स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०५

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः ३१ - ४०) आगामी पृष्ठः (अध्यायाः ५१ - ६०)

अध्यायाः ४१ - ५०

सुशर्मोवाच

अतः परं प्रवक्ष्यामि असिपत्रवनं पुनः१ ।

नरकं पापकृद्दुःखं२ सर्वसत्वभयंकरम् ।। १ । ।

असिपत्र३ इति ख्याता वृक्षास्तत्र दुरासदाः ।

बहवः सुमहाशाखा घनाश्चोच्चाश्च४ ते भृशम् । ।२।।

तेषां पत्राणि घोराणि तीक्ष्णान्यसिनिभानि च ।

आयसेभ्यो विशिष्टानि न च तान्यायसानि हि५ ।।३ ।।

 

९ सहस्रं च - .,.. श्च चतुरः - . । १०.. पात्रकारी - . । ११ कुम्भपाचक एव तौ ( ) - . . । १२ अग्निदाता - . । १३ दुरन्त (?) । १४ तापं - .

१५ कुम्भिससाख्यदुःखपाकं - .

१ ततः - . । २ पापिनां दुःखं - . । ३ असिपत्रा - . । ४ मनोदुःखकराश्च - . । ५ तान्यायतानि च - .

 

260

तैक्ष्ण्यात्तानि विशिष्टानि छेदने च महामते ।

तैः पत्रैराचिताश्चैव तथा कण्टकिनश्च६ ते ।।४। ।

जन्तवस्तत्र रक्षोभिः पापकर्मनिबन्धनाः७ ।

वध्यमानासिमुशलैस्तथैवान्यैर्महायुधैः८। ।५। ।

अग्निना दह्यमानाश्च वृक्षांस्तान् संप्रयान्ति९ ते ।

तानागतान् समीक्ष्यैव पर्णानि प्रपतन्त्युत१० । । ६ ।।

महागुरूणि तीक्ष्णानि विनिकृन्तन्ति११ ताँश्च ह ।

ते निकृत्तशिरोग्रीवा देशात्तस्मात् प्रयान्ति वै । ।७।।

ते गता१२ राक्षसैर्भूयो भूयो वृक्षैर्दुरासदैः ।

यात्यन्ते१३ वर्षकोटीस्तु तत्र पञ्च सुदुःखिताः ।।८। ।

ततो विमुक्तास्तेभ्यस्ते उच्छ्रयान् संविशन्ति हि ।

विश्रान्तास्तत्र ते सर्वे१४ उच्छ्रयान्नरके पुनः । ।९।।

पात्यन्ते विवशा मूढा यावत् पापं क्षयं गतम् ।

ये तु तं नरकं घोरं नरा गच्छन्ति पापिनः । । 8.41.१० ।।

तांस्तेहं संप्रवक्ष्यामि शृणुष्वावहितो द्विज ।

वृक्षं यः पुत्रकृतकं विनाशयति दुर्मतिः ।।१ १ ।।

आरामे वाथ ग्रामे वा विक्रीणाति च दुर्मतिः ।

निष्पादितं तथा वृक्षमाश्रमे पथि वा पुनः । ।१ २। ।

तडागे वा तथोद्याने देवतायतनेषु वा ।

गृहे प्रपायामथवा नद्यास्तीरे चतुष्पथे ।। १३ । ।

यत्र वा तत्र वा जातं१५ यो नाशयति दुर्मतिः ।

पादपान् गुल्मवल्लीर्वा क्षुपानथ तृणान्यपि ।। १४। ।

छायापुष्पफलार्थं हि१६ स्वकार्यकरणाय वा१७ ।

विनाशयति यो मूढः स च तं प्रतिपद्यते । ।१ ५।।

 

६ वै कटकेन - . । ७ कर्मपाकनिबन्धनाः - ख । ८ पाद्यंते च महायसि-घ ।  ९ संश्रयन्ति -ख। १० स्म पतन्त्युत - . । ११ विनिवृत्तानि - . । १२ गत्त्वा - . । १३ पात्त्यन्ते - . । १४ सत्त्वा - घ। सर्वादुच्छ्रया... - . । १५ तान् - . । १६ फलैर्युक्तं - . । १७ च - .

 

261

यश्चापहरते१८ मूलं१९ पुष्पाणि च फलानि च ।

आत्मार्थं कामसंपत्तौ२० न देवपितृकारणात्२१ ।। १ ६।।

नदीं यश्चावरुध्नीयात् कूपान्यश्च प्रपूरयेत् ।

यश्च पर्णत्वचामर्थे२२ वृक्षं छिन्द्यान्नराधमः ।

विनाशयेद्वा तं वृक्षं स च तं प्रतिपद्यते ।। १७। ।

यश्च छायासमासन्नान्२३ जन्तून् वै संप्रबाधते ।

स्वस्थानं च समासन्नान् त्रासयेद्वारयेदपि । ।१८। ।

सर्वे ते तं प्रपद्यन्ते२४ सोच्छ्रयं नरकं महत् ।

उत्तीर्णाश्च ततो भूयः संसारं यान्ति तेशुभाः२५ ।। १ ९। ।

य इमं शृणुयादतन्द्रितात्मा नरकं पापकृतामशर्मभूतम् ।

न स तं समुपैति पुण्यकर्मा२६ विदितात्मा ह्यसिपत्रनामधेयम् ।।8.41.२ ० । । 

इति स्कन्दपुराणे नरकवर्णने असिपत्रवनं नाम एकचत्वारिंशोध्यायः

 

सुशर्मोवाच

अतः परं वैतरणीं नदीं पापप्रणाशनीम्१ ।

शृणुष्वावहितः२ पुत्र पापकर्मभयावहाम्३ ।।१ । ।

नदी वैतरणी पुत्र टङ्कच्छिन्नतटा शुभा ।

केशास्थिरुधिरापूर्णा महाक्षाररसा तथा४ । ।२। ।

उल्लुम्पकै५र्गर्दभकैर्मकरैः कच्छपैरपि ।

शिशुमारैश्च नक्रैश्च तन्तुकै राक्षसैरपि । । ३ । ।

महादष्ट्रैर्महाकायैः पिशिताशैः समाकुला६ ।

असिपत्रैश्च तैर्वृक्षै७स्तीरजातैः८ समावृता ।।४।।

 

१८ यश्चापि हरते - ख यस्याप - . । १९ मूढः - . . । २० कामसम्पन्नो - .,.. सन्मत्तो - . । २१ द्विजकारणात् - . । २२... र्थेन - . । २३ छायां - . । २४ तं प्रतिपद्यन्ते - . । २५ शुभ - . । २६.?? मुग्रकर्मा - .

