स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८७

विकिस्रोतः तः

अध्याय १८७
श्रीमार्कण्डेय उवाच -
जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः ।
कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम् ॥ १८७.१ ॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।
क्षेत्रपापविनाशाय कृपया च समुत्थितम् ॥ १८७.२ ॥
पुरा कल्पेऽसुरगणैराक्रान्ते भुवनत्रये ।
वेदोक्तकर्मनाशे च धर्मे च विलयं गते ॥ १८७.३ ॥
देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च ।
कालाग्निरुद्रादुत्पन्नो धूमः कालोद्भवोद्भवः ॥ १८७.४ ॥
धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् ।
अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति ॥ १८७.५ ॥
तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् ।
यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम् ॥ १८७.६ ॥
तत्रावटं समुद्भूतं धूमावर्तस्ततोऽभवत् ।
तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले ॥ १८७.७ ॥
कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् ।
कालाग्निरुद्रनामानि स गच्छेत्परमां गतिम् ॥ १८७.८ ॥
यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा ।
रिपुसंक्षयकृद्वापि सांतानिकमथापि वा ।
अत्र तीर्थे कृतं सर्वमचिरात्सिध्यते नृप ॥ १८७.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