस्य तद्वचः श्रुत्वा चिरं ध्यात्वा वृहस्पतिः ॥
तत्र प्रोवाच तीर्थानि भया द्भीतानि हर्षयन्॥ ८ ॥
हाटकेश्वरमित्युक्तमस्ति क्षेत्रमनुत्तमम् ॥
लिंगस्य पतनाज्जातं देवदेवस्य शूलिनः ॥ ९ ॥
यत्र पूर्वं तपस्तप्तं विश्वामित्रेण धीमता ॥
त्रिशंकोर्भूमिपालस्य कृते तीर्थे महात्मना ॥ ६.२८.१० ॥
यत्र स्थित्वा सभूपालस्त्रिशंकुः पापवर्जितः ॥
चण्डालत्वं परित्यज्य सदेह स्त्रिदिवं गतः ॥ ११ ॥
यत्र शक्रसमादेशात्पूरितं पांसुभिः पुरा ॥
संवर्तकेन रौद्रेण वायुना तीर्थमुत्तमम् ॥ १२ ॥
यत्र रक्षत्यधस्ताच्च स स्वयं हाटकेश्वरः ॥
उपरिष्टात्प्रदेशं च कलौ देवोऽचलेश्वरः ॥ १३ ॥
हाटकेश्वरमाहात्म्यादस्पृष्टं कलिना हि तत् ॥
पंचक्रोशप्रमाणेन अचलेश्वरजेन च ॥ १४ ॥
तस्मास्वांशेन गच्छंतु तत्र तीर्थान्यशेषतः ॥
तेषां कलिभयं शक्र नैव तत्रास्त्यसंशयम् ॥ १५ ॥
तच्छ्रुत्वा वचनं तस्य सर्वतीर्थानि तत्क्षणात् ॥
हाटकेश्वरसंज्ञं तत्क्षेत्रं जग्मुर्द्विजोत्तमाः ॥ १६ ॥
यज्ञोपवीतमात्राणि कृत्वा स्थानानि चात्मनः ॥
क्षेत्रमासादयामासुस्तत्सर्वहि द्विजोत्तमाः ॥ १७ ॥
एतस्मात्कारणाजात क्षेत्रं पुण्यतमं हि तत् ॥
हाटकेश्वरदेवस्य महापातकनाशनम् ॥ १८ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यत्त्वयैतदुदाहृतम् ॥
संगमं सर्वतीर्थानां क्षेत्रे तत्र प्रकीर्तितम् ॥ १९ ॥
तावन्मात्रप्रभावाणि तत्स्थानि प्रभवंति किम् ॥
तानि तीर्थानि नो ब्रूहि विस्तरेण महामते ॥ ६.२८.२० ॥
नामतः स्थानतश्चैव तथा चैव प्रभावतः ॥
सर्वाण्यपिमहाभाग परं कौतूहलं हि नः ॥ ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां द्विजसत्तमाः ॥
हाटकेश्वरजं क्षेत्रं व्याप्य सर्वं व्यवस्थिताः ॥ ॥ २२ ॥
न तेषां कीर्तनं शक्यं कर्तुं वर्षशतैरपि ॥
तथा स्वायंभुवस्यादौ कल्पस्य प्रथमस्य च ॥ २३ ॥
कृतः समाश्रयस्तत्र क्षेत्रे तीर्थैः शुभावहे ॥
बहुत्वादथ कालस्य बहूनि द्विजसत्तमाः ॥ २४ ॥
उच्छेदं संप्रयातानि तीर्थान्यायतनानि च ॥
यान्यहं वेद कार्त्स्न्येन प्रभावसहितानि च ॥
तानि वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ २५ ॥
येषां संश्रवणादेव नरः पापात्प्रमुच्यते
ध्यानात्स्नानात्तथा दानात्स्पर्शनाद्विजसत्तमाः ॥ २६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये हाटकेश्वरक्षेत्रे सर्वतीर्थसमाश्रयवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥ ॥ छ ॥