स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०२

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः १ - १०)

आगामी पृष्ठः (अध्यायाः २१ - ३०)


अध्यायाः ११ - २०

41

सनत्कुमार उवाच

कदाचित् स्वगृहं१ प्राप्तं कश्यपं द्विपदाम्वरम्२ ।

अपृच्छद्धिमवान् प्रश्नं लोके ख्यातिकरं नु३ किम् । । १ । ।

केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने४ ।

तथैव५ चार्चनीयत्वं सत्सु तत्६ कथयस्व मे । । २ । ।

कश्यप उवाच

अपत्येन महाभाग७ सर्वमेतदवाप्यते ।

मम ख्यातिरपत्येन ब्रह्मणश्चर्षिभिः सह । । ३ । ।

किन्न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।

वर्त्तयिष्यामि८ तच्चापि यन्मे दृष्टं पुराचल९ । ।४ । ।

वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।

विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् । । ५ । ।

तस्याधस्तादार्त्तनादं गर्भस्थाने१० शृणोम्यहम् ।

- - - - - - - - - - - - - - - -

तानहं ११ तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः१२ । । ६ । ।

अथागात्तत्र शैलेन्द्र१३ विप्रो नियमवान् शुचिः ।

तीर्थाभिषेकपूतात्मा परे तपसि संस्थित. । ।७ । ।

अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।

विवेश तं तदा देशं सा गर्ता१४ यत्र भूधर । ।८ । ।

गर्त्ताया १५ वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।

अपश्यदार्तो १६ दुःखार्त्तानपृच्छत्तांश्च स द्विजः१७ । । ९ । ।

के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।

दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः १८ । । 8.11.१० । ।

१ इच्छया - . । २ मुनिपुंगवम् - घ । ३ तु - घ । ४... त्मने - . । ५ सर्वथैवा - . । ६ ससुतं - , ., सत्सुतं ( तत्) - क । ७ महाबाहो - ख घ. । ८ चात्रैव - घ । ९ तन - . । १० गर्त्त... - . . - ११ तथाहं - ., तमहं - घ । १२... तास्थितान् - ख ।  १३ सैन्येव - . । १४ सगर्तो - घ । १५ गर्त्तोयं - . । ।१६. .. र्त्तान् - . । १७... जाः - ख । १८. - . .

 

42

पितर ऊचुः

वयन्तेकृतपुण्यस्य पितरः सपितामहाः ।

प्रपितामहाश्च क्लिश्यामस्तव१९ दुष्टेन कर्मणा ।।।११।।

नरकोयं महाभाग गर्त्तारूपं२० समास्थितः ।

त्वञ्चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ।।१२।।

यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।

मृते त्वयि गमिष्यामो नरकं पापचेतसः ।।१३।।

यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।

उत्पादयसि तेनास्मान्मुच्येम वयमेकशः२१ ।।१४।।

नान्येन तपसा पुत्र न तीर्थानां फलेन च ।

तत् कुरुष्व महाबुद्धे तारयस्व पितॄन् भयात् ।।१५।।

स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।

पितॄन् गर्त्तात्समुद्धृत्य गणपान् प्रचकार ह ।।१६।।

स्वयञ्च२४ रुद्रदयितः सुकेशो नाम नामतः ।

संमतो बलवांश्चैव रुद्रस्य२३ च गणपोभवत् ।।१७।।

तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम्२४ ।

उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ।।१८।।

सनत्कुमार उवाच

स एवमुक्त२५ ऋषिणा शैलेन्द्रो नियमे स्थितः ।

तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ।।१९।।

तमागत्य२६ ततो२७ ब्रह्मा वरदोस्मीत्यमाषत ।

ब्रूहि तुष्टोस्मि ते शैल२८ तपसानेन सुव्रत ।।8.11.२०।।

१९ त... - . । २० गर्त्तारूपा - . गर्तरूपो घ. । २१.. -मंहसः - . । २२ अयञ्च... - . । २३ वरस्य - . । २.. .त्तरम् - . । २५ एवमुक्तो हि - .,.. .क्तो - . . .,.. क्ते - . । २६ ततो गत्वा - . । २७ तद - कः. . । २८ शैलेन्द्र - .

 

43

हिमवानुवाच

भगवन् पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।

एतद्वरं२९ प्रयच्छस्व यदि तुष्टोसि नः प्रभो ।।२१।।

ब्रह्मो३०वाच

कन्या भवित्री३१ शैलेन्द्र सुता ते वरवर्णिनी ।

यस्याः प्रभावात् सर्वत्र कीर्त्तिमाप्स्यसि पुष्कलाम् ।।२२ । ।

अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः३२ ।

पावनश्चैव पुण्यश्च३३ देवानामपि सर्वतः ।

ज्येष्ठा च सा३४ भवित्री३५ ते अन्ये चानु ततः३६ शुभे३७ ।।२३ ।।

सनत्कुमार उवाच

एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत ।

सोपि कालेन शैलेन्द्रो मेनायामुदपादयत्३८ ।।२४।।

अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ।

न्यग्रोधमेकपर्णा तु पाटलं३९ चैकपाटला ।।२५।।

आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोचरत् ।

शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।।२६।।

आहारमेकपर्णेन सैकपर्णा समाचरत् ।

पाटलेन तथैकेन व्यदधाच्चैकपाटला४० ।।२७।।

पूर्णे पूर्णे सहस्रे तु आहारं ते च चक्रतुः४१ ।

अपर्णा४२  तु निराहारा४३ तां माता४४ प्रत्यभाषत ।।२८।।

निषेधयन्तीत्युमेति मातृस्नेहेन दुःखिता ।

सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।

तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता । ।२९।।

२९ एवं वरं - . . . । २० पितामह - . । ३१.. ता - . । ३२ समन्वितः - . । ३३ पूत ... - . । ३४ सा च - घ । ३५ सवित्री - क । ३६ गते - . । ३७ शुभा - ., सुते - . । ३८ मुप... . . । ३९... लां चैव - . । ४० विदधात्येक... . . . । ४१.. .रश्च तया कृतः - . । ४२.. .र्णा - . । ४३.. .रां - . । ४४ माता तां - .

 

44

एतत् तत्त्रि४५ कुमारीकं४६  जगत् स्थावरजङ्गमम् ।

एतासां तपसा लोकान्४७ यावद् भूमिर्धरिष्यति । ।8.11.३ ० ।।

तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।

सर्वाश्चैव महायोगाः४८ सर्वाश्च४९ स्थिरयौवनाः५० ।।३ १ ।।

लोकानां मातर५१ श्चैव ब्रह्मचारिण्य एव च ।

अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ।।३ २ ।।

उमा तासां वरिष्ठा च श्रेष्ठा५२ च वरवर्णिनी ।

महायोगबनोपेता महादेवमुपस्थिता ।।३ ३ । ।

दत्तकश्चोशनास्तस्याः५३ पुत्रः स भृगुनन्दनः ।

असितस्यै५४ कवर्णा तु देवलं सुषुवे सुतम् । ।३४।।

या तु तासां कुमारीणां तृतीया ह्येकपाटला ।

पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ।। ३५ ।।

तस्यापि शंखलिखितौ स्मृतौ पुत्रावयोनिजौ ।

उमा तु या५५ मया तुभ्यं कीर्तिता वरवर्णिनी ।।३ ६।।

अथ तस्यास्तपो५६ योगात् त्रैलोक्यमखिलं तदा ।

प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ।। ३७। ।

ब्रह्मोवाच

देवि किं तपसा लोकान् तापयिष्यसि शोभने ।

त्वया सृष्टमिदं विश्वं मा कृत्वैतद्५७ विनाशय ।।३८ ।।

त्वं हि धारयसे लोकानिमान् सर्वान् स्वतेजसा ।

ब्रूहि किन्ते जगन्मातः प्रार्थितं संप्रसीद नः५८ । ।३ ९। ।

४५ त्वद्रि - . । ४६ णा - . । ४७ दुग्ध - क । ४८.. भागा - . । ४९ स्तथा च - . । ५० तपोधनाः - . । ५१.. त। लोक - . । ५२ ज्येष्ठा - . । ५३ दत्तश्चाशनसा तस्याः. - क घ., तस्य - . । ५४... ञ्चैक... - . ,.. ञ्चैक (?) । ५५ मा... - ५६ स्ताप - . । ५७ कृत्वा त  कृतान्तवि.. - ., हृता त्व.. - घ । ५८ ह्र - ;

 

45

देव्युवाच५९

यदर्थन्तपसो ह्यस्य चरणं मे पितामह ।

जानीषे तत्त्वतस्तन्मे ततः पृच्छसि किं पुनः ।।8.11.४० ।।

ब्रह्मोवाच६१

यदर्थ देवि तपसा श्राम्यसे लोकभावनि६२ ।

स त्वां६३ स्वयं समागम्य६४ इहैव वरयिष्यति । ।४१ ।।

सर्वदेवपतिः६५ श्रेष्ठः सर्वलोकेश्वरेश्वरः ।

वयं सदेवा यस्येशे वश्याः किङ्करवादिनः६६ ।।४२।।

सदेवदेवः परमेश्वरे६७श्वरः स्वयं६८  तवायास्यति६९ लोकपोन्तिकम् ।

उदाररूपो विकृतो७० भिरूपवान्७१ समानरूपो हि नरस्य७२ कस्यचित्७३ ।।४३ ।।

महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो७४ प्रमेयः ।

विनेन्दुनापीन्दु७४ समानवक्त्रो विभीषणं रूपमिहास्थितोग्र्यम्७६ ।।४४।।

इति स्कन्दपुराणे देव्या वरप्रदानं७७ नाम एकादशोध्यायः

 

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।

देवि येनैव सृष्टासि न विना यस्त्वया शुभे१ ।।१ । ।

स भर्ता तव देवेशो२ भविता मा तपः कृथा३।

ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ।।२।।

५९ उमोवाच - घ । ६० तत्त्बमेतन्मे - ख । ६१ पितामह उ० - . । । ६२ भाविनि - ., भाविनी घ. । ६३ त्वा - . । ६४.. त्य - ख । ६५... ति - . । ६६ वा (मा , निनः- , वाणि व.- . । ६७.. रः स्वयं - ख । ६८ हरो - घ । ६१ तवैयं मा.. - . । ७० ता - क । ७१ तिरूपः... - , मिरूपः - घ । ७२ नहि यस्य - .,. णि. - घ । ७३ कश्चित् - ? । ७४... मा - . । ७५ ही... - ., ती. - ध । ७६.. ग्रं - .,... ग्रत स्थित - ख । ७७ उमातपसि ब्रहावचनो - .

१ मनसा यस्त्वया व्रत- - ख । २  .शि - . । ३ स्तथा - ख ।

 

46

जगामादर्शनं तस्याः सा चापि विरराम ह ।

सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह ।।३।।

द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ।

अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ।।४।।

विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ।

विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ।।५।।

उवाच विकृतास्यश्च देवि त्वां४ वरयाम्यहम् ।

अथोमा योगसंसिद्धा५ ज्ञात्वा शङ्करमागतम् ।।६।।

अन्तर्भावविशुद्धात्मा क्रियानुष्ठानलिप्सया ।

तमुवाचार्घपाद्याभ्यां६ मधुपर्केण चैव हि ।

संपूज्य सुमनोनेत्रा७ ब्राह्मणं ब्राह्मणप्रिया ।।७।।

देव्युवाच

भगवन्न स्वतन्त्रास्मि पिता मेस्त्यरणो तथा ।

तौ प्रभू मम दाने वै कन्याहं द्विजपुङ्गव ।।८।।

गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।

स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ।।९।

सनत्कुमार उवाच

ततः स भगवान् देवस्तथैव विकृतः प्रभुः ।

उवाच शैलराजं तमुमा८ मे यच्छ शैलप९ ।।8.12.१ ० ।।

स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।

भीतः शापाच्च विमना इदं वचनब्रवीत् ।।११ ।।

भगवन्नावमन्यामि ब्राह्मणान् भूमि१० दैवतान्११ ।

मनीषितं तु यत् पूर्वं तच्छृणुष्व महातपः१२ ।।१२।।

४ त्वा - . । ५... द्ध्या - . । ६... र्ध्यमानाय्य - . । ७ सुमना नत्वा - . । ८ न्तामुमां - . टि. । ९ .. राट् - . । १० भुवि - . । ११ देवतान् - . - तां - . । १२... - .