१ सर्वपापप्रणाशनीम् - . । २ शृणुमेव हितः - . । ३ भयावहं - . । ४.. .स्तथा - . . । ५ उल्म्पकै - ., उच्चपक्षै - . । ६ समाकुलं - ख । ७ स्तथा वृक्षै - . । ८ तीरजैश्च - .

 

262

शैवलेन च दीर्घेण वितानेनेव संवृता९ ।

तस्यास्तीरे वनं घोरं शरभर्क्षसमाकुलम् । ।५। ।

व्याघ्रद्वीपिसमाकीर्णं सिंहेभखरसंकुलम्१० ।

तत्र दुष्कृतकर्माणस्तैर्व्याघ्रादिभिरर्दिताः । ।६।।

तां नदीं सुमहाघोरां पात्यन्ते११ दुःखितास्ततः१२ ।

तत्र ते पतिता वत्स तन्तुकैः१३ शैवलेन च ।।७।।

वितानेन च संनद्धा१४ भक्ष्यन्ते तै(?)दिभिः ।

क्षारोदकेन दह्यन्तो१५ ननादयन्तश्च दुःखिताः१६ ।।८।।

षड् वर्षकोटीः१७ यात्यन्ते१८ यावत् पापस्य संक्षयः ।

ततो मुक्तास्तूच्छ्रयेषु पात्यन्ते१९ वै पुनः पुनः । ।९।।

विश्रान्तास्तत्र ते सर्वे२० ये उच्छ्रयान्२१ नरके२२ पुनः ।

पात्यन्ते विवशा मूढा यावत् पापं२३ क्षयं गतम्२४ । ।8.42.१ ०। ।

उत्तीर्णः सोच्छ्रयानेतान् संसारं प्रतिप्रद्यते ।

तीर्णोन्तमेषु२५ च पुनर्नरकेषु पृथक् पृथक् ।

कोटिरेका तु कालस्य वर्द्धते ह्युत्तरोत्तरम् । ।१ १ । ।

उच्छ्रयाणान्तु सर्वेषामेकैकस्य पृथक् पृथक् ।

सहस्रं वर्द्धते पुत्र वर्षाणां वै समासतः ।।१ २।।

ये तु गच्छन्ति तं घोरं नरकं दुष्टचेतसः ।

शृणुष्व२६ तानिमान् सम्यगुच्यमानान्मयानघ । । १३ ।।

सरितं योभिशपते यश्चैनामवमन्यते ।

यश्च नग्नः प्रविशति स्त्रियं यश्चात्र गच्छति२७ । ।१४। ।

निष्ठीवेदथ मूत्रं वा पुरीषं वाप्यथोत्सृजेत् ।

अपश्च२८ हरते यस्तु क्षेत्रारामजनोपगाः ।। १ ५। ।

 

... नाभिसंवृता - क घ, न च (?) । १०... नरसंकुलम् - . . घ । ११ यात्यन्ते - . । १२... स्तथा - . । १३ उल्वकैः - - । १४ संबद्धा - क । १५ दह्यन्ते - . । १६ रावयन्तस्सु दुःखिताः - - । १७ वर्षकोटिं भृशं तद्वै - . । १८ पाच्यन्ते - ., पात्यन्ते (?) । १९ यात्यन्ते - . । २० सर्वा - -, गत्वा - . । २१ उच्छ्रये - . । २२ नरकं - क ख । २३ पापः - . । २४ गतः - . । २५ तीव्रोत्तमेषु - . । २६ शृणुष्वे (ष्वै) - . . । २७... नुगच्छति - . . । २८ आपश्च - . .

 

263

अपां सेतुहरश्चैव तडागस्य च भेदकः ।

तथा पुष्करिणीनां च दूषको यश्च मानवः । । १६ ।।

दुष्टामदुष्टामथवा यश्च नारीं प्रदूषयेत् ।

पद्मिनीं यश्च२९ हरति नाशयेद्वापि३० दुर्मतिः ।। १७।।

सार्थस्य वाथ जन्तोर्वा यो जन्तुर्भयमावहेत्३१ ।

ते सर्वे नरकं घोरं प्रपद्यन्ते नराधमाः । ।१ ८।।

य इमामशुभप्रणाशनीं शृणुयान्नित्यमशुद्धबाधनीम्३२ ।

प्रयतः स न याति भावनीं३३ सरितं वैतरणीमसङ्गिनीम्३४ । ।१९।।

इति स्कन्दपुराणे नरकवर्णने वैतरणीनाम द्विचत्वारिंशोध्यायः 

 

अतः परं प्रवक्ष्यामि नरकं पापनाशनम्१ ।

अयोघनमितिख्यातं२ सर्वप्राणिभयङ्करम्३ । । १ ।।

यत्र ते पुरुषा घोरा यमाभा यमकिङ्कराः ।

महाबला महासत्वाः सर्वेयोगेश्वरास्तथा । ।२ ।।

अयस्कारा यथा पिण्डमयसोग्निप्रतापितम् ।

संदंशेनाभिसंगृह्य४ स्थापयित्वायसे घने ।।३ । ।

अभिघ्नन्ति घनैरन्यैस्तथा तत्रापि जन्तवः ।

हन्यन्ते राक्षसैर्घोरैस्तर्जयद्भिः५ सुदारुणम् । ।४। ।

वर्षकोटीस्तथा६ सप्त यातिताः७ स्वेन कर्मणा ।

उच्छ्रयेषु८ तथा घोरां यातनां प्राप्नुवन्ति ते । ।५।।

एतद्९ ये यान्ति पुरुषाः सोच्छ्रयं नरकं महत् ।

तानहं संप्रवक्ष्यामि अनिर्देश्यान् नराधमान् । ।६। ।

 

२९ यस्तु - . । ३० नाशयेद्वाथ - . । ३१ पथि स्थां वा गृहे वापि सर्थानां वा भयंकरः - . । ३२.. .मधर्मवाधनीम् - .,... वाहिनीम् - . । ३३ भाविनीं - . । ३४ विमर्दिनीं - .

१ चातिदारुणं - . । २ अयोजनमितिख्यातं - . .,... सन - . । ३ ... पापिभयङ्करम् - . । ४.. .पि संगृह्य - . । ५ तर्जयन्ति - . . । ६ कोटिसमा - . । ७ पातिताः - ., जायन्ते - . । ८ जातेषु च - . । ९ एते - ., एवं - ., एतं - .

