स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ८२

विकिस्रोतः तः

।। महादेव उवाच ।। ।।
कायावरोहणस्यापि उत्पत्तिं शृणु पार्वति ।।
यस्याः श्रवणमात्रेण न नरः कायवान्भवेत् ।। १ ।।
ब्रह्मणः सृष्टिकामस्य मनोवर्वैस्वतेंऽतरे ।।
दक्षस्त्व जायतांगुष्ठाद्दक्षिणात्स प्रजापतिः ।। २ ।।
वामादजायतांगुष्ठाद्भार्या तस्य महात्मनः ।।
तस्यां पञ्चाशतं कन्याः स एवाजनयत्प्रभुः ।। ३ ।।
ताः सर्वाश्चानवद्यांगीः कन्याः कमललोचनाः ।।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ।। ४ ।।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।।
दिव्येन विधिना देवि सप्तविंशतिमिंदवे ।। ५ ।।
रोहिणी वल्लभा जाता तस्य चन्द्रस्य सर्वदा ।।
षड्विंशतिकृते चन्द्रः शप्तो दक्षेण पार्वति ।। ६ ।।
चंद्रेणापि तथा शप्तो दक्षः प्राचेतसः कृतः ।।
अयजत्सोऽश्वमेधेन भूत्वा प्राचेतसात्मजः ।। ७ ।।
नामंत्रितोऽहं मोहेन दक्षेण पर्वतात्मजे ।।
तत्र देवनिकायानां यज्ञभागानशेषतः ।। ८ ।।
हव्यवाहस्तदा युक्तो वहन्मंत्रैः समीरितः ।।
त्वया दृष्टो विशालाक्षि निरालंबेंऽबरे स्थितः ।। ९ ।।
स्मरंत्या पूर्ववैरं तु विज्ञप्तोऽहं त्वया प्रिये ।।
त्वं देवः सर्वदेवानां गतिश्च शरणं तथा ।। ५.२.८२.१० ।।
त्वं यज्ञस्त्वं वषट्कारो होताऽध्वर्युस्त्वमेव च ।।
त्वया विना कथं यज्ञो वर्त्तते सर्वदेवप ।। ११ ।।
देवानां भागधेयानि वहत्यग्निरयं भयात् ।।
सगर्वश्चावलिप्तश्च दक्षः प्राचेतसः किल ।। १२ ।।
अनुस्मरन्पूर्ववैरं नैव दास्यत्यशासितः ।।
कायहीनश्च कर्त्तव्यो दक्षो वह्निस्तथैव च ।। १३ ।।
ये च यज्ञे समानीता देवा दक्षस्य शंकर ।।
ते सर्वे कायरहिताः कार्या स्त्रिपुरसूदन ।। १४ ।।
एवमुक्ते त्वया देवि मयाप्युक्तं वरानने ।।
पूर्वजन्मनि दक्षोऽयं पिता तव शुचिस्मिते ।। १५ ।।
वह्निश्चादेशकारी च देवाः क्रीडनकाः प्रिये ।।
मदीयं वचनं श्रुत्वा कृतः क्रोधस्त्वया प्रिये ।। १६ ।।
ललाटे भ्रुकुटीं कृत्वा प्रोच्छ्वसंत्या पुनःपुनः ।।
क्रोधात्करेण नासाग्रं मर्दितं बहुशस्तदा ।। १७ ।।
तस्मिन्संमर्द्यमाने तु नासाग्रे पर्वतात्मजे ।।
जाता स्त्री भ्रुकुटीवक्रा चतुर्दंष्ट्रा त्रिलोचना ।। १८ ।।
बद्धगोधांगुलित्रा च कवचाबद्धमेखला ।।
सखड्गा सधनुष्का च सतूणा सपताकिनी ।। १९ ।।
सहस्रास्या शतभुजा सहस्रचरणोदरी ।।
प्रतिकूलैः पदैर्देवि कंपयंती तथा भुवम् ।। ५.२.८२.२० ।।
कृतं नाम त्वया देवि तां दृष्ट्वा च तमोमयीम् ।।
भद्रकाली च माया च सर्वलोकनमस्कृते ।। २१ ।।
मया सृष्टस्तु पुरुषस्तादृशो लोमहर्षणः ।।
स चापि प्रांजलिर्भूत्वा मामुवाच पुनःपुनः।।