 

47

स्वयंवरो मे दुहितुर्भविता विप्र पूजितः ।

वरयेद्यं स्वयं तत्र स भर्त्तास्या भवेदिति ।।१३।।

सनत्कुमार उवाच

तच्छ्रुत्वा शैलवचनं भगवान् गोवृषध्वजः ।

देव्याः समीपमागत्य इदमाह महामनाः ।।१४।।

देवि पित्रा तवाज्ञप्तः१३ स्वयंवर इति श्रुतम् ।

तत्र त्वं वरयित्री यं स ते भर्त्ता किलानघे ।।१५।।

तदापृच्छे गमिष्यामि दुर्ल्लभा त्वं वरानने ।

रूपवन्तं समुत्सृज्य वृणाथा मादृशं१४ कथम् ।।१६।।

सनत्कुमार उवाच

तेनोक्ता सा तदा तत्र भावतो यत्तदीरितम्१५ ।

भावञ्च रुद्रनिहितं प्रसादं१६ मनसस्तथा ।।१७।।

संप्राप्योवाच देवेशं मा तेभूद् बुद्धिरन्यथा ।

अहं त्वां वरयिष्यामि नान्यद्भूतं कथञ्चन ।।१८।।

अथवा तेस्ति सन्देहो मयि विप्र कथञ्चन ।

इहैव त्वां महाभाग वरयामि मनोरथे१७ ।।१९।।

सनत्कुमार उवाच

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम्१८ ।

स्कन्धे शम्भोः समाधाय१९ देवी प्राह वृतोसि मे ।।8.12.२० ।।

ततः स भगवान् देवस्तथा देव्या२० वृतस्तदा२१ ।

उवाच तमशोकं२२ वै वाचा संजीवयन्निव२३ ।।२१ ।।

१३ समा .. - . । १४.. .षे - . । १५ भव पन्त्या उदीरितम् - . । १६... दान् - घ । १७... थ १८... ता- क १९.. .दाय - . . । २० वो देव्या तत्र- घ । २१ न्त... - . । २२ ता - . । २३ संचार... .

 

48

यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।

तस्मात्त्वं जरया त्यक्तः२४  अमरः संभविष्यसि ।।२२।।

कामरूपः कामपुष्पः कामगो दयितो मम ।

सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ।।२३।।

सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।

सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ।।२४।।

निर्भयः सर्वलोकेषु२५ चरिष्यसि सुनिर्वृतः ।

आश्रमं चैन२६मत्यर्थं२७ चित्रकूटेति विश्रुतम् ।।२५ ।।

योभियास्यति पुण्यार्थी सोश्वमेधमवाप्स्यति ।

यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ।।२६।।

यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् ।

स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ।।२७।।

सनत्कुमार उवाच

एवमुक्त्वा ततो२८ देव आपृच्छ्य हिमवत्सुताम् ।

अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः२९ ।।२२।।

सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।

तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ।।२९।।

उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ ।

निशेव चन्द्ररहिता बभूव३० विमनास्तदा३१ ।।8.12.३०।।

अथ शुश्राव सा शब्दं बालस्यार्त्तस्य शैलजा ।

सरस्युदकसंपूर्णे समीपे स्वाः३२श्रमस्य ह ।।३१।।

स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।

क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोभवत्तदा ।।३२। ।

२४ मुक्तो- . । २५ भूतेषु -. । २६ चैव-, चम-. । २७ मा.. - . । २८ तदा-- घ। २९... तीश्वरः घ. । ३० सा बभौ - . . । ३१. तः -क । ३२ चा- क ।

 

49

योगमायामथास्थाथ प्रपञ्चोद्भवकारणः ।

तद्रूपं सरसो मध्ये कृत्वेदं३३ समभाषत ।।३ ३ ।।

त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ।

धिक्कष्टं बाल एवाहमप्राप्तोथ मनोरथम्३४ ।। ३४। ।

यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ।

शोचामि न स्वकं देहं ग्राहग्रस्तोपि दुःखितः ।।३५।।

यथा शोचामि पितरं मातरञ्च तपस्विनीम्३५ 

मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ ।।३ ६। ।

प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ।

अहो बत महत् कष्टं योहं बालोकृतव्रतः

अतप्त्वा तप एवायं यास्यामि निधनं हतः । ।३७। ।

सनत्कुमार उवाच

श्रुत्वा तु देवी तन्नादं विप्रस्यार्त्तस्य शोभना ।

उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः । ।३८ । ।

सापश्यदिन्दुवदना बालकञ्चारुरूपिणम् ।

ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ।।३ ९।।

सोपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् ।

तं गृहीत्वा द्रुतं यातो३७ मध्यं सरस एव हि३८।।8.12.४० ।।

स कृष्यमाणस्तेजस्वी नादमार्त्तन्तदा३९करोत् ।

अथाह देवी दुःखार्त्ता बालं दृष्ट्वा महाव्रता ।।४१।।

ग्राहराज महासत्व४० बालकं ह्येकपुत्रकम् ।

विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम  ।४२।

ग्राह उवाच

यो देवि दिवसे षष्ठे प्रथमे समुपैति माम् ।

स आहारो मम पुरा विहितो लोककर्तृभिः ।।४३ ।।

३३ कृत्वैव (वं) - . । ३४ मप्राप्तात्म.. - , मप्राप्याथ? । ३५... नो - . । ३६ श्च ज्वाली. - . । ३७ स्रोतो - . । ३८ ह - . । ३९ प्तथा? - . । ८०... त्मञ्च? - क ।

 

50

सोयं मम महाभागे षष्ठेहनि गिरीन्द्रजे ।

ब्रह्मणा प्रहितो४१ नूनं नैनं मोक्ष्ये४२ कथञ्चन ।।४४। ।

देव्युवाच

यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।

तेन बाल४३ मिमं मुञ्च ग्राहराज नमोस्तु ते ।।४५।।

ग्राह उवाच

मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने४४ ।

नैनं मोचयितुं शक्तो देवराजोपि यः४५ स्वयम् ।।४६।।

मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना ।

अमरत्वमवध्यत्वमक्षयं बलमेव च ।।४७।।

स्वयं ग्रहणमोक्षश्च ज्ञानञ्चैवाव्ययं पुनः ।

दत्तं ततो ब्रवीमि त्वां४६ नायं मोक्षमवाप्स्यति ।।४८।।

अथवा ते कृपा देवि भृशं बाले शुभानने४७ ।

ब्रवीमि यत् कुरु तथा ततो मोक्षमवाप्स्यति ।।४९

देव्युवाच

ग्राहाधिप वदस्वाशु४८ यत् सतामविगर्हितम् ।

तत् कृतं नात्र सन्देहो मान्या मे ब्राह्मणा४९ दृढम् ।।8.12.५० ।।

ग्राह उवाच

यत् कृतं वै तपः किञ्चिद्भवत्या स्वल्पमन्ततः५० ।

तत् सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ।।५१ ।।

देव्युवाच

जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया५१ ।

तत्ते सर्व मया दत्तं बालं मुञ्च ममाग्रतः ।।५२।।

४१ विहितो - - . । ४२ न मोक्ष्येहं - ., . क्षे - . । ४३ सत्त्व - . । ४४ चिकीर्षीर्व्यर्थमेव हि - . । ४५ स - . । ४६ त्वा - क । ४७ हता... - घ । ४८ वदाम्या... - . । ४९ मनो मे ब्राह्मणे - . । ।7५ ०... ल्पमनन्तशः - . । ५१ मया कृतम् - .

 

51

सनत्कुमार उवाच

प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः ।

आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ।।।५३।।

उवाच चेदं हृष्टात्मा देवीं लोकस्य धारिणीम् ।

देवि किं कृतमेतत्ते अनिश्चित्य५२ महाव्रते ।।५४।।

तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ।

गृहाण तप एतच्च५३ बालं चेमं शुचिस्मिते५४ ।।५५।।

तुष्टोस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते५५ ।

सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता । ।५६।।

सुविचिन्त्य५६ महाग्राह कृतं बालस्य मोक्षणम् ।

न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ।।५७।।

दत्त्वा चाहं५७ न गृह्णामि ग्राहेन्द्र विदितं हि ते ।

न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ।।५८।।

दत्तमेतन्मया तुभ्यं नाददामि५८ हि तत्पुनः ।

त्वय्येव रमतामेतद्५९ बालश्चायं विमुच्यताम् ।।५९।।

तथोक्तस्तां प्रशस्याथ६० मुक्त्वा६१ बालं नमस्य च ।

देवीमादित्यसद्भासं६२ तत्रैवान्तरधीयत ।।8.12.६० ।।

बालोपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।

स्वप्नलब्ध इवार्थो यस्तत्रैवान्तरधीयत ।।६१। ।

तपसोथ व्ययं मत्वा देवी हिमगिरीन्द्रजा ।

भूय एव तपः कर्तुमारेभे यत्नमास्थिता ।।६२।।

कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् ।

प्रोवाच वचनं व्यास६३ मा कृथास्तप इत्युत६४ ।।६३।।

५२ अनिवाह्य - .,.. .न्त्य - क । ५३ एवैनं - . । ५४.. .वृते घ. । ५५ विप्रभक्त्या वरं तस्माद् ददामि सुव्रते तव - . । ५६ सुनिश्चित्य - । ५७ हं नहि - . । ५८... नि - ., .. मीह - घ । ५९ त्वयैव वरमाहात्म्यं - . । ६० प्रसन्नो - . । ६१ त्यक्त्वा - घ । ६२... वज्वालं - घ । ६३ भूयो - .

६४ इत्युमे - .

 

52

मह्यमेतत्तपो६५ देवि त्वया६६ दत्तं महाव्रते ।

तेनैतदक्षयं६७ तुभ्यं भविष्यति सहस्रधा ।।६४।।

इति लब्ध्वा वरं देवी तपसोक्षय्यमुत्तमम् ।

स्वयंवरमुदीक्षन्ती तस्थौ प्रीतियुता सती६८ ।।६५।।

इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं६९ हि शम्भोः ।

स देहभेदं समवाप्य पूतो भवेद् गणस्तस्य कुमारतुल्यः ।।६६।।

इति स्कन्दपुराणे द्वादशोध्यायः

 

सनत्कुमार उवाच

विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।

अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ।।१।।

अथ पर्वतराजोसौ हिमवान् ध्यानकोविदः ।

दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ।।२।।

जानन्नपि महाशैलः समाचारक्रियेप्सया ।

स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ।।३ ।।

देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।

वृणुयात् परमेशानं समक्षं येन मे सुता ।।४।।

तदेव२ सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।

इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ।।५।।

आब्रह्मकेषु३ लोकेषु देव्याः शैलेन्द्रसत्तमः ।

कृत्वा रत्नाकुलं४ देशं स्वयंवरमचीकरत्५ ।।६।।

६५ त्वया - . । ६६ तपो - घ । ६७... वमक्षयं - ., वद - . ६८ प्रीतिमुदा युत -घ । ६९ व चव र च - . । १ भग.. - . । १.. बं - . । ३ अपेक्ष्य लोकान् - . । ८ कृत्वा वतरस्वयं - . । ५  मथाकरोत् - ध ।

 

53

?? अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः ।

देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः६ ।।७। ।

प्रफुल्लपद्मासनसन्निविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः७ ।

विज्ञापितस्तेन महीध्रराजा८ पितामहस्तत्र समाजगाम ।।८।।

अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्या९ङ्गहारस्रगुदात्तरूपः ।

ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् ।।९।।

आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात् पुरतः सुराणाम् ।

तेजः प्रतापा१० ऽधिकदिव्यरूपः११ प्रोद्भासयन् सर्वदिशो विवस्वान् ।।8.13.१०।।

हैमं विमानं स चलत्पताक१२ मारुह्य१३ आगात् त्वरितं जवेन ।

मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने ।।११।।

समभ्यगात् कश्यपविप्रसूनुरादित्य आराद् १४ भगनामधारी ।

पीनाङ्गयष्टिः सुकृताङ्गःहारस्तेजोबलाज्ञासदृशप्रभावः ।।१२।।

दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ।

महामहीध्रोच्छ्रय१५ पीनगात्रः स्वर्णादिरत्ना१६ चितचारुवेषः१७ ।।१३।।

समीरणः सर्वजगद्विभर्त्ता विमानमारुह्य समभ्यगाद्धि ।

सन्तापयन्सर्वसुरासुरेशाँस्तेजोधिक१८ स्तेजसि सन्निविश्य१९ ।।१४।।

वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन् प्रतस्थौ वरवेषधारी ।

नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् ।।१५।।

आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोभ्यगाच्च ।

आप्याययन् सर्वसुरासुरेशान् कान्त्या च वेषेण२० च चारुरूपः ।।१६।। ज्वलन्महारत्नविचित्ररूपं२१ विमानमारुह्य शशी  समागात् ।

श्यामाङ्गयष्टिः सुविचित्रवेषः सर्व२२ स्रगाबद्धसुगन्धिमालः२३ ।।१७।।

,.  शाः - ख घ. । ७... यः - . । ८.. .ज्ञा - . . घ । ९... न्दि  - , -   - . । १० प्रभावा - . । ११... पं - . । १२ सपताकदण्ड - . । १३ आरूढ - घ । १४... आगाद् - . . । १५.?. ध्राश्र... - - । १६... त्नो... - घ । १७.. शः - ख । १८.. . - . । १९... वेश्य - .,... वेशः - . । २०... थ रूपेण - घ । २१. (त्रि).. .तांगं - ख । २२... शीतः - ध । २३... सुगन्धिमाल्यः - घ सुगन्धमाली - .