 

264

पादेन१० हन्यात् पितरं मातरं पूज्यमेव वा ।

अन्यां११ काञ्चित्१२ स्त्रियं१३ वापि हस्तेनाथ कशादिभिः१४ ।।७। ।

तथा प्रवजितं१५ चैव अग्निं वाप्यथ लंघयेत् ।

बालमर्थकृते यश्च मृत्युना योजयेत्तथा । ।८।।

स्त्रियं वाथ पुमांसं वा क्लीबं वान्यन्नराधमः ।

भ्रातॄन् यश्चाभि१६ सन्धत्ते१७ द्रव्ये कस्मिंश्चिदेव हि ।।९।।

पितरं वाथ दुर्बुद्धिर्मातरं भगिनीमपि ।

पतिर्यश्चैव भार्यां स्वां पुत्रांश्चैवाभिसंधयेत्१८ ।

भार्या पतिं वा पुत्रान्१९ वा तेषां सा२० गतिरुच्यते ।।8.43.१ ० । ।

कीलयेद्यश्च देवार्चा२१ स्तीर्थानि च दुरात्मवान् ।

विद्याः शास्त्राणि दिव्यानि तेषां सा गतिरुच्यते ।। ११ । ।

य इमं बहुपापयोगकारणं शृणुयान्नित्यमसौख्यसर्वदारणम् ।

प्रयतस्स२२ न याति तं भयानकं नरकं दुर्गमयोधनावतानकम् । ।१ २।। ७

इति स्कन्दपुराणे नरकवर्णने अयोघनं नाम त्रिचत्वारिंशोध्यायः 

 

सुशर्मोवाच

अतः परं पद्ममहं प्रवक्ष्यामि सुदुर्गमम् ।

सुकृतीनामलभ्यं च दुष्कृतीनां भयावहम् ।।१ ।।

तत्राग्निस्तापनो नाम धम्यमान१ इव ज्वलन् ।

जन्तवस्तत्र ताप्यन्ते२ वह्निवर्णा३ भवन्ति च । ।२।।

पद्मपत्रनिभास्सर्वे धाम्यमानास्ततस्ततः ।

तस्य मध्ये महास्तम्भो४ लौहः५ समवतिष्ठते ।।३ ।।

 

१० पानेन - . । ११ अन्यं - . . । १२ कञ्चित् - ., किंचित् - . । १३ प्रियं - . । १४ कशादिना - . । १५ प्रव्रजितां - . । १६ भ्रातृव्यं वा - ., भ्रातृभ्यश्चा - . । १७.. .श्चापि न्धत्ते - . .,... तिसंधत्ते - ,... पिसवृते - घ । १८... तिसंधयेत् - . । १९ स्वपुत्रान् - ., स्वपुत्रं - . . । २० का - . । २१ देवान् कीलयते यश्च - . । २२ प्रणतः स - . . .

१ धूपमान - . । २ पात्यन्ते - . । ३ वर्म - ख । ४ महान् स्तम्भो - . । ५ लोहः - . . .

 

265

तं ते गत्वा प्रगूहन्ति६ सोप्यग्निरतिदारुणः ।

एवं तत्रानिशं घोरं यातिता७स्तूच्छ्रयेष्वपि ।।४।।

नरास्तं यान्ति निःसङ्गं८ ये तान्मे९ त्वं निशामय ।

गुरुभार्या च यो गच्छेद् गुरुस्वं वा१० हरेत यः ।।५।।

देवद्रव्यं भक्षयेद्यो११ नाशयेद्वा१२ प्यभीक्ष्णशः ।

ब्राह्मणस्वं हरेद्यश्च बलाद्धारयतेपि वा ।।६। ।

बालद्रव्यापहारी च हर्ता वा स्त्रीधनस्य च१३ ।

क्लीबाँश्च१४ त्यजते यश्च यो हन्याच्छरणागतम्१५ ।।७।।

धनं चास्याभिमन्येत१६ देवद्रव्यहरश्च१७ यः१८ ।

सर्वभक्ष यः स्याद् वै यश्च पानीयविक्रयी । ।८ ।।

सोमविक्रयिकश्चैव अग्नयुत्सादक१९ एव च ।

अग्निप्रहरणो२० यश्च विषप्रहरण२१श्च यः । ।९। ।

अशस्त्रं यश्च संग्रामे हन्याच्छस्त्रेण मानवः ।

याचमानं तथा२३ चैव उपविष्टमथापि वा२४ ।।8.44.१ ० । ।

पराङमुखं च संसक्तमन्येन२५ सह वादिनम् ।

एते सर्वे नरास्तत्र गच्छन्त्यकृतबुद्धयः ।।१ १ । ।

य इदं२६ शृणुयात् कृतान्तसद्म प्रयतो नित्यमनेकदुःखसद्म२७ ।

स न याति तमुग्रशोकपद्मं२८ नरकं मृत्युमिवाति२९ कालसद्म ।।१ २।। 

इति स्कन्दपुराणे नरकवर्णने पद्मो नाम चतुश्चत्वारिंशोध्यायः

 

६ प्रगृह्णन्ति - . ., ते गत्त्वा प्रतिगृह्णन्ति - , तु गृह्णन्ति - घ । ७ पातिता - . । ८ निःशंका - . । ९ पतन्ति - ., ये पापस्तान् - घ । १० गुरुः श्वश्रु - ., गुरोर्वित्तं - . । ११... च्च - . . . । १२... च्चा - .,... न्ना - . । १३ स्त्रीधनस्य तथैव च - . ख घ. । १४ क्रीडांश्च - . । १५ हन्याच्छरणमागतां - .,... मागतान् - घ । १६ धर्मिष्ठां चावमन्येत - ., धनंवाप्य ... - - । १७ परद्रव्यहरश्च - .,.. हराश्च - . । १८ ये - . । १९ अग्न्युत्सादी च - ख । २० अग्निं प्रहरते - -, प्रहराणश्चैब - . । २१ विप्रांश्च ते च - ख । २२ वा - पुनः - घ । २३ याचमानस्तथा - . । २४ च - . टि । २५ न्यैश्च - . । २६ इमं - . ख ग । २७?.. सद्मं - . . । २८ पद्म - . । २९.. रिवाति - क ख. ,... रिवादि - .