आज्ञापय सुरेशान किं करोमि जगत्प्रभो ।।२२।।
ततो देवि मयाज्ञप्तो भावं ज्ञात्वा त्वदीयकम् ।।
कृत्वा नाम मनोज्ञं तु वीरभद्र इति स्मृतः ।। २३ ।।
वीरभद्र ममादेशाद्भद्रकाल्या सहानया ।।
प्राचेतसात्मजं दक्षं सगर्वं सहदैवतम् ।। २४ ।।
विध्वंसय गणाध्यक्ष सयज्ञं सपरिग्रहम् ।।
दत्तं मया महत्सैन्यमसंख्येयगुणस्य च ।। २५ ।।
त्वयापि भद्रकाल्यास्तु दत्तं सैन्यं भयावहम् ।।
कपालकर्त्रिकाहस्तं मातॄणां गणमक्षयम् ।। २६ ।।
ततस्तौ तेन सैन्येन महतातिसमावृतौ ।।
जग्मतुस्तत्र यत्रास्ते दक्षः प्राचेतसो यजन् ।। २७ ।।
देवैः परिवृतो देवि सदस्यैर्ब्राह्मणैः सह ।।
ततो देवाः सुरुद्धास्ते तेन सैन्येन पार्वति ।।
विश्रब्धा मंत्रपूतं तु पिबंतः सोममध्वरे ।। ।। २८ ।।
त्रिनेत्रेण त्रिशूलेन त्रिदशाधिप ईश्वरः ।। त्रा
सितः सहसा शक्रो गणेनाध्वरमध्यगः ।। २९ ।।
यमाख्येन गणेनैव यमकल्पप्रभेण च ।।
सोमपाने प्रसक्तश्च यमश्चाकर्षितोऽध्वरे।।५.२.८२.३०।।
पाशेन वरुणो बद्धः पाशेन गणपेन तु ।।
पश्चिमाशाधिपो वीरः प्राणेन परमेश्वरि ।।३१।।
ताडितोऽनिल एवाथ उत्तरे नरवाहनः ।।
उत्तराशाधिपो देवि निधानैः सहितोऽध्वरे ।।
वीरभद्रनियुक्तास्ते चक्रुर्युद्धं सुदारुणम् ।। ३२ ।।
अथ युद्धं चकारो च्चैर्भद्रकाली भयावहा ।।
विकराली महाकाली कालिका कलशोदरी ।। ३३ ।।
प्रज्वालज्वलनाकारा शुष्कमांसातिभैरवा ।।
एताश्चान्याश्च शतशो नरमालाविभूषणाः ।। ३४ ।।
कपालकर्त्रिकाहस्ता जघ्नुर्देवगणास्तदा ।।
इति मातृगणं क्रुद्धं मर्दयंतं सुरास्तदा ।।
दृष्ट्वाभ्युपगता देवास्तुषिता युद्धलालसा ।।३५।।
केचिच्च चिक्षिपुः शक्तीः केचित्प्रासांस्तथापरे ।।
केचिच्च तोमरैस्तीक्ष्णैः केचित्खङ्गैश्च पट्टिशैः ।।३६।।
अर्द्दितो मातृसंघस्तु पीडिताः प्रमथा यदा ।।
भद्रकाली तदा क्रुद्धा गदया शरवृष्टिभिः।।३७ ।।
खड्गादिभिः षडर्कांशुः पीडयामास संयुगे ।।
भगस्य नेत्रे पूष्णस्तु दशनाः सूदिता मुखात् ।। ३८ ।।
करान्दिनकरस्यैव चरणौ भास्करस्य च ।।
मुशलेन हता येऽष्टौ वसवो रणकोविदाः ।। ३९ ।।
वमन्तो रुधिरं तेऽपि नष्टा जर्जर मस्तकाः ।।
विदेहाश्च कृता युद्धे तुषिता रणगर्विताः ।। ५.२.८२.४० ।।
बद्धः प्राचेतसो दक्षः पाशेन सुदृढेन च ।।
शेषाश्च त्रिदशा भीता ब्रह्माणं शरणं गताः ।। ४१ ।।
वृत्तांतः कथितः सर्वो विस्तरेण यथा तथा ।।
आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः ।। ४२ ।।
नष्टाश्च वसवो देवाः पीडिता भास्करा रणे ।।
न ज्ञायते सहस्राक्षो न यमो न धनेश्वरः ।।
वरुणो यादसां नाथः क्व गतः परमेश्वरः ।। ४३ ।।