 

54

तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोसौ त्वरितं समेतः ।

तथाश्विनौ देवभिषग्वरौ तौ२४ एकं२५ विमानं त्वरयाभिरुह्य ।।१८।। मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः२६ सुवीरौ ।

शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत् फटानां ज्वलनार्कतेजाः । ।१९।।

सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ।

दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिल२७ तुल्यभासाम् ।।8.13.२०।।

वरानुरूपं प्रविधाय वेषं२८ वृन्दं समागात् पुरतः सुराणाम् ।

गन्धर्वराजः स च चारुरूपी दिव्याङ्गनो दिव्यविमानचारी ।।२१ ।।

गन्धर्वसंघैः सहितोप्सरोभिः शक्राज्ञया तत्र समाजगाम ।

अन्ये च देवास्त्रिदिवौकसेशाः पृथक् पृथक् चारुगृहीतवेषाः ।।२२।।

आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिन्नराश्च२९ ।

शचीपतिस्तत्र सुरेन्द्रसंघे३० राजाधिकाराधिकलक्ष्यमूर्त्तिः ।।२३।।

राज्ञां बलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार३१ ।

हेतुस्त्रिलोकस्य जगत्प्रसूति३२ र्माता च तेषां ससुरासुराणाम् ।।२४।।

पत्नी च शंभोः पुरुषस्य धाम्नो३३ गीता पुराणैः३४ प्रकृतिः परार्था ।

दक्षस्य कोपाद् हिमवद्गृहं सा कार्यार्थमागात् परमेशपत्नी ।।२५।।

एवं यत३५स्तान्न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश ।

वरार्थमाजग्मु३६ रतो विमूढा ईशेन यस्माद् वृडिताः३७ कृतास्ते ।।२६।।

ततः प्रनृत्ताभि३८ रथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः ।

स्थितैश्च नानाविधरूपवेषै३९ देवासुरादित्रिदिवोकसंघैः४०।।२७।।

विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरबीजिताङ्गी ।

सर्वर्तुपुष्पां४१ सुसुगन्धमालां४२ प्रगृह्य देवी४३ प्रसभं प्रतस्थे४४।।२८।।

२४ तु. - . . । २५... वं - . । २६. सभा - घ । २७... शनि... - . । २० देहं - घ । २९.. क्षोरग - क । ३०... मध्ये - ख । ३१ चचार - . । ३२... ते - . । ३३ चाग्र्या - . । ३४... णे - . . । ३५ स्वत - . । ३६ तत समाजग्मु - क । ३७ कुपिताः - . । ३८ प्रवृ... - . । ३१ रो (गी)तैश्च नाना विदधे (विध) शरागै - घ । ४० त्रिदिवेश - . । ४१... ष्यं - . । ४२.. .ल्य - . । ४३ मा (बा ?) ला - . । ४४... स्थौ - .

 

55

सनत्कुमार उवाच

मालां प्रगृह्य देव्यान्तु स्थितायां देवसंसदि ।

शक्राद्यैरागतैर्देवैः स्वयंवर उपागतैः४५ ।।२९।।

देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।

उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ।।8.13.३ ०।।

अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् ।

ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ।।३ १।।

अथ सा शुद्धसंकल्पा कांक्षितप्राप्तसत्फला ।

निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ।।३२ ।।

ततो दृष्टवा शिशुं देवा देव्या उत्सङ्गवर्त्तिनम् ।

कोयमत्रेति संमन्त्र्य चुक्रुधु४६ र्भृशमर्दिताः ।।३३।।

वज्रमाका४७ रयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।

स बाहुरुत्थित४८स्तस्य तथैव समतिष्ठन ।।३४।।

स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।

वज्रं क्षेप्तुं नो४९ शशाक बाहुञ्चालयितुं न च ।।३५।।

भगो नाम ततो देव आदित्यः काश्यपो बली ।

उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः ।।३६।।

तस्यापि भगवान् बाहुं तथैवास्तम्भयत्तदा ।

शिरः प्रकम्पयन् विष्णुः सकोपस्तमवैक्षत ।।३७।।

तस्यापि शिरसो देवः खालित्यं प्रचकार ह ।

पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः ।।३८।।

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ।

यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः५० प्रभा ।।३९।।

४५ मु... - . । ४६ चुक्षुभु - . । ८७ धा... - . । ४८ रुन्न... - . । ४९ न - . घ । ५० शशिन इति वक्तव्ये शशेरिति छन्दोभङ्गभयकृतप्रयोग आर्पत्वेन कथंचित्समाधेयः ।

 

56

बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् ।

बलन्तेजश्च योगञ्च तथैवास्तम्भयद्विभुः ।।8.13.४० ।।

अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु ।

ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् ।।४१।।

बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् ।

स बुद्ध्वा५१ परमेशानं शीघ्रमुत्थाय सादरम् ।।४२।।

ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः।

पौराणैः५२ सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ।।४३।।

अजस्त्वममरो देवः स्रष्टा हर्ता विभुः परः ।

प्रधान५३ पुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षरम्५४ ।।४४।।

अमृतं परमात्मा च ईश्वरः कारणं महत् ।

ब्रह्मकृत् प्रकृतेः स्रष्टा सर्वसृक् परमेश्वरः ।।४५।।

न त्वं वै देवदेवेश शक्यो ज्ञातुं दिवौकसैः ।

मुनिभिर्वापि योगज्ञैर्ज्ञातुं देव न शक्यते ।।४६।।

अप्रमेयो महादेव वर्तसे त्वं स्वलीलया ।

महासर्गे महाकल्पे त्वमेकस्तिष्ठसि प्रभो ।।४७।।

अहमेव न जानामि चेष्टां तव महेश्वर ।

कथं विदन्ति त्रिदशा गंभीरं गहनात्मकम् ।।४८

इयञ्च प्रकृतिर्देव५५ सदा ते सृष्टिकारणम् ।

पत्नीरूपं समास्थाय जगत्कारणमागता ।।४९।।

नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः ।

प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ।।8.13.५० ।।

देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः ।

कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ।।५१।।

तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् ।

स्तम्भितान्सर्वदेवाँस्तानिदमाह महाद्युतिः ।।५२।।

५१ ज्ञात्वा - घ। ५२ कीर्तनैः  क। ५३. . तं - क। ५४... यम् -   ५५. . .वी -

 

57

मूढाः स्थ देवताः सर्वे५६ नैनं बुद्ध्यथ५७ शंकरम् ।

देवदेवमिहायातं ममैवोत्पत्तिकारणम् ।।५२।।

अयं रुद्रो महादेवः शर्वो भीमः कपर्द्दवान्५८ ।

उग्र ईशान आत्मा च अजः शंकर एव च ।।५३ ।।

देवदेवः परं धाम ईशः पशुपतिः पतिः ।

जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ५९ ।।५४।।

गच्छध्वं शरणं शीघ्रमेत६० मेवामरेश्वराः ।

सार्ध मयैव देवेशं परमात्मान६१ मव्ययम् ।।५५।।

ब्रह्मणो वचनं श्रुत्वा देवो नारायणः प्रभुः ।

प्रहस्य विबुधान् सर्वान् बोधयामास लोकपाः ।।५६।।

एवमेव न सन्देहो यथाह पद्मसंभवः ।

पूर्वसर्गे नु विबुधा मया सार्धं महेश्वरः ।।५७।।

बहुरूपेण रूपेण जगद् व्याप्य व्यवस्थितः ।

तस्मात् सर्वात्मना भूत्वा गच्छध्वं शरणं हरम् ।।५८।।

ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।

प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ।।५९।।

अथ तेषां प्रसन्नोभूद् देवदेवो महेश्वरः ।

यथापूर्वं चकाराशु देवतानां तनूस्तदा६२ ।।8.13.६०।।

तत एवं प्रवृत्ते तु सर्वदेवनिवारणे६३ ।

वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् । ।६१।।

तेजसा यस्य६४ देवास्ते चक्षुरभ्यर्थयन्६५ विभुम् ।

तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत्६६ ।।६२।।

प्रादात् परमदेवेशः अपश्यंस्ते तदा प्रभुम् ।

ते दृष्टवा परमेशानं तृतीयेक्षणधारिणम् ।।६३ ।।

६ सर्वाः - . । ५७.. . - . . । ५८.. र्द्दिमान् - . । ५९... . - - । ६०... - ., - . । ६१ ... नन्द - . । ६२.. .था - . । ६३ .. णम् - घ । ६४ त... - . । ६५ रप्रा... - . . । ६६.. .मान् - .

 

58

ब्रह्माद्या नेमिरे तूर्ण्णं सर्व एव सुरेश्वराः ।

तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् । ।६४।।

पादयोः स्थापयामास स्रग्मालाममितद्युतेः ।

साधु साध्विति संप्रोच्य६७ देवतास्ते पुनर्विभुम् । ।६५। ।

सह देव्या६८ नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ।

अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः ।।६६।।

हिमवन्तं महाशैलमिदमाह महाद्युतिः ।

श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमेव हि ।।६७। ।

शर्वेण सह संबन्धो यस्य ते भूदयं महान् ।

क्रियताञ्चाशु उद्वाहः किमर्थं स्थीयते६९ परम् ।।६८। ।

ततः प्रणम्य हिमवान् तं देवं प्रत्यभाषत ।

त्वमेव कारणं देव येन शर्वोदयन्मम७० । ।६९। ।

प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।

उद्वाहन्तु यथायोग्यं७१ तद्विधत्स्व पितामह ।।8.13.७० । ।

तत एवं वचः श्रुत्वा गिरिराजः७२  पितामहः ।

उद्वाहः क्रियतां देव७३ इति देवमुवाच ह ।।७१ । ।

तमाह शङ्करो देवं यथेष्टमिति लोकपम् ।

तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्७४ ।।७२ ।।

उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ।

रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च । ।७३ ।।

मूर्त्तिमन्त उपागम्य७५ अलञ्चक्रुः पुरोत्तमम् ।

चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता । ।७४। ।

भामयस्फाटिकाभित्ति७६  र्मुक्ताहारप्रलम्बिता ।

तस्मिन् शिवपुरे७७ रम्ये उद्वाहार्थं विनिर्मिते । ।७५।।

६७ संपूज्य - . । ६८... वा - . । ६९ स्थितये - . । ७०... यं - . . . । ७१ विवाहं तव जामातृक् (तुः?) - . । ७२... ज्ञः - . । ७३ क्रियतां देव उद्वाह - . । ७४ पुरा - . । ७५ मु... - . . । ७६ भासस्फटिकभित्तीभि - . । ७७ रति... - .

 

59

शुशुभे देवदेवस्य महेशस्य महात्मनः ।

सोमादित्यौ७८ समं तत्रा७९ भासयेतां८० महामहीम् । ।७६ ।।

सौरभेयं मनोरम्यं गन्धमादाय८१ मारुतः ।

प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रदर्शयन्८२ ।।७७।।

समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।

देवनद्यो महानद्यः सिद्धा मुनय एव च ।।७८। ।

गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।

गुह्यकाः खेचराश्चान्ये किन्नरा देवचारणाः८३ ।।७९।।।

तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः८४ ।।

रत्नान्यादाय वाद्यांश्च तत्राजग्मुर्मुदा युताः८५ ।।8.13.८ ० ।।

ऋषयः कृत्स्नशस्तत्र वेदगीतान् तपोधनाः८६ ।

पुण्यान् वैवाहिकान् मन्त्रान् जेपुः संहृष्टमानसाः । ।८ १ ।।

जगतो८७ मातरः सर्वा देवकन्याश्च कृत्स्नशः८८ ।

गायन्ति हृषिताः सर्वा८९ उद्वाहे परमेष्ठिनः ।।८२।।

ऋतवः षट् समं तत्र नानागन्ध९० सुखावहाः ।

उद्वाहः शङ्करस्येति मूत्तिमन्त उपस्थिताः । ।८३ । ।

नीलजीमूतसंधातमन्द्रध्वानप्रहर्षितैः ।

केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः । ।८४। ।

विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता ।

कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ।।८५।।

प्रत्यग्रसंजातशिलीन्ध्रकन्दला लता द्रुमाभ्युद्गतचारुपल्लवा । शुभाम्बु९१धाराप्रणयप्रबोधितै९२  र्मदालसैर्भेकगणैश्च नादिता ।।८६। ।

७८..? त्यैः - . । ७९ तत्र - . . । ८०?. .यन्तो - .,.?. यन्तौ - . । ८१... माघ्राय - . . । ८२ प्रसाद... - . । ८३ चारिणः - ., वारणाः - . । ८४ सभागताः - - . । ८५ स्तदा पुरं - . । ८६ स्तपो... - . । ८७ संगता - घ । ८८ सर्वशः - . । ८९... र्वे - . । ९०... धाः - घ । ९१ सुधा... - . । ९२ प्रलयप्रबोधितैः... - .