 

266

सुशर्मोवाच

महापद्मस्ततश्चान्यो निरयो रोमहर्षणः ।

यत्र१ ते किङ्करा घोरा२ यमस्य यमसंनिभाः३ ।। १ । ।

जन्तूनामायुधैः कुण्ठै४ र्निघृणाः पापकर्मिणाम् ।

उत्कृत्योत्कृत्य मांसानि तेभ्यो यच्छन्ति वै पुनः ।।२। ।

ते भक्षयित्वा मांसानि स्वानि दुष्कृतकारिणः ।

पद्मपत्रनिभा जाता धाम्यन्ते५ ग्नौ दिवानिशम् । । ३ ।।

अनलेन च घोरेण द्रवीकृतमयः पुनः ।

मुखेपावृत्य यच्छन्ति दारुणा यमकिङ्कराः ।।४। ।

अयोमया६स्तथा नार्यो नराश्चाग्निसमप्रभाः ।

समाश्लिष्यन्ति सङ्गत्य द्रवमाणास्ततस्ततः ।।५।।

वृक्षाश्च बहव७स्तत्र८ सुपुष्याः फलपत्रिणः९ ।

तानाश्रयन्ति दुःखार्त्ता अग्निं वर्षन्ति तेपि च१० ।।६। ।

शिलाश्च बह्व्यस्तत्रान्यास्ताः११ श्लिष्यन्ति यदा च ते ।

तदा ताश्चाग्निवर्णाभा दहन्ते तान्भृशं१२ नरान् ।।७।।

एवमेष महापद्मो नरकः संप्रकीर्तितः ।

सुवर्णहारी यश्चैव मातृयायी१३ च यो नरः ।।८।।

माता पुत्रं च योभ्येति वेददूष्यवकीर्णिकः१४ ।

मत्सरी यश्च दुर्वृत्तः श्रमणानाञ्च१५ पूजकः ।।९।।

वृषलो यः१६ श्रुतिं ब्रूयाच्छृणुयादपि वा पुनः ।

गृहणीयाद्वापि दुर्बुद्धिर्ब्राह्मणान् वावमन्यते१७ ।। 8.45.१० ।।

ब्राह्मणेभ्यो रहस्यानि आश्रमान्तरजानि च ।

यस्मिन्नधिकृतो न स्याच्छृणुयाद्वा पठेत वा । । ११ ।।

 

१ तत्र - . । २ रौद्रा - . । ३ वेगिताः - . । ४.. र्दण्डै - . । ५ ध्मायन्ते (?) । ६ अयोमयी  ( य्य?) - . । ७ तत्र बहवः - . । ८ पुत्र - घ । ९ सुपुष्पफलपत्रिणः - क । १० अग्निना मुह्यते पुनः - . । ११. श्चा - घ । १२ सदृशं - . । १३ मातृगामी - घ । १४ दोषांवकर्णिकः... - .,   .कीर्त्तिकः - ,... कीर्त्तक- - ., दोषानुकीर्तनः - . । १५ श्रवणानाञ्च - . , गुरूणां चाप्यपूजकः - . । १६ वृषलाय - . । १७... नवमन्यते - ., वापमन्यते - .

 

267

६७ दुष्टश्रमणनिर्ग्रन्था१८ तथैवाजीवकाश्च ये ।

भक्तस्तेभ्यो द्विजो यश्च१९ नरकं स प्रपद्यते । ।१ २।।

योगं२० परिवदेद्यश्च पितॄनथ पितामहान् ।

योगेश्वराँश्च दुर्वृत्तो२१ योगधर्ममथापि वा ।। १३ ।।

वेदवर्णाश्रमा२३ यज्ञा२४ स्तन्निन्दाभिरतः शठः ।

नास्तिको हेतुवादी च२५ सर्वस्तं प्रतिपद्यते ।

तथ्यमुक्तं२६ मया सर्वमेवमेतन्न संशयः । । १४।।

एवन्ते यातितास्तत्र स्वकर्मफलबन्धनाः२७ ।

ततः शेषेण संबद्धा जायन्ते कीटयोनिषु२८ ।। १ ५।।

शृणुयाद् य इमं विचिन्त्य२९ धीमान्३० मतिमान्नित्यमलोभमोहशोकः ।

स तु दैवविधिप्रचोदितात्मा३१ दिवमेवैति न याति तं कदाचिद्३२ ।।१ ६।।

इति स्कन्दपुराणे नरकवर्णने महापद्मो नाम पंचचत्वारिंशोध्यायः 

 

अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः ।

यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः।।१ ।।

यात्यन्ते१ दुःखशोकार्ता महानिरयगामिनः ।

रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः ।।२। ।

पुनः पुनर्वा भीमो हि२ रौरवस्तेन कथ्यते३ ।

पूर्णस्तु सर्वः४ कारीष्याज् ज्ज्वलते सोतिदारुणः५ ।।३ ।।

मध्ये स्तम्भोस्य लौहो वै तप्तकाञ्चनसप्रभः ।

तत्र जंतुःर्भृशं मग्नः प्रविशन्६ दह्यतेवशः७ ।।४।।

आर्तनादान्८ प्रकुर्वाणो मूर्च्छितः पतितः पुनः ।

ततः क्लेशेने९ महता उद्धृत्यात्मानमात्मना ।।५।।

 

१८ श्रवणनिर्ग्रन्या - . . . । १९ द्विजान् हित्वा - . । २० गुरून् - . । २१ निन्दन्ते - . । २२ योगधर्मास्तथापि च - . । २३ देवधर्माश्रमा - . । २४... श्रमज्ञाश्च - . घ । २५ हेतुको नास्ति वादी च - . . । २६ तथाप्युक्तं - घ । २७?.? नात् - . । २८ कीटकादिषु - ., कीचकादिषु - . । २९ विजित्य - . । ३० दोषान् - . । ३१ प्रवेदिमात्गा - . ., प्रेरितात्मा - . । ३२... दपीति - ख । १ पात्यन्ते - . । २ भूयो -?, भूयोपि - . । ३ कीर्त्यते - क । ४ सर्व... - . । ५ ज्वलत्पाशो तिदारुण । - , ज्वलत्यसौ - . । ६ प्रविष्टो - . । ७ रुदते भृशं - . । ८ आर्तनादं - . । ९ शोकेन - .