भद्रकाल्या हतं सर्वं वीरभद्रगणेन च ।।
भग्नश्च यज्ञयूपो वै विध्वस्तं कलशं तदा ।। ४४ ।।
प्रदीपिता महाशाला भग्नं वै यज्ञतोरणम् ।।
तेषां तु वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।।
आजगाम कृपाविष्टो यत्राहं मन्दरे स्थितः ।। ४५ ।।
स्तुतिं कृत्वा मदीयां तु वाक्यमुक्तमिदं तदा।।
आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः ।। ।। ४६ ।।
भद्रकाल्या महादेव वसवो जर्जरीकृताः ।।
पीडिता भास्करा युद्धे शेषा नष्टा दिशो गताः ।। ४७ ।।
कायावरोहणं देव तुषितानां कथं भवेत्।।
ब्रह्मणो वचनं श्रुत्वा मया प्रोक्तं वरानने ।। ४८ ।।
महाकालवने क्षेत्रे गच्छन्तु तुषितास्त्वमी ।।
लकुटीशो गतो यत्र कायावरोहणाद्ग्र हम्।। ४९ ।।
ब्राह्मणाश्च ममादेशाच्चतुःशिष्यैः समन्विताः ।।
द्वापरे समतिक्रांते प्राप्ते कलियुगे तथा ।। ५.२.८२.५० ।।
तत्र कायमनुप्राप्ता मम शिष्या ममो पमाः ।।
अवसंत क्षितौ धन्या रक्षणार्थं द्विजन्मनाम् ।। ५१ ।।
क्षेत्रस्य दक्षिणे तस्य विद्यते लिंगमुत्तमम् ।।
सर्वसंपत्करं दिव्यं सिद्धानां काय दायकम्।। ५२ ।।
प्रसादात्तस्य लिंगस्य कायान्प्राप्स्यंत्यमी सुराः ।।
मदीयं वचनं श्रुत्वा गतास्ते तुषिताः प्रिये ।। ५३ ।।
मुदिता ब्रह्मणा सार्द्धं यत्र तल्लिंगमुत्तमम्।।
प्रसादात्तस्य लिंगस्य प्राप्तं कायमनुत्तमम् ।। ५४ ।।
पुनस्ते तादृशा जातास्तुषिता यादृशाऽभवन् ।।
अतो देवैः कृतं नाम कायावरोहणेश्वरः ।।
समीहितप्रदो नित्यं ख्यातो देवो भविष्यति ।। ५५ ।।
ये गत्वा दक्षिणामाशां देवं कायावरोहणम् ।।
पश्यन्ति परया भक्त्या यमस्तेषां पिता भवेत्।। ५६ ।।
जन्मकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ।।
तत्सर्वं नाशमायाति दर्शनादेव नान्यथा ।। ५७ ।।
स्वकर्मणा गता ये च नरके पितरो गणाः।।
दर्शनात्तस्य लिंगस्य तेषां मुक्तिर्भविष्यति ।।५८।।
ये पश्यंति प्रसंगेन देवं कायारोहणम् ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। ५९ ।।
स्पर्शनात्तस्य लिंगस्य पापिनोपि हि ये नराः ।।
ते यास्यंति परं स्थानं सर्वपापविवर्जितम् ।। ५.२.८२.६० ।।
शाठ्येन पूजितो देवः कायावरोहणेश्वरः ।।
ददाति राज्यं भोगांश्च स्वर्गलोकं सनातनम् ।। ६१ ।।
द्वादश्यां ये प्रपश्यंति स्नात्वा कायावरोहणम् ।।
ते भित्त्वा ब्रह्मसदनं यास्यन्ति परमां गतिम्।। ६२ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कायावरोहणेशस्य बिल्वेश्वरमथो शृणु ।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे कायावरोहणेश्वरमाहात्म्यवर्ण नंनाम द्वयशीतितमोऽध्यायः ।। ८२ ।।