 

60

प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् ।

मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री । ।८७ । ।

तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः ।

पयोदसंघातसमीपवर्त्तिना महेन्द्रचापेन भृशं विराजिता ।।८८। ।

विचित्रपुष्पस्पर्शात् सुगन्धिभि९३ र्घनाम्बुसंपृक्ततया९४ सुशीतलैः ।

विकम्पयन्ती९५ पवनैर्मनोहरैः सुरा९६ ङ्गनानामलकावलीः शुभाः ।।८९। गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा९७ ।

निरीक्षिता सादरमुत्सुकाभिर्निःश्वासधूम्रं९८ पथिकाङ्गनाभिः । । 8.13.९० ।। हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।

चलद्विद्युल्लताकाञ्ची९९  स्पष्टपद्मविलोचना ।।९ १ । ।

असितजलदवृन्दध्वानवित्रस्तहंसा

विमलसलिलधारापातताम्रोत्पलाग्रा ।

सुरभिकुसुमरेणुक्लृप्तसर्वाङ्गशोभा

गिरिदुहितृ१०० विवाहे प्रावृडागाद्विभूत्यै । ।९२ । ।

मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी ।

हंसनूपुरनिर्ह्रादा१०१  सर्वरम्यदिगन्तरा ।।९३ । ।

विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।

प्रफुल्ले१०२ न्दीवराभोगविलोचनमनोहरा । ।९४। ।

पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।

नवश्यामालताश्यामरोमराजि१०३ परिष्कृता । ।९५। ।

चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा ।

प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ।।९६ । ।

प्रमदालिकुलो१०४ द्गीतमधुरस्वन१०५ भाषिणी ।

चलत्कुमुदसंघातचारुकुण्डलशोभिनी१०६ । ।९७। ।

९३ च्छुगन्धि ... - . । ९४ सपक.?. - ., भयात्... - घ । ९५ विकल्प... - . । ९६ पुरा - . । ९७ प... - घ । ९८... म्रा - घ । ९९ वि ( ?) ह्वा - घ । १००.. तु - . । १. ... - . । १०२ पुष्करे - . । १०३... जी - क घ । १०४ समदासीगणो. - . । १०५... - . । १०६... ता - घ ।

 

61

रक्ताशोकाग्रशाखोत्थपल्लवाङगुलिधारिणी ।

तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ।।९८ । ।

रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।

कदलीस्तम्भचारूरुः शशाङ्कवदना शुभा१०७ । ।९९।।

पद्मकिञ्जल्कसंपृक्त१०८ पवनप्रकरैः१०९ सुरान्११० ।

प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ।।8.13.१ ०० । ।

निर्मुक्ता१११ सितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना

नीलाम्भोजविलोचनाब्मुकुल११२ प्रोद्भिन्नचारुस्तनो ।

नानापुष्परजःसुगन्धिपवना११३ एं ए प्रह्लादनी चेतसाम्

तत्रागात्११४  कलहंसनूपुररवा देव्या विवाहे शरत्११५ । । १०१ । ।

अत्यर्थशीतलांभोभिः प्लावयन्तौ गिरेः शिलाः ।

ऋतू हेमन्तशिशिरा११६ वाजग्मतुरभिद्युती११७ ।। १०२ ।।

ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान् स नगोत्तमः ।

प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ।। १०३ ।।

तेन प्रालेयवर्षेण घनेन स हिमाचलः ।

शोभनेन११८ तदा रेजे क्षीरोद इव सागरः । । १ ०४। ।

हिमस्थानेषु हेमन्तो११९ र्प्य नाशयामास पादपान् ।

साधूपचारान् सहसाकृतार्थ इव दुर्जनः । । १० ५। ।

प्रालेयपटलच्छन्नैः शृङ्गैः स१२० शुशुभे नगः ।

छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः । ।१ ०६ । ।

पाण्डराणि विशालानि श्रीमन्ति सुभगानि च ।

अद्रिशृङ्गाणि तुङ्गानि१२१ सौधानीव चकाशिरे । । १ ०७। ।

तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्१२२ कुत्नाकुलासु ।

प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव सन्निपेतुः । ।१ ०८ । ।

१०७ तथा - . । १०८ सयुक्ता - . । १०९ पद्मव्यग्रकरा- - घ । ११० शुभा - . । १११.. निमुक्तोज्कि? - . । ११२ कुमुद - . । ११३... - . . । ११४ तद्योगात् - घ । ११५ स्वयम् - . । ११६ शिशिरहेमन्ता - . घ । ११७ रति... - क घ. । ११८ अगाधने ( धेन?) - . । ११९ हिमवान् - ग क. . । १२० सं - . । १२१ तुङ्गानि चाद्रिशृंगाणि - . । १२२ शार्दूल - .

 

62

बहुकुसुमरजोभिरुत्कराङ्गा१२३ हिमकणसङ्गसु१२४ शीतलाः समीराः । ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः । । १०९ । ।

विधूतरू१२५ क्षानीलवीतदोषः१२६ प्रोद्भिन्नचूताङ्कुरकर्णपूरः ।

वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु१२७ । । 8.13.११० ।।

तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते ।

प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ।।१ ११ ।।

ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्र१२८ रजोत्कराङ्गाः ।

मनोभवोद्रेककराः१२९ सुराणां सुरङ्गनानाञ्च मुहुः समीराः ।।१ १ २। ।

स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां कुसुमैरुपेताः १३० ।

ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः । ।१ १३ ।।

ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः ।

श्रोत्राभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चाविकलं१३१ विनेदुः । ।१ १४।।

नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि १३२ ।

चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः । । ११५ । ।

प्रियंगुसंवृतवरः वृताँश्चापि प्रियतरः । (?)

तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे१३३ ।।१ १ ६।।

हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः१३४ ।

शुशु - -१३५  कार्यमुद्दिश्य वृद्धा इव समागताः । । १ १७। ।

फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः १३६ ।

कामिन्य इव कान्तानां कण्ठालम्बितमूर्त्तयः १३७ ।। ११८ । ।

समदालिकुलोद्गीतलताकुसुमसंचयाः ।

परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ।। ११९ ।।

 

१२३ रावृताङ्गा - . । १२४. - . । १२५ वृ.. - . । १२६ शीतदोषः - . । १२७... शु - . । १२८ पुष्पौग्र - . । १२९ न्मेष.?. - . । १३० स्वकुलं... - . । १३१ ति.. - . . । १३२ कलुषी... - . । १३३ र्बभाषिरे - - । १३४ कुमुदोत्कराः - . । १३५ शिशुभिः - . । १३६ साल - . । १३७ बाहवः - .

 

63

नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च मृणालदण्डैः ।

तथैव चित्राणि१३८ भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः१३९ । । 8.13.१२० । ।

हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।

वैदूर्यनालानि सरस्सु केषुचित् प्रजज्ञिरे पद्मवनानि सर्वतः ।। १२१ ।।

वाप्यस्तत्राभवन् रम्याः कमलोत्पलभूषिताः ।

नानाविहङ्गसंघुष्टा१४० हेमसोपानपंक्तयः । ।१ २२ ।।

शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।

समुच्छ्रितान्यविरलै१४१र्हैमानीव बभुर्मुने । ।१ २३ ।।

ईषदुद्भिन्नकुसुमैः पाटलै१४२श्चापि पाटला१४३ ।

संबभूवुर्दिशः सर्वाः पवनाकम्पिमूर्त्तिभिः१४४ ।।१ २४। ।

कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः ।

गिरौ ववृधिरे फुल्लाः स्पर्धयेव १४५ परस्परम् । ।१ २५ । ।

चञ्चरीकविघुष्टानि१४६ किंशुकानां वनानि च ।

पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे१४७ । । १२६ ।।

तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।

नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ।। १ २७। ।

निकामपुष्पैः१४८ सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च ।

प्रमत्तपुंस्कोकिलसंप्रलापै१४९ र्हिमाचलोतीव तदा रराज । । १२८ । ।

श्रुत्वा शब्दा१५० नृतुमदकलान्१५१ सर्वतः कोकिलानाम्

चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः ।

तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः

सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः । ।१ २९ ।।

पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः ।

देवीविवाहसेवार्थं१५२ ग्रीष्म आगाद्धिमाचलम् ।। 8.13.१३० । ।

 

१३८ रक्तानि रक्तैश्च - . । १३९ विदह्यमालैः - . । १४०.. मसंयुक्ता - ., ष्ट -क १४१ समुत्सृ -घ । १४२.. .कुमुभाः पादपाः.. . । १४३ - धिपाटला - घ । १४४ मूर्त्तयः - . । १४५... या च - . । १४६ विपुष्टानि - . । १४७ तस्मिन्काले गिरीशस्य सर्वस्थानेथ.?. - . । १४८ निमील... - . । १४९ पुंस्कोकिलानां च तथा... - . । १५०दं श० - . घ । १५१ कल - .घ । १५२ समये - घ ।

 

64

स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।

शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ।।१३ १।।

तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः ।

ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ।।१३२।।

वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्त्तयः ।

अभवन् तटसंघुष्टकलहंसकदम्बकाः ।।१ ३३।।

तथा कुरबकाश्चापि१५३  कुसुमापाण्डुमूर्तयः ।

सर्वेषु जज्ञुः१५४ शृङ्गेषु भ्रमरावलिसेविताः ।।१ ३४।।

बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।

उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ।। १ ३५।।

इति कुसुमविचित्रसर्ववेषा१५५ विविधविहङ्गमनादरम्यदेशाः ।

हिमगिरितनयाविवाहभूत्यै षडुपययुर्ऋतवो मुनिप्रवीर ।।१३६।।

तत एवं१५६ प्रवृत्ते तु सर्वभूतसमागमे ।

नानावाद्यसमाकीर्णे ब्रह्मा मम पिता स्वयम् ।।१३७।।

शैलपुत्रीमलंकृत्य योगा१५७ भरणसंपदा ।

पुरं प्रवेशयामास.. .य१५८ मादाय लोकवित् ।।१३८।।

ततस्तु पुनरेवेशं१५९   ब्रह्मा व्यज्ञापयद्विभुम् ।

हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ।।१३९।।

ददासि मह्यं यद्याज्ञां कर्तव्योयं क्रियाविधिः ।

तमाह शङ्करो देवं देवदेवो जगत्पतिः । ।8.13.१४०।।

यत्त्वदिष्टं१६० सुरेशान तत्कुरुष्व यथेप्सितम्१६१ ।

कर्तास्मि वचनं सर्वं ब्रह्मँस्तव जगद्विभोः१६२ ।।१४१ ।।

१५३... न्ये- . । १५४ जज्ञे - ., नग... - . । १५५... वृक्षा - . । १५६ तत्रोत्सवे - . । १५७ योग्या(?)  । १५८ श्रय (?) - . । १५९ देवेशं - . । १६० यद्य... - . । १६१ ४.. यथोचि... - . । १६२... भो- घ ।

 

65

ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ।

हस्तं देवस्य देव्याश्च१६३ योगबन्धे युयोज ह ।। १४२। ।

ज्वलनश्च१६४ स्वयं तत्र१६५ कृताञ्जलिरुप१६६स्थितः१६७ श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः । । १४३ ।।

यथोक्तविधिना हुत्वा सर्पिस्तदमृत च हि१६८ ।

त्रिश्च१६९ तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् । । १४४।।

मुक्त्वा१७० हस्तसमायोगं सहितः१७१ सर्वदेवतैः१७२ ।

सुतैश्च मानसैः सर्वैः१७३ प्रहृष्टेनान्तरात्मना । । १४५ ।।

वृत्ते उद्वाहकार्ये१७४ तु प्रणनाम वृषध्वजम् ।

योगेनैव तयोर्व्यास तदोमापरमेशयोः । । १४६।।

उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ।

इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् ।

उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् । । १४७।।

-इति स्कन्दपुराणे उमापरिणयनं नाम त्रयोदशोध्यायः

 

 सनत्कुमार उवाच

अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।

प्रहर्षमतुलं गत्वा देवाः सह पितामहाः१ । । १ । ।

तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ।

नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ।२ । ।

नमः पवनवेगाय विरूपायाजिताय च ।

नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् । । ३ । ।

१६३ वै देवदेवस्य - घ । १६४ श्च - . । १६५ कृत्वा - . । १६६ मुप... - . । १६७... - . । १६८ हविः - . । १६९ त्रिषु - . । १७० स्तुत्वा - . । १७१ हसित  . । १७२ सर्वदैवतैः- . । १०३ सिद्धैः - घ । १७४... ले - . घन् ।

१ देवताः सपितामहाः - .

 

66

नमो नीलशिखण्डाय अम्बिकापतये नमः ।

नमः पवनरूपाय शतरूपाय वै नमः । ।४। ।

नमो भैरवरूपाय विरूपनयनाय२ च ।

नमः सहस्रनेत्राय सहस्रचरणाय च । ।५ ।।

नमो वेदरहस्याय वेदाङ्गाय३ नमो नमः ।

विष्टम्भनाय४ शक्रस्य५ बाहो६र्वेदाङकुराय च । ।६ । ।

चराचराधिपतये शमनाय नमो नमः ।

सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने७ । ।७।।

नमः कपालमालाय कपालस्रग्विणे नमः ।

नमः कपालहस्ताय दंष्ट्रिणे गदिने८ नमः ।।८।।

नमस्त्रैलोक्यनाथाय९ सप्तलोकनताय१० च ।

नमः खट्वाङ्गहस्ताय प्रमथार्त्तिहराय च ।।९।।

नमो यज्ञशिरोहर्त्रे कृष्णकेशा११पहारिणे ।

भगनेत्रनिपाताय पूष्णो दन्तहराय च । । 8.14.१० । ।

नमः पिनाकशूलासिखड्गमुद्गरधारिणे ।

नमोस्तु कालकालाय तृतीयनयनाय१२ च ।। ११ ।।

अन्तकान्तकृते चैव नमः पर्वतवासिने ।

सुवर्णरेतसे चैव शंखकुण्डलधारिणे । । १ २। ।

वाड्वले(?) र्योगनाशाय योगिनां गुरवे नमः ।

शशाङ्कादित्यनेत्राय ललाटनयनाय च । । १३ ।।

नमः श्मशानरतये श्मशानवरदाय च ।

नमो दैवतनाथाय त्र्यम्बकाय नमो नमः । ।१४।।

 

.. पाय हराय - . । ३ देवाज्ञा (देवज्ञा?) - . । ४ विश्वम्भराय - . । ५ शक्राय - . । ६ राहो - . । ७ युगान्तस्तोभ... - . । ८ ङ्ग.. - ) । ९ वाहाय - . । १० रथाय - . । ११.. स्य केशः... - . । १२ नयनत्रितयाय (?)