 

268

भूयोन्यं देशमासाद्य तथैव प्रविशेच्च सः ।

ततस्तस्मादुपोत्पत्य१० स्तम्भमाश्रयते यदि११ ।।६। ।

तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः१२ ।

एवं स यात्यते तत्र बहूनब्दान् सुदुःखितः ।।७।।

ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते ।

तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः । ।८।।

पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा ।

- - - वादेभिरतास्तेषामेव च निन्दकाः । । ९। ।

गोघ्नोथ दमकश्चैव जन्तूनां भृशदारुणः ।

गलकर्ता१३ कूटमानी कर्मणानु१४ करोति यः । । 8.46.१० ।।

परिवित्तिः परिवेत्ता श्मशानरतिरेव१५ च ।

पुनर्भूसुतसंयोगी१६ यस्या चोपपतिर्गृहे।

एते सर्वेभिगच्छन्ति१७ नरकं रौरवं नराः । । ११ ।।

य इमं शृणुयाच्च रौरवं१८ नरकं पापकृतां सुरौरवम् ।

नियतं प्रयतो१९तिरौरवं न स गच्छेन्मनसापि रौरवम्२० । । १

इति स्कन्दपुराणे नरकवर्णने रौरवं नाम षट्चत्वारिंशोध्यायः

 

सुशर्मोवाच

महारौरवमन्यच्च शृणु मे दुष्टयातनम् ।

यत्र धाराश्च तोयं च तडागानि च पुत्रक ।।१ । ।

कारीषी कनकाभाश्च कुल्याश्चाग्निप्रपूरिताः ।

आयसा बहवः स्तम्भा वृक्षाश्च बहुकण्टकाः । ।२ । ।

 

१० द्रुतोत्पत्य -. । ११ यदा - घ । १२ विसृज्योपविशेत्पुनः - . । १३ छलकर्त्ता - ., छलगर्तः - . । १४ कर्मणाञ्च क.,... तिकरोति-. । १५.. पतिरेव - . । १६... रथसंयोगी - घ । १ ऽ सर्वेपि गच्छन्ति - घ । १८.. .दरौरवं - क । १९ पठते च रौरवं  ख । २०.. तिरौरवम् - .

 

269

राक्षसा विविधाकारास्तीक्ष्णशस्त्रास्त्रधारिणः ।

तत्र१ पापेन बहुना जन्तुः समभिपाशितः । ।३ ।।

निपतेद्विकृताकारः क्रन्दमानो मुहुर्मुहुः ।

स तत्र पतितः क्षिप्रं राक्षसैर्भिन्नमस्तकः ।।४।।

कारीष्यामग्निवर्णायां पच्यते भृशदारुणम् ।

ततस्स तेन दाहेन दुःखितः परमार्तिमान् ।।५। ।

दाहप्रशमनार्थाय तडागे विनिमज्जति२ ।

तत्र क्षारेण तप्तेन३ द्विगुणं वेदनार्दितः४ । ।६ ।।

वेगेनोत्थाय वृक्षं५ वा स्तम्भं वाप्यधिरोहति६ ।

तत्र तैः कण्टकैस्तीक्ष्णैरायसैश्चावतक्षितः७ । ।७।।

पतते ह्यग्निकुल्यायां८ करुणं बहुधा नदन् ।

एवं स यात्यमानस्तु तृषार्त्तो विलपन् बहु । ।८। ।

धारामाश्रयते पातुं९ सापि तस्यायसं१० तदा११ ।

अग्निवर्णं वहत्यम्भस्ततो मूर्च्छार्दितो म्रियेत् । ९।।

संपूर्णयातनश्चापि मुक्तस्तस्मान्महाभयात्१२

उच्छ्रयेषु तदा जन्तुर्यात्यते भृशदारुणम् ।। 8.47.१० ।।

तत्र गच्छति१३ राजघ्नो१४ राजभार्यावमानकः१५ ।

आशां दत्त्वा न दद्याद्यो यश्च तीर्थावदूषकः । ११ ।।

मोषकः सूचकश्चैव स्त्रीभृतो यश्च पापकृत् ।

अग्नौ गवि च१६ यो दानं१७ ब्राह्मणे चापि वारयेत्१८। ।१ २।।

विक्रीणीयात स्वभार्यां यो ह्यपत्यं वा नराधमः१९ ।

हरते चाग्निभाण्डानि योगिनां चैव किञ्चन ।।१३ ।।

चोरान् वा योनुगृह्णाति मनुष्यास्तस्य ये च ह ।

ब्राह्मणाधिकृतश्चैव धर्माधिकृत एव च । ।१४।।

 

१ अत्र - . । २.. ति निमज्जति - ., भिर्निमञ्जति - ., ते- - . ख । ३ कष्टेन - ., कोष्टेन - . । ४ वेदनान्वितः. - . । ५... च्छ्रायवृक्षं - क । ६ थाश्रिरोहति -  ? - - . . ७ राहार इव भेदितः - . । ८ तुल्यायां - . । ९ जातु - , जन्तुः- ? । १० तत्रायसं - - । ११ तथा - . । १२.. द्भयावहात् - ,? द्भयावहः - घ । १३ गच्छन्ति - ख । १४ राजघ्ना - (?) । १५ मन्यकः - ., मन्यकाः - . । १६ गवां विप्रांस्तथाग्नीनां दीयमानं तु - . । १७ यज्ञानां - . । १८ यो हरेत् - घ । १९ संकीर्णंप ( ) रनार्यं वा तास्वपत्यान्यजीजनत् - ख ।

 

270

कपिला यस्य गौः स्याच्च अनग्नेर्ब्राह्मणस्य ह२० ।

मिथ्याग्निहोत्री यश्चैव नैत्यके परिवेषकः२१ । ।१ ५। ।

राजपुत्रवधं२२ चैव२३ दुभिक्षं यच्च चिन्तयेत्२४ ।

राष्ट्रलोपं दारलोपं धनलोपं च यो नरः ।।१ ६ । ।

देशविद्र ( ) वणं चैव यः कुर्य्याड्डामराणि वा२५ ।

सर्वे ते नरकं यान्ति महारौरवसंज्ञकम् ।।१७।।

य इमं शृणुयादभीक्ष्णशो नियतं धर्ममतिश्च तिष्ठति ।

न स गच्छति तं भयावहं नरकं रौरवमुग्ररौरवम् । । १८ । 

इति स्कन्दपुराणे नरकवर्णने महारौरवं नाम सप्तचत्वारिंशोध्यायः 

 

सुशर्मोवाच

तमो नामापरो घोरो नरकोति भयंकरः ।

तत्र सोभिपतन्नैव१ राक्षसैरभिहन्यते ।।१ ।।

असिमुद्गरशंक्वग्रै२ र्गदामुशलपट्टिशैः३ ।

भयदैः परिघैष्टङ्कैर्वज्रैर्ऋष्टिपरश्वधैः । ।२।।

अन्यैश्च विविधाकारैर्हतः क्रुद्धैः सुनिर्दयैः४।

मूर्छितस्तमसा ग्रस्तो नरकं तं प्रपद्यते५ । ।३ ।।

स देहेन विनष्टेन तमसा मूच्छिताकृतिः ।

दुःखसन्ततिसंनद्धो७ यातनामश्नुते भृशम् । ।४। ।

यस्मात् स तमसा ग्रस्त अनाश्वस्तोतिदारुणाम्८ ।

यातनामश्नुते जन्तुस्तमस्तस्मात् स उच्यते ।।५। ।

सर्वा बहुविधाकारा यातना याः प्रकीर्तिताः ।

तास्तत्र९ समवाप्नोति स्वेन पापेन१० दुर्मतिः ।। ६ ।।

 

