स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३८

विकिस्रोतः तः


अध्याय १३८

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्पाण्डुपुत्र शक्रतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभागो देवराजः शतक्रतुः ॥ १३८.१ ॥
गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् ।
ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः ॥ १३८.२ ॥
गौतमं प्रार्थयामासुर्वाक्यैः सानुनयैः शुभैः ।
गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर ॥ १३८.३ ॥
इन्द्रेन रहितं राज्यं न कश्चित्कामयेद्द्विज ।
देवो वा मानवो वापि एतत्ते विदितं प्रभो ॥ १३८.४ ॥
तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम ।
गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना ॥ १३८.५ ॥
देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः ।
तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे ॥ १३८.६ ॥
एतद्भगसहस्रं तु पुरा जातं शतक्रतो ।
तल्लोचनसहस्रं तु मत्प्रसादाद्भविष्यति ॥ १३८.७ ॥
एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् ।
ब्राह्मणांस्तान्महाभागान्नर्मदां प्रत्यगात्ततः ॥ १३८.८ ॥
स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् ।
जगाम त्रिदशावासं पूज्यमानोऽप्सरोगणैः ॥ १३८.९ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
परदाराभिगमनान्मुच्यते पातकान्नरः ॥ १३८.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