 

67

अशनीशतहासाय ब्रह्मण्यायाजिताय च ।

गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे ।। १ ५। ।

नमो मुण्डार्धगण्डाय१३ पशूनां पतये नमः ।

सलिले तप्यमानाय योगैश्वर्यप्रदाय च । । १ ६।।

नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ।

नमोनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । । १७। ।

नमो रुद्राय वसवे आदित्याया१४श्विने नमः ।

नमः पित्रेथ साध्याय१५ विश्वेदेवाय वै नमः ।। १८ । ।

नमः शिवाय१६ शर्वाय१७ उग्राय वरदाय च ।

नमो भीमाय सेनान्ये पशूनां पतये नमः ।। १ ९।।

शुचये रेरिहाणाय सद्योजाताय वै नमः ।

महादेवाय चित्राय नमश्चित्ररथाय च । ।8.14.२० ।।

प्रधानाया१८प्रमेयाय कार्याय करणाय च ।

पुरुषाय नमस्तेस्तु पुरुषेच्छाकराय च । ।२१ । ।

नमः पुरुषसंयोगप्रधानगुणधारिणे ।

प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ।२२।।

कृता१९कृतस्य सं(?)वेत्रे फलसंयोगदाय च ।

कालज्ञाय च सर्वत्र नमो नियमचारिणे२० ।।२३ ।।

नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ।

नमस्ते२१ देवदेवेश नमस्ते भूतभावन ।

शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो । ।२४। ।

सनत्कुमार उवाच

एवं स भगवान्देवो जगत्पतिरुमापतिः ।

स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् । ।२५। ।

 

१३ मुक्तार्धमुण्डाय - घ । १४ य नमो नमः - घ । १५ सवित्रे च सावित्राय - घ। १६ सर्वाय क। १७ -... - . । १८... - . । १९ कृते - . । २० का... - . । २१ नमोस्तु - .

 

68

द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः ।

परं ब्रूत यथेष्टं वो२२ दातास्मि वदता२३नघाः ।।२६।।

ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः ।

तथैव भगवन्नस्तु२४ वर एषोवतिष्ठताम् ।।२७।।

यदा कार्यं तदा नस्त्वं२५ दास्यसे वरमीप्सितम् ।

एवमस्त्विति तानुक्त्वा विसृज्य च सुरान् हरः ।

लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः२६ ।।२८।।

यस्तु हरोत्सवमद्भुतमेतं२७ गायति दैवतविप्रसमक्षम् ।

सोप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ।।२९।।

सनत्कुमार उवाच

पाराशर्य स्तवं हीमं२८ शृणुयाद्यः पठेत वा ।

स स्वर्गलोकगगो२९ भूत्वा पूज्यतेमरराडिव३० ।।8.14.३०।।

इति स्कन्दपुराणे उमाविवाहस्तवो नाम चतुर्दशोध्यायः 

 

सनत्कुमार उवाच

प्रविष्टे भवनं देवे सूपविष्टे वरासने

सवह्निर्मन्मथः क्रूरो देवं वेद्धुमना१ भवत् ।।१। ।

तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।

लोकान् सर्वान् तापयानं२ सर्वेष्वकरुणात्मकम् ।।२।।

ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह३ ।

चक्राह्वयस्य रूपेण रत्या सह समा४गतम् ।। ३ ।।

 

२२ च - . . । २३ वरदो - . । २४ तदैव भगवन् शंभो - . । २५ श्र - . । २६ भगवास्ता - - । २७ तद् -. । २८ ह्येतत् - ., ह्येतं (?) ' । २९ सर्वलोकगो - . । ३० चामराधिपैः - .

१ सन्धिरार्षः । ह्यभूदिति वा पाठः कल्प्यः । २ तापमान - . । ३ तथैव च - , । ४ तया - .

 

69

अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् ।

नयनेन तृतीयेन सावज्ञं तमवैक्षत । ।४। ।

ततोस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।

संवृत्य५ रतिभर्तारमदहत् सपरिच्छदम् । । ५। ।

स दह्यमानः करुणमार्त्तोक्रोशत विस्वरम् ।

प्रसादयँश्च तं देवं पपात स महीतले । । ६। ।

आशु सोग्निपरीताङ्गो मन्मथो लोकतापनः६ ।

पपात भस्मसाच्चैव क्षणेन समपद्यत ।।७। ।

पत्नी तु करुणं तस्य विललाप सुदुःखिता ।

देवं देवीञ्च७ रुदती८ अयाचत् करुणायती ।।८। ।

तस्यास्तत्९ क्रन्दनं१० श्रुत्वा११ देवौ तौ करुणात्मकौ ।

ऊचतुस्तां समालोक्य समाश्वास्य च१२ दुःखिताम् । ।९। ।

दग्ध एष ध्रुवं भद्रे१३ नास्योत्प१४त्तिरिहेष्यते ।

अशरीरोपि ते काले कार्यं सर्वं१५ करिष्यति । ।8.15.१ ० ।।

यदा तु विष्णुर्भविता वसुदेवसुतः शुभे ।

तदा तस्य सुतो ह्येष१६ पतिस्ते भविता रते१७ ।। ११ ।।

सनत्कुमार उवाच

ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना ।

जगामेष्टं१८ तदा देशं प्रीतियुक्ता गतक्लमा१९ ।। १ २।।

सनत्कुमार उवाच

एवं दग्ध्वा स कामं तु शङ्करो मूढचेतसम् ।

प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ।। १३ ।।

 

५ संभूत्तं - . । ६ पातनः - . । ७ देवी देव च - घ । ८ दुःखार्ता - क । ९ श्र - घ । १० करणं - . । ११ ज्ञात्वा - . । १२ सु - . । १३ तत्र - . । १४ नान्यो. - . । १५ सर्वकायं - . । १६ प्येष - ., यः स्यात् - क । १७ स भविष्यति - . । १८ष्टतमं - घ । १९ शंभोराधनकाम्यया - .

 

70

वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते ।

तस्याहं वरदानाय प्रयास्यामि महाव्रते । । १४। ।

एवमुक्त्वा स देवीं तु भक्त६० प्रीत्या तदा विभुः ।

जगाम तपतो२१ भ्यासं वसिष्ठस्य मुनेर्विभुः ।।१ ५।।

ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् ।

वसिष्ठमृषिशार्दूलं तप्यमानं परन्तपः ।।१ ६।।

पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् ।

उवाच भगवान् गत्वा ब्रूहि किन्ते२२ ददान्यहम्२३ ।।१७। ।

ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ।

दृष्टवा तु स तमीशानं२४ प्रणम्य शिरसा प्रभुम्२५ ।

शिरस्यञ्जलिमाधाय२६ तुष्टाव हृषिताननः । । १८ ।।

वसिष्ठ उवाच

नमः कनकलिङ्गाय२७ वेदलिङ्गाय२८ वै नमः ।

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः । ।१ ९। ।

नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ।

नमः परमलिङ्गाय२९ ब्रह्मलिङ्गाय वै नमः ।।8.15.२० । ।

नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः ।

नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः । ।२ १ ।।

नमो रहस्यलिङ्गाय सप्तद्वीपाध्वलिङ्गिने३० ।

नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने३१ ।।२२ । ।

नमोस्त्वव्यक्त३२ लिङ्गाय बुद्धिलिङ्गाय वै नमः ।

नमोहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः । ।२३ । ।

नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ।

नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः । ।२४। ।

 

२० भक्ति -, भक्त्या  घ। २१ तप्यतो - . । २२ किन्न - . । २३ वदा - ., ददानि ते - . । २४ ततस्तमीशानं - . । २५ विभुः  - . । २६ मादा... - - । २७... पिङ्गाय - . । २८ स्थिति... - . । २९ पवन..  - . । ३० सर्वनोकाङ्गः.. - . । ३१ सत्वलिङ्गाय वै नमः - . । ३२ नमः प्रकृतिः.. - .

 

71

नमः सत्वोर्ध्वलिङ्गाय३३ तमोलिङ्गाय वै नमः ।

नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ।।२५।।

नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः ।

नमो वामूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः ।।२६।।

नम ऋक्स्नुतलिङ्गाय यजुर्लिङ्गाय वै नमः ।

नमस्तेथर्वलिङ्गाय सामलिङ्गाय वै नमः । । २७।।

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।

नमस्तेनन्तलिङ्गाय वेदानुगतलिङ्गिने३४ ।।२८।।

दिश नः३५ परमं योगमपत्यं मत्समं तथा३६ ।

ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो ।

अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ।।२९।।

सनत्कुमार उवाच

एवं स भगवान् व्यास वसिष्ठेनामितात्मना ।

स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ।।8.15.३० ।।

भगवानुवाच

तुष्टस्तेहं ददाम्येतत्३७ तव सर्वं मनोगतम् ।

योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ।।३१ ।। ३८

पुत्रञ्च३९ त्वत्समं दिव्यं तपोयोगबलान्वितम् ।

ज्ञानानि४० च४१ ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते४२ ।।३२। ।

दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च ।

नित्यं तव भविष्यन्ति अमरत्वं च४३  सर्वशः ।।३३ ।।

अवश्यत्व४४ मसह्यत्वमक्षयत्वञ्च सर्वदा ।

वंशस्य चाक्षतिर्विप्र धर्मे च मति४५रव्यया ।

ब्रूहि चान्यानपि वरान् ददामि४६ ऋषिसत्तम ।।३४।।

 

३३ सर्वार्थ.. - - । ३४ देवानुगत ... - . । ३५ मे - . । ३६ यथा - . । ३७ ददान्ये... - . . । ३८ सार्वकामिदं - . । ३९ पौत्रञ्च - . । ४० ददानि - . । ४१ ते - . . । ४२ ह - . । ४३ हि - . । ४४... ध्यत्व - . । ४५ रति - . । ४६ ददानि - . .

 

72

वसिष्ठ उवाच

भगवन् विदितं४७ सर्वं भूतं यद्वर्तनं विभो ।

भविष्यं४८ येन जानीयां तन्मे देव विधीयताम् ।।३५। ।

देव उवाच

भविष्यं स्वेच्छया कुर्यामिति ज्ञातुं न शक्यते ।

तदपि मत्प्रसादेन ज्ञास्यसि निर्वृतो भव ।।३६।।

वसिष्ठ उवाच

भगवन् विदितं सर्व भविष्यं देवसत्तम ।

तस्यापि तत्तथा देव यथा वा मन्यसे प्रभो ।।३७। ।

देवदेव उवाच

भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः ।

- - - - - - - - कथं कुर्यात्तदन्यथा ।।३८।।

तथा तन्नात्र सन्देहो विहितं यद्यथा मया ।

तस्मात्तेनुग्रहं कर्ता भूयः पुत्रस्तवाव्यय ।।३९। ।

सनत्कुमार उवाच

एवमुक्त्वा ततो देवः कपर्दी नीललोहितः४८ ।

पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत५० ।।8.15.४० ।।

इति स्कन्दपुराणे वसिष्ठवरप्रदानं नाम पञ्चदशोध्यायः

 

४७ निगदितं - . । ४८.. ष्यन् (?) - . । ४९ वृषभध्बज इति च - . । ५० क्षणेना... - .

 

73

वरान् स१ लब्ध्वा भगवान् वसिष्ठोस्मत्पितामहः२ ।

कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ।।१ । ।

सनत्कुमार उवाच

तेनासौ वरदानेन देवदेवस्य शूलिनः ।

अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ।।२ ।।

ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ।

तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ।।३।।

रभसोपगता४ भक्तिरभवद् गोवृषध्वजे ।

स कदाचिदपत्यार्थमाराधयदुमापतिम् ।।४।।

तस्य तुष्टो महादेवो वरदोस्मीत्यभाषत ।

अथ दृष्टवा तमीशानमिदमाहानताननः५ ।।५।।

केन स्तोष्यामि६ ते७ देव यस्त्वं८ सर्वजगत्पतिः ।

सर्वान् धारयसे लोकानात्मना समयाद्विभो ।।६।।

त्वमेव भोक्ता भोज्यञ्च कर्ता कार्यं तथा क्रिया ।

उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ।।७।।

आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।

इच्छामि दत्तन्देवेश एष मे दीयतां वरः ।।८। ।

सनत्कुमार उवाच

तमेवंवादिनं देवः प्रहस्य वदतां वरः ।

उवाच वचसा व्यास दिशः सर्वा विनादयन्९ ।।९।।

 

१ लब्ध्वा तु - . । २ ने पि-... - . । ३ वसिष्ठस्य - . । ४ मनसा तपसा - . । ५... माहर... - - । ६ तो... - . । ७ त्वां - घ । ८ यत्त्वं - . । ९ व्यपादयन्(?) - ,

 

74

त्वयाहं याचितः शक्ते स च ते संभविष्यति ।

त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुङ्गव१० ।।8.16.१०।।

बीजात्मा च तथोद्भूतः स्वयमेवान्तरात्मना ।

बीजात्मना न भवति परिणामान्तरङ्गतः ।।११।।

एवं स आत्मनात्मा नः संभूतोपत्यसंज्ञितः ।

स्वेनात्मना न भविता परिणामान्तरं गतः ।।१२।।

सनत्कुमार उवाच

एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्षतः११ ।

जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ।।१३ ।।

तस्मिन् गते महादेवे शक्तिस्तव पितामहः ।

वचस्तत् परिनिश्चित्य एवमेवेत्यमन्यत१२ ।।१४।।

अथ कालेतिमहति समतीते शुभप्रदे१३ ।

तपसा भावितश्चापि महताग्निसमप्रभः ।।१५।।

अदृश्यन्त्यां महाप्रज्ञ आदधे१४ गर्भमुत्तमम् ।

तस्यामापन्नसत्वायां राजा कल्माषपादृषिम् ।

भक्षयामास संरब्धो रक्षसा हृतचेतनः ।।१६।।

इति स्कन्दपुराणे षोडशोध्यायः

 

व्यास उवाच

कस्मात् स राजा तमृषिं चखाद तपसान्वितम् ।

रक्षसा स किमर्थ च हृतचेता१ भवन्नृपः ।।१ ।।

 

१० पुङ्गवः - - . । ११ क्ष्यतः (?) - . । १२ वर एवं ह्यभाषत - . । १३... व्रते - . । १४  ञ्चादधे - . । १ कृतचेता - .