२० अनग्निहोत्री ये चान्यत् कपिलाक्षीरपायकः - ख । २१ परिलोपकः - . । २२ हर... - -, हत - . । २३... चैव - . . घ । रे ५८ दुर्भिक्षस्य च कारकः - . । २५ देशस्य डामरं चैव सततं य इहेच्छति क. । १ सोपि पतन्नेव - . । २ शक्त्यग्रै - , शक्त्युग्रै - . । ३ पदृश्यै - . । ४ सुदुजम्यैः । घ. । ५ प्रतिपद्यते - ख । ६ तपसा - ख । ७ संबद्धो - . ख । ८ अनाशस्तोतिदारुणाम् - , अनाग्रस्तो... - . । ९. स्सर्वाः - . । १० शापेन - घ ।

 

271

समाप्तयातनश्चापि सन्तीर्ण्णस्वेन कर्मणा ।

उच्छ्रयेषु पुनर्जन्तुर्यात्यते कर्मबन्धनः११ । ।७।।

ब्रह्महा भ्रूणहा चैव सुरापो ब्राह्मणश्च यः ।

गवां निपाने यश्चैव पिपासूनां नराधमः१२ ।।८। ।

विघ्नं करोति मोहान्ध१३ आहूय भर्त्सयेत्तु यः१४ ।

ब्राह्मणान् द्वेष्टि नित्यं१५ य अर्थिनं यश्च दूषयेत् ।।९। ।

शास्त्राणि हरते यश्च गोघ्नो यश्च नरः स्मृतः१६ ।

कापिलश्च वृथादृष्टिर्वेदधर्मार्थदूषकः१७ ।। 8.48.१० । ।

ब्राह्मणाक्रोशकश्चैव वेदधर्मार्थदूषकः ।

नास्तिकाश्च दुरात्मान इत्येते तं प्रयान्ति वै१८ । । ११ । ।

य इमं शृणुयात्तमोमयं तमसा नित्यमतन्द्रितेन्द्रिय१९।

न स याति तमोमयं सदा नरकं दारुणजन्तुशोकदम्२० ।। १२ ।।

इति स्कन्दपुराणे नरकवर्णने तमोनाम अष्टचत्वारिंशोध्यायः

 

सुशर्मोवाच

तमस्तमतरं घोरं नरकं शृण्वतः परम्१ ।

प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते ।।१ । ।

पतन्नेव नरस्तत्र२ विसंज्ञः क्रियते तदा३ ।

राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते । ।२। ।

तत्रासौ पतितो मूढो वह्निना दह्यते भृशम् ।

ततोपि४ वेगादुत्थाय दृष्टिहीनो विचेतनः ।।३ ।।

छिद्यते भिद्यते चैव५ राक्षसैः क्रूरकर्मभिः ।

तस्मादपि तथैवार्त्तः सोन्यं६ देशं प्रपद्यते ।।४। ।

 

११... नैः - . । १२ निपातनस्थाने - .,... निपाते पिपासुं विनिवारयेत् - . । १३ विघ्नकरो विमोहश्च - . । १४ चकृशं - , भृशं - . । १५ ब्राह्मणे न ददात्यर्थं - ,.. णं... त्यस्य - . । १६.. .स्तथा - . । १७ कपिलांश्च वृथा दुह्य आत्मार्थं यश्च कुर्वति - ख । १८ यान्ति ते तमसं नराः - . । १९... मसंयतेन्द्रियः - . । २० शोककारकम् - , शोकम् - , मोदकम् - .

१ शृणुमे पुनः - . । २ स पतन्नेव नरके - . । ३ क्रियन्तेप्रभुः - . । ४ मृतोपि - ., मृतो वेगादुत्थितश्च - . । ५. .. चापि - . । ६ सौम्य... - .

 

272

तत्रापि निगृहीतस्तैः पशुमारेण मार्यते७ ।

ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः । ।५।।

निमग्नश्चाग्निकारीष्यां निष्कूजन्८  सोभिजायते९ ।

एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः ।।६।।

नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते१० ।

गर्भपातनकारश्च राज्यकामश्च यो भवेत् ।।७।।

इहैवानर्हमानोसौ११ (?) भृत्यो राजवधे रतः१२ ।

अनाचार्यश्च यः१३ कर्म आचार्याणां१४ प्रपद्यते१५ । ।८।।

शास्त्रविद्यौषधीनां च गदानामगदैः सह ।

यो विनाशयिता१६ कश्चिद्यः प्रशंसति दानवान् ।।९। ।

उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति ।

स याति नरकं घोरं दुस्तरं तं तमोमयम्१७ । ।8.49.१ ० । ।

कृतघ्नं तु समादाय नारकाः१८ सर्व एव ते ।

यमं प्रणम्य ब्रुवते१९ सह तैर्यमकिङ्करैः । । ११ । ।

भगवन्न वयं शक्ताः२० पापस्यास्य विनाशने२१।

उपायमन्यं पश्येह२२ प्रसादं कुरु नः प्रभो । । १२ ।।

स एवमुक्तो भगवान् यमः प्रेताधिपस्तदा२३ ।

सर्वधर्मार्थकुशलान् पृच्छति स्मर्षिसत्तमान्२४ । । १३ ।।

भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः ।

निष्कृतिः सुमहाघोराद् भवेत् पापस्य कर्मणः ।। १४। ।

ततस्ते ऋषयस्सर्वे दृष्ट्वा दीर्घेण चक्षुषा ।

यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः ।।१ ५।।

 

७ बध्यते - . । ८ निष्कुञ्जन - निष्कूटः - . । ९ सोभिहन्यते - . । १०... ष्वेव यात्यते - . । ११ इहैवानश्नमानोसौ - . । १२ राजा वधे - . । १३ अनार्यस्य च - ख । १४.. .मार्याणां - . । १५ प्रतिपादितः - . । १६ विनाशयते - . । १७ स याति नरकान् घोरान् दुस्तरात् तान्तमोमयान् - . । १८ नरकाः - , नरका (त्) - ख । १९ (सं) प्राप्य - . । २० मया शक्यं - . । २१ वि (मोचन) - . । २२ पश्यस्व - . . । २३ तथा - . । २४ पृच्छते ऋषिसत्तमान् - . ख ।

