स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६३

विकिस्रोतः तः


अध्याय १६३

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् ।
आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः ॥ १६३.१ ॥
रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः ।
प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि ॥ १६३.२ ॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ।
तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति ॥ १६३.३ ॥
अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम् ॥ १६३.४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