 

75

वसिष्ठयाज्यो२ राजासीन्नाम्ना मित्रसहः३ प्रभुः ।

सौदासस्तस्य पुत्रोभू४दिन्द्रचन्द्रसमद्युतिः ।।२। ।

समागम्याब्रवी५च्छक्तिश्चरिष्ये दीक्षितो व्रतम् ।

ततो मे निशि राजेन्द्र सदैव६ पिशिताशनम् । ।३ । ।

इहागतस्य यच्छ त्वं शुचि७ सर्वगुणान्वितम् ।

सुप्रभाहार८ संयुक्तमेकस्यैकान्त९ एव च ।।४।।

एवमस्त्विति तेनोक्ते जगाम स महामनाः ।

अथास्यान्तर्हितं रक्षो१० नृपतेरभवत्तदा । ।५।।

सूदान्ना११ ज्ञापयत् तेन१२ तस्यार्थे मुनिसत्तम१३ ।

गते च दिवसे तात संस्मृत्याथ यतात्मवान् ।

सूदमाहूय१४ प्रोवाच आर्तवत्१५ स नराधिपः । ।६।।

सौदास उवाच

मया मृतवसो प्रातर्गुरुपुत्रस्य धीमतः ।

पिशितं संप्रतिज्ञातं भोजनं निशि संस्कृतम् ।।७।।

तत्कुरुष्व यथाक्षिप्रं कालो नोपरमेद्यथा ।

स एवमुक्तः प्रोवाच सूदो१६ मृतवसुस्तदा ।।८।।

राजंस्त्वया त्वनाख्यातं प्रागेव नरपुङ्गव ।

सांप्रतं नास्ति पिशितं स्तोकमप्यभिकांक्षितम् ।।९ ।।

पिशितस्यैव१७ चाल्पस्य बहूनां चैव भूभुजाम् ।

अमृतस्य(?) प्रदानाच्च न किंचिदवशिष्यते । ।8.17.१ ०।।

राजोवाच

जाने सर्वोपयोगं च जाने चा१८ दुष्कृतं तव ।

जाने स्तोकं च पिशितं कार्यं चेदं१९ तथाविधम् ।

मृग्यतां२० पिशितं क्षिप्रं लुब्धकं यत्र मन्यसे ।। ११ ।।

 

२ राज्ये - . । ३... सख - घ । ४ तस्य पुत्रश्च सौदासो - . । ५ वदत् - . । ६ सदे.,. - . । ७.. चिः - . । ८.. .कार - . । ९ स्ये... - . । १० वश्यो - . । ११ मुद्वाना.. - . । १२ त्तत्र - . । १३ मक्षः - . । १४ इदमाहूय - . । १५ मार्त.. - . । १६ सृतो - . । १७... स्येव - . । १८ वा - १९ यथाविधम् - . । २० भु (यु? यो?) ज्यतां - .

 

76

सनत्कुमार उवाच

पिशितं मृगयन् यत्नान्नाप्यविन्दत कर्हिचित् ।

यदा न लब्धवान् मांसं तदोवाच२१ नराधिपम्२२ ।

मृगयन् सार (?)खि२३ न्नोस्मि शाधि२४ किं करवाणि ते । । १ २।।

सनत्कुमार उवाच

स एवमुक्तः सूदेन तस्मिन् काले नराधिपः ।

नोवाच किंचित्तं सूदं विमनाः२५ स बभूव ह । ।१ ३ ।।

इदमन्तरमासाद्य विश्वामित्रसमीरितः ।

राक्षसो रुधिरो नाम संविवेश नराधिपम् ।। १४। ।

राक्षसेन तदाविष्टो रुधिरेण दुरात्मना ।

उवाच सूदं२६ शनकैः कर्णमूले महाद्युतिः । ।१ ५।।

गच्छ यत्किंचिदानीय मांसं मानुष्यकं ततः ।

गार्दभं वाप्यथौष्ट्रं वा शीघ्रं२७ संस्कर्तुमर्हसि । । १ ६। ।

किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् ।

रसवद् गन्धवच्चैव२८ क्षिप्रमेव समानय । । १७।।

सनत्कुमार उवाच

एवमुक्तस्तु तेनाथ मानुषं मांसमाददे ।

राजापकारिणो व्यास सूदो२९ शिष्टस्य कस्यचित् । ।१८। ।

अथार्धरात्रसमये भास्कराकारवर्चसम् ।

राजानल३० समप्रख्यमपश्यन्मुनिसत्तमम् ।। १ ९। ।

स तमर्घ्येण पाद्येन आसनाग्रवरेण च ।

अर्नयित्वा३१  तु विधिवदन्नमस्योपपादयत्३२ ।।8.17.२ ० ।।

 

२१ तत्रौ   घ । २२ प    २३     थि   घ २४  सा घ। २५ विमूढः  ? । २६ शृंग     २७ सर्वं    २ ६७। ग - . । २ ७- सर्वं - . । २८ वशबंधयुव - . ( रसगन्धयुतं चैव?) । २९ मृतो - . । ३० शतानन... - . । ३१ सोर्चवित्वा - घ । हे २ त्त्वन्नभस्यो... - .

 

77

स तदन्नं३३ समानीतं३४ समालभ्य महातपाः ।

चुकोप क्षोभितं चापि पार्थिवं प्रहसन्निव । ।२१ ।।

शक्तिरुवाच

पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् ।

न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ।।२२ ।।

यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् ।

तस्मात्त्वं कर्मणानेन पुरुषादो भविष्यसि ।।२३।।

सनत्कुमार उवाच

स एवमुक्तस्तेजस्वी राजा संचिन्त्य तत्तदा ।

उवाच क्रोधरक्ताक्षो राक्षसाविष्ठचेतनः । ।२४।।

पुरुषादो भवेत्येवं मामवोचद् भवान् यतः ।

अतस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ।। २५।।

भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् ।

चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंयुतम् (?)

पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् । ।२६ । ।

इति स्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायामम्बिकाखंडे कल्माषपादशापः सप्तदशोऽध्यायः

 

सनत्कुमार उवाच

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया ।

वनं विवेश तत्राभूत् पुरुषादो महाबलः ।।१ ।।

सोभक्षयत तत्राग्रे शक्तिमेव महामुनिम् ।

ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ।।२ । ।

 

३३.. र्थं - . । ३४... सीनं - .

78

ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः ।

नोत्ससर्ज ततः क्रोधं वसिष्ठः कौशिकं प्रति । ।३ ।।

पुत्रशोकेन महता भृशमेवान्वतप्यत१ ।

स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः ।।४।।

नद्यामात्मानमसृजच्छतरात्रं वसत्तया(?)

- - - इति तां प्राहुर्मुनयः शंसितव्रताः२ । ।५। ।

पुनः पाशैर्दृढं बद्ध्वा अन्यस्यामसृजद् वशी ।

तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ।।६ ।।

ततो वापीं समामाद्य निराहारो जितेन्द्रियः ।

वायुभक्षस्तदा तस्थौ स्वदेहं परितापयन् । ।७।।

अथ शुश्राव गच्छन्तं ध्वनिमेकस्य सुस्वरम् ।

अधीयानस्य तत्रासौ३ ध्यानमेवान्वपद्यत । ।८।।

अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा ।

उपतस्थेग्रतः पत्नी शक्तेर्दीनानने४क्षणा ।।९ ।।

तामुवाच कुतस्त्वं वै कस्यैवं श्रूयते ध्वनिः ।

सोवाच५ दीनया वाचा वदतां शुश्रुवं(?) तदा ।। 8.18.१० ।।

अदृश्यन्त्युवाच

यदैव सुतदुःखेन६ निर्गतोस्या७श्रमाद् गुरो८ ।

तदाप्रभृत्येव चाहं भगवन्तमनुव्रता ।। ११ । ।

अधीयानस्य चैवायं९ ध्वनिः पौत्रस्य ते विभो ।

उदरस्थस्य श्रुतो मे१० मा दुःखं११ दुःसहं१२ कृथाः ।। १ २।।

 

१ नु कीर्त्यते - . । २ संशि.. - . । ३,.. सु (शु?) - . । ४ नल ( '?) - . । प्र नोवाच - . । ६ सुखदुःखेन - . । ७ तस्या - . । ८... रोः - . । ९... हं - . । १० मे मृतो - . । ११ न्सुदुःखे? ( खेदं?) - . । १२ द्रूसमः - .

 

79

सनत्कुमार उवाच

 ------ -- - - - - - - - -- -- --- --- --- -- - -- -- ।

इदानीमस्ति मे वत्से१३ जीविताशेति सो१४ ब्रवीत्१५ ।। १३ ।। ।।

- - - - - - - - - - - - - - - - ।। १४। ।

- - - - - -- -- - - -- - - -- -- - - -- -।

- - - - - - - - - - - - - - - । । १५ । । 

- - - - - - - - - - - - - - - -

उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम् । । १६ । ।

- - - -- - - - - - - -- - - - - - -- - --- - -।

दग्धेन च१६ त्वया किं मे गच्छ मुक्तोसि दुर्मते । । १७। ।

सनत्कुमार उवाच

ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।

प्रणम्य सहसा भीतो जगाम कौशिकान्तिकम्१७ ।। १ ८। ।

निशाचरे गते राजा प्रणम्य शिरसा मुनिम् ।

प्रसादयामास तदा स चोवाचेदमर्थवत् ।।१ ९।।

न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै ।

कृतास्तेन कृताः (?) पुत्रा निमित्तं तत्र राक्षसः ।।8.18.२ ० ।।

प्रशाधि राज्यं राजेन्द्र पितृपैतामहं१८ प्रियम् ।

ब्रूहि किं वा प्रियं तेद्य करोमि नरपुंगव । ।२ १ । ।

राजोवाच

इच्छामि भगवन् पुत्रं त्वयो१९ त्पादितमच्युत ।

देव्यामस्यां महासत्वं तत्कुरुष्व मम प्रियम् । ।२ २ । ।

 

१३  त्स - . । १४ वा ( तां) - . । १५ इतः परमपि मूले कियानंशः खण्डित इव प्रतिभाति । १६ न - . । १७ न्ताकं - . । १८ ह... - . । १९ म... - ,, ममो?

 

80

सनत्कुमार उवाच

एवमस्त्वित्यथोक्त्वासौ तस्य२० पत्न्यां महाव्रत२१ ।

पुत्रं च लोष्टकं२२ नाम जनयामास विश्रुतम् ।।२३ । ।

तं लोष्टकं ततो राज्ये स्व२३ पुत्रमभिषिच्य सः ।

जगाम वनमेवाथ सभार्यस्तपसि२४ स्थितः ।।२४।।

वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् ।

अदृश्यन्त्यां भवत्पुत्रो नाम्ना स हि पराशरः ।।२५।।

वसिष्ठं तु तदा धीमान् तातमेवाभ्यमन्यत ।

तात तातेति च मुहुर्व्याजहार पिता गुरुः । ।२६ ।।

ततः कदाचिद् विज्ञाय भक्षितं रक्षसाशुचिम् ।

पितरं तपसा मंत्रै रजरक्षकृतौ (?) तदा । ।२७,

ततः कोट्यः सपंचाशद्रक्षसां क्रूरकर्मणाम् ।

जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद् द्रुतम् ।।२८ ।।

सुतमभ्येत्य संपूज्य वसिष्ठसहितः प्रभुः ।

ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ।।२९। ।

ब्रह्मोवाच

देवतास्तर्पयन्ति स्म यज्ञैर्मन्त्रपुरःसरैः ।

अष्टमं स्थानमेतद्धि देवानां मा२५  त्व२६मीदृशम् ।।8.18.३ ० ।।

पराशर उवाच

सह देवैरहं सर्वान् लोकान् धक्ष्यामि पावकैः ।

दग्ध्वान्यान् प्रथयिष्यामि तत्रालोकान्न संशयः ।।३ १ । ।

सनत्कुमार उवाच

तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः ।

उवाच श्लक्ष्णया वाचा सान्त्वयन्२७ तमिदं वचः । ।३२ ।।

 

२०... स्यां - . । २१... - . । २२ नोष्टकं... - . । २३... ज्यम... - .,.. .ज्ये स - पुत्रमभिषिच्य च (?) । २४... से - . । २५.., ना - घ । २६ त्य - घ । २७ शान्तरं त्व - ., सान्तरं त(?)