 

273

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः । । १६ ।।

ततः स भगवान्देवो मार्तण्डतनयो वरः ।

नारकेभ्यो२५ ददात्याज्ञां सर्वे यूयमिमं नरम्२६ । । १७।।

शोधयिष्यथ गच्छध्वं नैका२७ ह्यस्य गतिः स्मृता२८ ।

ततस्ते तस्य वचनान्नारकाः पापकर्मिणम्२९ ।। १८। ।

सर्वेष्वेवानुपूर्व्येण३० यातयन्त्यतिदारुणाः३१ ।

भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः । ।१ ९। ।

                             

तस्माद् गृहीत्वा विद्याञ्च दक्षिणां यो न यच्छति३२ ।।8.49.२० । ।

पुष्टश्च यस्तं नान्वेति यश्च तं घातयेन्नरः ।

कृतस्य दोषं वदति सकामं३३ न करोति च । ।२ १ । ।

न स्मरेच्च कृतं यस्तु आश्रमान् यश्च दूषयेत् ।

न पुष्णाति तथा वाहानाश्रिताँश्चोपकारिणः३४ ।।२२। ।

भृत्यांश्च कर्मनिरताँस्तथैव हितकारिणः ।

भार्यां कर्मकराणां३५ च नर्माणि वदते च यः ।।२३ ।।

न दत्तं न हुतं किञ्चिदमुष्मिन्निति३६ यो वदेत् ।

सर्वाँस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः ।।२४।।

कृतघ्नश्च शठश्चैव नास्तिकोछिन्नसंशयः ।

एतान् सर्वेभिगच्छन्ति य एते कीर्तिता मया ।।२५। ।

जनेता३७ चोपनेता च यश्च विद्यां प्रयच्छति ।

भयत्रातान्नदाता च पंचैते पितरः स्मृताः । ।२ ६ । ।

यस्तेषान्दोषवक्ता च अभ्यसूयक एव च ।

तथा द्रोहप्रवृत्तश्च सन्त्यजेत्तान्नराधमान्३८ ।।२७।।

 

२५ नरकेभ्यो - . . । २६ नदं - क । २७ नैवा.. - . । २८ सदा - ख । २९ पापकर्मिणां - . . । ३० पूर्वेण - . . . । ३१ दारुणं - . । ३२ न प्रयच्छति - . । ३३ स्वकर्म - . । ३४.. श्चोपकारिणं - . । ३५ कर्मकारिणां - . . । ३६ अविथिं नास्ति - घ । ३७ उत्पादको - . . ., जनकश्चोपनेता १) - । ३८ तान्निन्दति नराधमः - .

 

274

मित्रध्रुग्३९ यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तनः ।

कृतोपकारिणे पूर्वँ न करोति प्रियं च यः । ।२८ ।।

एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः ।

नरकान् संप्रपद्यन्ते४० बद्धाः पापेन कर्मणा । ।२९। ।

एते सर्वे मया प्रोक्ता महानिरयगामिनः ।

उच्छ्रयानेव४१ गच्छन्ति येन्ये पापकृतो जनाः ।।8.49.३ ० ।।

य इमं तामसं घोरं शृणुयाद्वा पठेत वा ।

अधर्मश्च४२ निवर्तेत स गच्छेद् ब्रह्मणः पदम् ।।३ १ ।।

इति स्कन्दपुराणे नरकवर्णने तमोतितमं नाम ऊनपंचाशत्तमोध्यायः 

 

अतः परं प्रवक्ष्यामि संसारपरिवर्तनम् ।

यथा वै१ नरकात्तीर्णाः संसरन्ति समासतः२ । । १ ।।

प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः ।

शेषेण कर्मणा ते तु जायन्ते३ कृमियोनिषु । ।२।।

कृमियोनौ परावृत्ताः सहस्राणां४ शतं समाः५ ।

ततः पुनर्मर्कटास्ते जायन्तेथ तरक्षवः । ।३ ।।

तत्र६ तावत् परावृत्ता जायन्ते गोषु ते यदा७ ।

तदा८ तत्र शतेनैव जन्मनां शेषतस्ततः । ।४। ।

मानुषेषूपजायन्ते तावदेव न संशयः९ ।

तत्र ते कुर्वते भूयो यदि किंचिन्न किल्बिषम् ।।५। ।

ततो विशुद्धां जातिं ते लभन्ते पुनरेव तु१० ।

न च११ भूयोपि ते घोरं संसारं प्राप्नुवन्ति वै ।।६। ।

 

३९.. द्रुह्य - ,... द्रोह - . । ४० प्रतिपद्यन्ते - ख । ४१... न्नैव - . । ४२ अधर्माच्च - .

१ ये वै नरकसंप्राप्ताः  - . । २ समन्ततः - . । ३ ते तु जायन्ते सततं - . । ४ सहस्राणि - . . । ५ यदा - . । ६ तेषु - ख । ७ तदा - . । ८ तथा - . । ९ कुत्सितानां च योनिषु - . । १० पुनरेव लभन्त्युत - . . । ११ महद् - .

 

275

द्वितीये ये मया प्रोक्तास्ते मुक्ताः१२ शेषकर्मणा ।

कृमिकीटेषु जायन्ते सहस्राणां शतानि१३ षट्१४ ।।७।।

तथा शतसहस्रं च शतानां ते पुनर्गताः ।

मत्स्ययोनौ प्रसूयन्ते तावदेव न संशयः ।।८।।

ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते ।

मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा । ।९। ।

तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः ।

ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः ।।8.50.१० ।।

कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् ।

तथैव दश चान्यानि पक्षिणस्तावदेव च ।।१ १ ।।

ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः ।

चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः । ।१२।।

ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु ।

सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश ।। १३ ।।

योनीनां हि तथा१५ भूयो जायन्ते ते१६ ततो मृगाः ।

मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः१७ ।।१४।।

ततोजा गवयाश्चापि गावो मानुषतां ततः ।

पंचमे ये मया प्रोक्तास्तेपि शेषेण कर्मणा ।।१ ५।।

कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि ।

हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि । ।१६।।

ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते ।

षष्ठाच्चैव१८ विनिर्मुक्तास्ततः शेषेण कर्मणा । ।१७। ।

जायन्ते कृमिकीटेषु जन्मनां१९ द्विगुणेन हि ।

कोटिमेकां ततो यूका ततो मत्स्योथ२० सूकरः२१ ।।१८ ।।

 

१२ नरके - . । १३ सहस्राणि  . । १४ वै - . । १५ ततो - . । १५ च - . । १७ खगाः  - . । १८ षष्टेन तु - . । १९ जन्मना - . । २० मत्स्याश्च - . २१ सूकराः - .