 

81

पितामह उवाच

कृतमेतन्न सन्देहो यथा ब्रूषे महामुने ।

क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रिय२८ चिकीर्षया । ।३ ३ ।।

यैस्ते पिता महाभाग भक्षितः सहसोदरः२९ ।

त एवाग्नौ३० तु होतव्या विश्वमित्रस्य पश्यतः । ।३४। ।

अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ।

तस्य संकल्पसंतुष्टो मन्यं द्यतमुदाहरत्३१ ।।३ ५।।

वसिष्ठस्य महाभाग त्वं निवारय पौत्रकम् । (?)

देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् ।।३६।।

ऋषयश्चैव स क्रुद्धस्तपोयोगबलान्वितः ।

विहिद्य (?) तपसो योगाद्धोष्ये दीप्ते विभावसौ । ।३७। ।

सनत्कुमार उवाच

ततो देवाः सगन्धर्वाः पितामहपुरस्सराः ।

प्रभावं तस्य ते ज्ञात्वा पराशरमपूजयन् ।।३८। ।

हतेषु च ततस्तेषु रक्षस्सु सुदुरात्मसु ।

संजहार ततः सत्रं ब्रह्मणोनु३२ मते सदा ।। ३ ९।।

सनत्कुमार उवाच

य इदं श्राद्ध३३ काले वा दैवे कर्मणि वा द्विजान् ।

श्रावयीत शुचिर्भूत्वा न तं हिंसंति राक्षसाः । ।8.18.४० ।।

पराशरस्येदमदीनसंभवं विशुद्धवाक्कर्मविधानसंभवम् ।

निशम्य - - - - - - - - - रीयुः३४ कुलसिद्धिसंभवम् ।४१ । ।

इति स्कन्दपुराणे राक्षससत्रं नामाष्टादशोऽध्यायः ।

 

२८... त्प्रीति - . । २९ सहसा... - . । ३० र्थौ - . । ३१... रेत् - . । ३२ ब्राह्मणान्न - . । ३३ प्राह - . । ३४ रियु - .

 

82

सनत्कुमार उवाच

एवं तव पिता व्यास रक्षःसत्रं समाहरत् ।

समापयित्वा च पुनस्तपस्तपति सत्वरम्१ । ।१ ।।

तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् ।

उवाच प्रीतिसंपन्नमिदमर्थवदव्ययः२ ।।२ । ।

वसिष्ठ उवाच

पितरः पुत्रकामा वै तपस्तप्त्वातिदुश्चरम् ।

पुत्रमुत्पादयंति स्म तपोज्ञानसमन्वितम् ।।३ ।।

यत्नतः संततिश्चैव ज्ञानवाँस्तपसान्वितः ।

करिष्यति गतिं दैवीमिति वेदविदो विदुः ।।४।।

सद्यस्तपोन्वितश्चैव ज्ञानवान् यशसान्वितः ।

पुत्रः पुत्रवतां श्रेष्ठो विहीनः (?) प्रजया विभो । ।५।।

तस्मात् पितॄणामानृण्यं गच्छ व्रतवतां वर ।

सुतमुत्पादय क्षिप्रं सममेव च भावन । ।६।।

सनत्कुमार उवाच

स एवमुक्तस्तेजस्वी वसिष्ठेन महात्मना ।

मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुस्तरम् ।।७।।

तस्य कालेन महता तपसा तारितस्य तु ।

उमापतिर्वरं प्रादात् स च वव्रे वरं सुतम्३ ।।८।।

स लब्ध्वा वरमागत्यान्वेषयत् पुत्रकारणात् ।

क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ।।९।।

स भ्रमन् दाशराजस्य४ दुहितृत्वमुपागताम् ।

पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम ।। 8.19.१० ।।

 

१ सस्वरम् - . । २... मदव्यय - . । ३ शुभम् - . । ४ दासराजस्य - .

 

83

मत्स्यगर्भसमुत्पन्नां मत्स्यबीजोद्भवां पुरा ।

अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् । ।१ १ । ।

तस्यां स जनयामास वरं दत्त्वा महातपाः ।

भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ।।१ २। ।

तव पुत्रोभवच्चापि शुको वेदविदां वरः ।

तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा । । १ ३।।

व्यास उवाच

तादृग् वैरं परं ब्रह्मन् विश्वामित्रवसिष्ठयोः ।

कथं चापि गतं भूय एतदिच्छामि वेदितुम् ।।१४। ।

सनत्कुमार उवाच

पराशरे तु गर्भस्थे रिपुत्वं६ गाधिजे गते ।

सरस्वत्यां कुरुक्षेत्रे वसतोः स्वाश्रमे तयोः७ । ।१५।।

तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता ।

नियतस्य वसिष्ठस्य हतं पुत्रशतं रुषा । । १ ६।।

मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् ।।१७।।

सरस्वतीमथैकान्ते वसिष्ठं - - - - - '

स्रोतसा महता क्षिप्रं स्नायमानमिहानय ।। १८ ।।

सैवमुक्ता९ तु तं गत्वा वसिष्ठं प्राह दुःखिता ।

यदुक्तवाँस्तु गाधेयः१० स चोवाच महानदीम् ।। १ ९।।

एवं कुरु महाभागे मां ११ नयस्व यथेप्सितम् ।

मा ते क्रूरः स गाधेयः शापं दद्यात् सुदुस्तरम् । ।8.19.२ ० ।।

सनत्कुमार उवाच

गाधेयस्य ततः सा तु जुह्वतोथ दिवाकरे ।

मध्यं प्राप्तेनयच्चैव१२ वसिष्ठं स्रोतसा शुभा । ।२१ ।।

 

५ यस्यां - घ । ६.. त्र - . । ७ द्वयो र्वस्थाप्रमे (.. रप्याश्रमे?) - . । ८ मे महारगे - . । ९.. क्त्वा - . । १०... यं - . । ११ मा - . [ १२ त्वेव - .

 

84

स तं दृष्ट्व्रा हृतं व्यास स्रोतसा मुनिसत्तमम् ।

उवाच छद्मना सोस्मद्वेगेनापहृत१४ स्त्वया ।।२२।।

तस्मात्त्वं कर्मणानेन सातृक्तोया भविष्यसि ।

विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा ।। २३ । ।

अवहद्रुधिरं घोरं१५ मासं मेदस्तथैव च ।

त्रिश्वामित्रस्ततो गत्वा देवानामधिपं तदा१६ । ।२४। ।

उवाच वज्र मे देही शरीरं चैव कौशिकः१७ ।

दुर्वृत्तं हि हनिष्यामि वसिष्ठं ब्राह्मणाधमम् ।।२५।।

पुत्राः शक्र मया तस्य निहताः पापचेतसः ।

तान् हत्वापि न मे शान्तिर्भवित्री चैव देवप । ।२६।।

. शक्र उवाच

ब्रह्मज्ञानौ वसिष्ठश्च तव चात्मनि सत्तम । ( -)

निर्वेशे सोममेतेषां नो मुक्तं भव वेदितुम् (?) ।।२७। ।

ततः समभिक्रुद्धोसौ गाधेयः शक्रमोजसा ।

योगात् प्रच्यावयामास१८ शरीरात् कालिनन्दन । ।२८।।

स तच्छरीरमाविश्य वृत्रशत्रोः प्रतापवान् ।

वज्रोद्यतकरो भूत्वा छिद्रान्वेष्यवतिष्ठत ।।२९।।

ज्वलंतं स त१९मग्निं तु (?) वज्रेण शतपर्वणा ।

चिच्छेद सप्तथा कृत्वा मुनीनामेव पश्यताम् ।।8.19.३ ० ।।

खण्डान्यथ समानीय क्षिप्रमेव मुनिः स्वयम् ।

संधाय स्वशरीरं२० वै सक्रोधो वाक्य२२ मब्रवीत् ।।३ १ । ।

तिष्ठ कौशिक मेदानीं मया दृष्टो गमिष्यसि ।

- - - - - - - - - - - - - - - । ।३ २।। ।

दिवाकराद् वै (?) कबन्धाः पेतुः शतसहस्रशः ।।३ ३ ।।

 

१३ म घ । १४... कृत - . । १५ चौर - . । १६.. ?स्तथा - . । १७. - . । १८  प्रछा... - . । १९ शत - . । २० स शरीरं - घ । २१ राज्य - .

 

85

अशून्यं२२ रुधिरं चैव गगनाच्च पपात ह ।

ववुश्चात्यशुभा२३  वाता विमानान्यरातन् दिवः२४ ।।३४।।

नेयुर्वेदाश्च विप्राणां नागाश्चाकाशगास्तथा ।

एवमादीँस्तदोत्पातान् विविधाँल्लोकनाशनान् । ।३५।।

दृष्टवा देवाः समुनयस्तमाहुर्गाधिनन्दनम् ।

वसिष्ठश्च महातेजास्त्वं च गाधेय धार्मिक । । ३ ६। ।

अमरौ जरया त्यक्तौ तपोयोगबलान्वितौ ।

युवयोर्हि क्षयं नास्ति क्षयं च न करिष्यथः ।।३७।।

देवानां सर्वलोकानां युध्यमानौ२५ परस्परम् ।

मत्तयोर्गजयोर्यद्वदरण्ये युध्यमानयोः ।। ३८ ।।

वीरुधां भूरुहां चैव संमर्द्देन क्षयो महान्२६ ।

तथा वैरेण युवयोः प्रवृत्तेन महात्मनोः२७ ।।।३ ९।।

लोकानामनयो व्यक्तं२८ भविष्यति न संशयः ।

तस्माद्विनाशं - - - लोकानामृषिभिः सह ।।8.19.४० ।।

युवयोरस्तु सख्यं च क्षयो वैरस्य चाथ वै ।

स एवमुक्तो गाधेयो मुनिभिर्दैवतैः सह ।।४१ ।।

एवमस्त्विति तान्प्राह विस्मितस्तेजसा तदा ।

ततो वसिष्ठमप्येवमूचुः सर्वे दिवौकसः । ।४२।।

असा२९वपि तथैवेति तेन सख्यं चकार ह ।

ततःप्रभृति सर्वं वै जगत् स्थावरजङ्गमम् ।।४३ । ।

ससुखं प्रीतिसंयुक्तं मुमुदे३० विगतज्वरम्३१ ।

- - - - - - - - - - - - - - - -

- - - - - - - - - - - - - - - - ।। १४।।

 

२२... न्यो - . । २३ प्यसुरा - . । २४.. द् गिर. - . । २५.. . - . । २६ सप्तवैद्यनयोर्म... - , (?) - . । २७ .. ना घ. । २८ र्व्र्यक्तं - . । २९ तासा... - . । ३० ययुर्देवि... - . । ३१ देवैर्गतज्वरम् - .

 

86

सनत्कुमार उवाच

अथ तीर्थप्रसंगेन मुनिभिः समुपागतैः ।

अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ।।४५। ।

महतस्तपसः शक्ताः (?) कालेन महता तदा ।

वसिष्ठस्य तु तां क्षान्तिं ज्ञात्वा स ऋषिपुङ्गवः ।।४६। ।

विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।

एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ।।४७। ।

सनत्कुमार उवाच

य इदं शृणुयाद्विप्रो ब्राह्मणाञ्छ्रावयीत वा ।

सुदुस्तराणि दुर्गाणि तरत्य३२ श्रान्तपौरुषः । ।४८ ।।

त्रिपौरुषौदार्यविहारसत्वैः समुन्नतश्चोज्ज्वलचारुवेषः ।

भवेच्च सर्वामरराजतुल्यस्त्रिविष्टपे क्रीडति चेच्छया स्वयम् ।।४९। ।

एवं तदभवद् व्यास विश्वामित्रवसिष्ठयोः ।

वैरं समाप्तं लोकानां हितार्थं पुनरेव च ।।8.19.५० ।।

इति स्कन्दपुराणे वैरनिवर्तनं नाम ऊनविंशोध्यायः 

 

व्यास उवाच

उमाहरौ तु देवेशो चक्रतुर्यत्तु संगतौ ।

तन्मे सर्वमशेषेण कथयस्व महामुने ।।१ ।।

सनत्कुमार उवाच

उमाहरौ तु संगम्य परस्परमनिन्दितौ ।

- - - - - -, - - - - - - - - - - । ।२ ।।

शिलादस्यात्मजं विप्रं१ - - - शक्तिवारणम्२ ।

- - - - - - - - - - - - - - - - । ।३ ।।

 

३२... त्या - घ ।

१ यं रण - . । २ शशांकस्यानुजोर्विप्रं यं रणशक्तिवारणं - .

 

87

स चाप्ययोनिजः पुत्र आराध्य च महेश्वरम् ।

रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ।।४।।

व्यास उवाच

कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् ।

समत्वमन्वगाच्छम्भोः प्रतीहारत्वमेव च ।।५। ।

सनत्कुमार उवाच

अभूदृषिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।

तस्याभूत् शीलवृत्तित्वं शिलादस्तेन सोभवत् । ।६ ।।

अपश्यन्लम्बमानास्तान् गतीर्यान् स पितॄन्  द्विजः ।

विच्छिन्नसंततिर्घोरं निरयं वै प्रपेदुषः४ ।।७।।

तैरुक्तोपत्यकामो वै तं देवं लोक(? )मव्ययम् ।

आराधय महादेवं सुतार्थं द्विजसत्तम ।।८ ।।

योयमुत्तारणे शक्तः स ते५ पुत्रं प्रदास्यति ।

तेषां वाक्यं ततः श्रुत्वा जगाम शरणं६ शिवम् ।।९। ।

तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।

शर्वः सोमो गणवृतो वरदोस्मीत्यभाषत ।।8.20.१ ० ।।

सोमं स दृष्ट्वा७ देवेशं प्रणतः पादयोर्विभोः९ ।

हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् । ।११ । ।

शिलाद उवाच

नमः परमदेवाय महेशाय महात्मने ।

स्रष्ट्रे१० सर्वसुरेशानां ब्रह्मणः पतये नमः । । १ २। ।

नमः कामांगनाशाय योगसंभवहेतवे ।

नमः पर्वतवासाय ध्यानगम्याय ते नमः ।।१३ ।।

ऋषीणां पतये नित्यं देवानां पतये नमः ।

लोकानां पतये चैव योगिनां पतये नमः ।। १४। ।

 

३ स्ता - . । ४... तसः (तुष?) - . । ५ शत्रो (सत?) - . । ६ सवलं - . । ७ स दृष्ट्वा सोम... - . । ८... - . । ९ र्बभौ - घ । १० श्रेष्ठे - .

 

88

प्रधानाय नमो नित्यं११ - - - - - सर्गिणे ।

वरदाय च भक्तानां नमः सर्वगताय च । ।१ ५। ।

तन्मात्रेन्द्रियभूतानां विकाराय१२ गुणैः सह ।

१३ - - - पतये चैव नमस्ते प्रभविष्णवे । ।१ ६। ।

जगतः पतये चैव जगत्स्रष्टे नमः सदा ।

प्रकृतेः पतये नित्यं पुरुषात्परगामिने । । १७।।

ईश्वराय नमो नित्यं योगगम्याय - - - १४ ।

संसारोत्पत्तिनाशाय सर्वकामप्रदाय च । । १८।।

शरण्याय नमो नित्यं नमो भस्मांगरूपिणे ।

नमस्ते योग्रहस्ताय (?) तेजसां पतये नमः ।।१ ९।।

सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च ।

स्थिताय सर्वदा नित्यं नमस्त्रैलोक्यवेधसे । । 8.20.२० । ।

स्तोतस्यान्यांगतो देव विश्रामस्तव हंक्ष्यते । (?)

यस्माद्धेतुस्त्व१५मेवास्य जगतः स्थितिनाशयोः ।।२१ । ।

अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः ।

प्रसादं परमालक्ष्य वरदो भव विश्वधृक् । ।२२। ।

सनत्कुमार उवाच

यः स्तोत्रमेतदमलं पठति द्विजन्मा प्रातः शुचिर्नियमवान् पुरतो द्विजानाम् ।

तं ब्रह्मराक्षसपिशाचसभूतयक्षा हिंसन्ति नो द्विपदपन्नग - - पूताः ।।२३ ।।

ततः स भगवान् देवः स्तूयमानः सहोमया ।

उवाच वरदोस्मीति ब्रूहि यत्ते मनोगतम् ।।२४।।

तमेवंवादिनं देवं शिलादोभ्यर्चयत् तदा१६ ।

उवाच चेदं देवेशं स वाचा सज्जमानया ।।२५।।

भगवन् यदि तुष्टोसि यदि देयो वरश्च मे ।

इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ।।२६ । ।

 

११ तत्त्वमेसं - . । १२ विक... - . । १३ स्वाष्ट्र च - . । १४ वाहसे - . । १५ द्वि्त्तत्व - . । १६ सदा - .

 

89

एवमुक्त्वा ततो देवः प्रीयमाणस्त्रिलोचनः ।

एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ।।२७।।

गते तस्मिन्महेष्वासे ऋषिः परमपूजितः ।

स्वमाश्रममुपागम्य ऋषिभ्योकथयत्ततः । ।२८। ।

 

- - - - - - - - - - - - - - - - ।।२९ । ।

सर्वकामानलप्रख्यः कुमारः प्रत्यभाषत ।

स तं दृष्टवा तथोद्भूतं कुमारं दीप्ततेजसम् । । 8.20.३० ।।

राक्षसोयमिति ज्ञात्वा भया१७ न्नोपससार तम् ।

कुमारोपि तथोद्भूतः पितरं दीप्ततेजसम् । ।३ १ । ।

उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ।

स तातेत्युच्यमानोपि यदा तन्नाभ्यनन्दत ।

अथ वायुस्तदाकाशे निनादं प्राह सुस्वरम् । ।३ २ । ।

वायुरुवाच

सालंकायन पुत्रस्ते योसौ देवेन शंभुना ।

अयोनिजः१८ पुरा दत्तः१९ स एष२० प्रतिनन्दय ।। ३३ ।।

यस्मान्नन्दिकरस्तेयं सदैव द्विजसत्तम ।

तस्मान्नन्दीति नाम्ना२१ यं भविष्यति सुतस्तव । ।३४। ।

सनत्कुमार उवाच

ततः स वायुवचनान्नन्दिनं परिसष्वजे ।

गृहीत्वा स्वा२२ श्रमं तेन चानयद् दृष्टिवर्द्धनम् (?) ।।३ ५।।

चूडानामव्रतादीनि कर्माण्यस्य चकार सः ।

कृत्वा चाध्यापयामास वेदान् साङ्गा२३ नशेषतः ।। ३ ६।।

आयुर्वेदं च गान्धर्वं धर्म२४ शास्त्रं सलक्षणम्२५ ।

हस्तिनां चरितं चैव नवनिध्योश्च२६ लम्भनम्२७ ।।३७।।

 

१७ भवा - घ । १८... - . । १९... त्तं - घ । २० एव - . । २१ नामा - . । २२ चा - . । २३ साध्या - घ । २४ काम?, अश्व? । २५ आयुर्वेदं (धनुर्वेदं) गान्धर्वं शास्त्रलक्षणम्? । २६ नरनार्योश्च लक्षणम्?, नवनाध्यो - . । २७ लम्बनम्... - .

 

90

शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ।

भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ।।३८।।

भुजगानां च सर्वेषां यच्च किञ्चिद् विचेष्टितम् ।

यच्च शास्त्रसमूहाना२८मष्टौ व्याकरणानि च ।।३ ९।।

तथा चैव पुराणानि इतिहासमशेषतः ।

पंचस्थानानि यानि स्युर्ज्योतिर्गणविचारणे२९ ।।8.20.४० ।।

मातृभूतग्रहं३० तन्त्रं योगिनां३१ मतमुत्तमम् ।

अब्दैरधीतवान् सर्वं व्यास षट्पंचभिस्ततः ।।४१ ।।

दक्षः शुचिरदीनात्मा प्रियवागनसूयकः ।

सर्वलोकप्रियो नित्यं नानानयननन्दनः ।।४२। ।

तस्याथ३२ सप्तमे वर्षे ऋषिदेवौ तपोधनौ ।

आश्रमं समनुप्राप्तौ शिलादस्याहतौजसौ ।।४३ ।।

तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः ।

सुखासीनौ समानम्य३३ आसने परमार्चितौ ।।४४।।

मित्रावरुणनामानौ तपोयोगबलान्वितौ ।

अभिज्ञौ सर्वभूतानां त्रिलोके सचराचरे । ।४५। ।

ताभ्यां समर्थितः सोपि निससाद वरासने ।

                - - - - - । ।४६। ।

उवाच गुणवान् सम्यक् कुलवंशविवर्धनः ।

तमाहूय च संतुष्टः पुत्रं नन्दिनमच्युतः ।।४७।।

तयोः पादेषु शिरसा पातयत्तमनिन्दितम् ।

तौ तु तस्याशिषं दिव्यौ प्रयुक्तावथ नित्यताम् ।

गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ।।४८।।

सनत्कुमार उवाच

शिलादस्तावथालंब्य आशिषं देवयोस्तदा ।

विसृज्य नन्दिनं भीतः सोपृच्छदृषिसत्तमौ ।।४९।।

 

२८ ...हेन - . । २९ चारयन् - . । ३० गृहं - . । ३१ न - ., नी? । ३२ यस्यार्थं - . । ३३.नश्च - .

 

91

शिलाद उवाच

किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि ।

प्रयुक्तवन्तौ धन्यस्य(?)३४ नाशिषं मुनिसत्तमौ ।।8.20.५० ।।

मित्रावरुणावूचतुः

तवैष तनयस्तात स्वल्पायुः सर्वसंमतः ।

इतोन्यद् वर्षमेकं वै जीवितं धारयिष्यति । ।५१ ।।

सनत्कुमार उवाच

ततः स शोकसंतप्तोपत्यव्यसनदुःखितः३५ ।

विसृज्य ऋषिशार्दूलावेकाकी विललाप च । ।५२। ।

तस्य शोकाद् विलपतः स्वरं श्रुत्वा सुतः३५ शुभम् ।

नन्द्या३७गात्तं तथापश्यत्पितरं दुःखितं भृशम् ।।

नन्द्युवाच

केन त्वं तात दुःखेन दूयमानः३८ प्ररोदिषि ।

दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छाम्यहं पितः । ।५४।।

शिलाद उवाच

पुत्र त्वं किमु वर्षेण जीवितं संप्रहास्यसि ।

ऊचतुस्तावृषीत्येवं ततो मां - - -३९ विशत् । ।५५।।

नन्द्युवाच

सत्यं देवऋषी तात न तावनृतमूचतुः ।

तथापि तन्न४० मृत्युर्मे प्रभविष्यति मा शुचः ।।५६।।

शिलाद उवाच

किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते ।

येन त्वं दारुणं मृत्युं वञ्चयिष्यसि४१ पुत्रक ।।५७। ।

 

३४ धन्यस्य - ., दीनस्य? । ३५ व्यथदुः... - . । ३६ सुभ - . । ३७ नद्या - . । ३८ भू (अभिभू?) - . । ३९ कृव्रणा? - . । ४० पितर्न - घ । ४१ मुञ्चयिष्यसि - .

 

92

नन्द्युवाच

न तात तपसा मृत्युं वंचयिष्ये न विद्यया ।

महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा । ।५८। ।

द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् ।

नष्टे मृत्यौ त्वया४२ सार्धं चिरं वत्स्यामि निर्वृतः । ।५९।।

शिलाद उवाच

मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् ।

महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ।

कथं द्रष्टा४३  महादेवमेतदिच्छामि वेदितुम् । ।8.20.६० ।।

नन्द्युवाच

न चापि तपसा देवो दृश्यते नापि विद्यया ।

- - -  मनसा देवो दृश्यते परमेश्वरः । । ६१ ।।

अहमेतद्विजानामि येन४५ द्रक्ष्यामि शंकरम् ।

त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् ।।६२। ।

द्रष्टा तात न सन्देहो विसृजाशु ततस्तु माम् ।

अचिरेणैव कालेन मृत्युदुःखविवर्जितम्४५ ।।६३ । ।

द्रक्ष्यसे मां कृतार्थं च तस्मान्मां त्वं विसर्जय ।

तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा ।।६४।।

न प्रतीक्षेत४७ मां४८ मृत्युरिति बुद्ध्वा शमं व्रज ।

यदि मृत्युसहस्राणि यमकोटिशतानि च ।। ६५। ।

अभिद्रवन्ति संतप्ता दण्डपाशोद्यतायुधाः ।

व्यथां (?) तथापि ते कर्तुं४९ न समर्थाः कदाचन ।।६६ ।।

न ममैते करिष्यन्ति व्यथां लोम्ना तथैव हि ।

अवतीर्य जलं दिव्यं भावं५० शुद्धं समाश्रितः । ।६७। ।

 

४२ तया - . । ४३ दृष्ट्वा - . । ४४ गृहिनः? - घ । ४५ यस्मात् - . । ४६.. तः - . । ४७  ति घ. । ४८ वै - . । ४९ तात - . । ५० द्वारं -

 

93

अभ्यस्य५१ रौद्रमध्यायं ततो द्रक्ष्यामि शङ्करम् ।

जपत५२श्चाभियुक्तस्य रुद्रभावयुतस्य५  च ।

न मृत्युकालबहवः (?) करिष्यन्ति मम व्यथाम् । ।६८।।

सनत्कुमार उवाच

तमेवं५४ वादिनं मत्वा ब्रुवाणं शुद्धया धिया५५ ।

व्यसर्जयन्नदीनात्मा धृत्या५६ पुत्रं महातपाः ।।६९ ।।

अभिवन्द्य५७ पितुः पादौ शिरसा स महायशाः ।

प्रदक्षिणं समावृत्य संप्रतस्थे५८ विनिश्चितः ।।8.20.७० ।।

अभिवन्द्य ऋषीन् सर्वान् स दिदृक्षु५९ रुदारधीः ।

मुनिर्देवमनाश्चैव प्रणतार्तिहरं शिवम् । ।७१ । ।

इति स्कन्दपुराणे नन्दितपःप्रवेशो नाम विंशतितमोध्यायः ६

आगामी पृष्ठः (अध्यायाः २१ - ३०)