 

276

महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः२२ ।

मानुषत्वे कुत्सितश्च२३ व्याधितश्चैव जायते । ।१ ९।।

सप्तमाच्च विनिर्मुक्तः२४ कृमिकीटेषु जायते ।

कोटीत्रयं तावदेव वृक्षत्वमधिगच्छति२५ ।।8.50.२ ० । ।

ततो लता ततो गुल्मस्ततो हस्ती प्रजायते२६ ।

गोत्वं च समनुप्राप्य जायते मानुषस्ततः ।।२ १ । ।

अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा ।

जायते कृमिकीटेषु द्वे कोट्यौ द्विगुणे च सः । ।२२।।

ततश्चोषधिभावेन२७ वीरुत्सु च कुशेषु च ।

ततो गोत्वाद्विनिर्मुक्तो२८ जायते कुत्सितो२९ नरः । ।२३ ।।

नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा ।

जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः । ।२४।।

ततो मत्स्यश्च तावद्वै तावदेव सरीसृपः ।

श्वा ततस्तावदेवाथ ततो भवति किन्नरः ।। २५। ।

किन्नरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते३० ।

ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते३१ ।।२६। ।

दशमादपि चोत्तीर्णः षट् कोटीर्जन्मनां३२ कृमिः ।

शेषेण कर्मणा जातस्ततो भवति वानरः । । २७।।

वानरस्तावदेवेह तावदेव च३३ कुक्कुटः ।

तावदेव च काकस्तु जीवंजीवक एव च । । २८।।

वृक्षदारकमार्जारपिपिलीका३४श्च जायते३५ ।

ततो गोषु प्रजातोसौ३६ मानुषेषूपजायते३७ । ।२९। ।

 

२२ ततो गोर्मानुष्षस्ततः - . । २३ कुत्सितं मन्नुषे जन्म - ख। २४  माद्य ( ) पि निमुर्क्त - . । २५ गम्य च - . । २६ च जायते - क ख । २७ भावेषु - . । २८ गोभावनिर्मुक्तो - . । २९ कुत्सितो जायते - . । ३० जायन्ति गोषु ते - . । ३१ गवा योनौ विजायते - . । ३२ कोटीर्जन्मतः - . । ३३ तु - . । ३४ पिरिलीका - पिप्रिता - ख । ३५ जायते ततः - . । ३६ प्रजायेत - . । ३७... तु ततः परं - .

 

277

महारौरवनिर्मुक्तः सप्तकोटीः३८ सुदुःखितः ।

जन्मनां३९ कृमिकीटेषु जातो४० मत्स्यत्वमश्नुते४१ । ।8.50.३ ० । ।

ततः४२ श्वा गर्दभश्चैव भैनाशी४३ (?) शुक एव च ।

ततो भवति गौश्चापि ततः षण्ढश्च मानुषे४४ ।।३ १ । ।

तमोनरकनिर्मुक्तस्त्वष्ष्टकोटीः सुदुःखितः ।

जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु । ।३ २ । ।

ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः४५ ।

ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु४६ । ।३ ३ । ।

जायते किन्नरश्चापि४७ द्वीपी शरभ एव च ।

ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते४८ । ।३४। ।

तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा ।

जायते कृमिकीटेषु नवकोटिः स जन्मनाम्४९ ।।३ ५।।

ततो भवति काकश्च भासश्चैव ततः परम्५० ।

वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः५१ ।।३ ६। ।

पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः ।

ततो गौर्मनुजश्चापि गर्भस्थः स विपद्यते५२ । ।३७।।

पुनःपुनर्जायमानः सहस्राणां शतं समाः५३ ।

व्याधितः५४ कुत्सितश्चैव५५ जायते च पुनः५६ पुनः ।। ३८। ।

यस्तु सर्वानिमान् प्राप्य नरकानिह जायते ।

स योनिषु समस्तासु सर्वसंसारमश्नुते ।।३ ९। ।

यदि मानुषतां५७ याति कदाचित् कालपर्ययात् ।

तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते । ।8.50.४० । ।

 

३८... कोटी - . । ३९ जन्मानि - . । ४० ततो - ख । ४१.,. मेष्यति - . । ४२ तत्र - . । ४३ तैलाकी - . । ४४ षण्ढः प्रजायते - षण्ढत्व,. - . । ४५ तत्र चक्राह्वो जायते - ख । ४६... योनिषु - . । ४७ तत. किन्नरतां चापि - . । ४८ मानुष्यमवाप्यते - . । ४९ जन्मना - . । ५० स जायते - . । ५१ उलूको जायते ततः - . । ५२ तत्र गर्भे स वै मृतः - क । ५३ स तु - . । १४ व्यधिना - ख । ५५ सततग्रस्तो - . । ५६ स नरः - . । ५७ मनुष्यतां - क ख.

 

278

अनिष्टः५८ सर्वभूतानां दुःखितो व्याधितस्तथा५९ ।

विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः ।।४१ ।।

देवब्राह्मणविद्वेष्टा सर्वव्रतबहिष्कृतः ।

सर्वधर्मविनिर्मुक्तः साध्वाचारविवर्जितः । ।४२। ।

निर्नमस्कारदुश्शीलः किम्भक्षो६० ब्रह्मनिन्दकः ।

न तीर्थदेवायतनः स्वधास्वस्तिविवर्जितः ।

अकीर्तनीयो लोकानां जायते स्वेन कर्मणा ।।४३ । ।

सुशर्मोवाच

एतत्ते कथितं सर्वं समासात् पुत्र सर्वशः६१ ।

नरकाणां सतत्त्वं च क्रमभेदो यथामति६२ ।।४४। ।

सनत्कुमार उवाच

य इमं शृणुयाद् युक्तः६३ सदा पर्वसु पर्वसु ।

श्रावयेद्वा द्विजान् सम्यक् सर्वपापैः६४ प्रमुच्यते ।।४५।।

धन्यं यश६५ स्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम् ।

श्रव्यं६६ च पठितव्यं च सततं भूतिमिच्छता६७ ।।४६।।

इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं६८ शुभम् ।

सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसम्मितं ध्रुवम् ।।४७।। 

इति स्कन्दपुराणे संसारगतिवर्णनं६९ नाम पञ्चाशोध्यायः 

आगामी पृष्ठः (अध्यायाः ५१ - ६०)