स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ८१

विकिस्रोतः तः
← अध्यायः ८० स्कन्दपुराणम् - नागरखण्डः
अध्यायः ८१
[[लेखकः :|]]
अध्यायः ८२ →


।। ईश्वर उवाच ।। ।।
चतुर्द्वारस्थितं देवि शृणु लिंगचतुष्टयम् ।।
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ।। १ ।।
अहं पृष्टस्त्वया देवि कौतुकाच्च वरानने ।।
अतीव रमणीयं च स्थलं दर्शय मे प्रभो ।। २ ।।
सेवितं बहुभिः सिद्धैः पुनरावृत्तिकांक्षिभिः ।।
यद्गुह्यं च पवित्रं च प्रलयेऽप्यविनाशि यत् ।। ३ ।।
अनन्यसदृशं दिव्यं यत्तीर्थं यत्तपोवनम् ।।
असंख्येयगुणोपेतं भुक्तिमुक्तिकरं शुभम् ।। ४ ।।
सुवर्णशृंगाः प्रासादा हर्म्याणि विविधानि च ।।
उद्यानानि विचित्राणि मार्गाश्च विविधाः शुभाः ।। ५ ।।
समीहितफलावाप्तिर्यत्र लभ्या सुखेन वै ।।
सिद्धचारणगन्धर्वकिंनरोद्गीतनादितम् ।। ६ ।।
पुण्यलोको पमस्थानं त्रिविष्टपविभूषणम् ।।
एवमभ्यर्थितो देवि मंदरे चारुकन्दरे ।। ८० ।।
मया प्रोक्तं प्रसन्नेन स्थानं शृणु सनातनम् ।।
महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ।। ८ ।।
अनौपम्यगुणोपेतं भुक्तिमुक्तिकरं शुभम् ।।
तत्समः कोऽपि धन्योऽन्यो न दृष्टो भुवनत्रये ।। ९ ।।
देवगन्धर्व्वसिद्धैश्च सेव्यं वै मुक्तिकांक्षिभिः ।।
विनोदार्थं मया सृष्टं त्वत्प्रियार्थं कुतूहलात् ।। 5.2.81.१० ।।
तिलकं सर्वतीर्थानां जंबूद्वीपे मनोरमे ।।
इच्छाकामफलावाप्तिरनायासेन लभ्यते ।। ११ ।।
जरारोगभयैर्हीनं सर्वव्याधिविवर्जितम् ।।
शक्राग्नियमरक्षोंबुवायुसोमेशसेवितम् ।।
स्वर्गे प्रमुदिता देवास्तेऽपि कांक्षंति सर्वदा ।। १२ ।।
असंख्येयफलं त्वत्र अक्षया च गतिः सदा ।।
यैर्न संसेवितं स्थानं वंचितास्ते नरा भुवि ।। १३ ।।
क्षेत्रस्य च गुणान्वक्तुं देवदानवमानवैः ।।
न शक्यते प्रयत्नाच्च स्वयं यत्र स्थितो ह्यहम् ।। १४ ।।
यत्किंचिदशुभं कर्म कृतं मानुषकर्मणा ।।
महाकालवनं प्राप्य तत्सर्वं भस्मसाद्भवेत् ।। १५ ।।
न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे ।।
या गतिर्विहिता पुंसां महाकालवने सदा ।। १६ ।।
तिर्यग्योनिगता गत्वा महाकालवने स्थिताः ।।
तत्रैव निधनं प्राप्तास्ते यांति परमां गतिम् ।। १७ ।।
मेरुमंदरमात्रोपि राशिः पापस्य कर्मणः।।
महाकालवनं प्राप्य सर्वोपि व्रजति क्षयम् ।। १८ ।।
श्मशानमिति चाख्यातं महाकालवनं प्रिये ।।
तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ।। १९ ।।
योगिनश्च तथा सांख्याः सिद्धाश्च सनकादयः ।।
उपासते च मां भक्त्या मद्भक्त्या मत्परायणाः ।। 5.2.81.२० ।।
या गतिर्योगतपसां या गतिर्यज्ञयाजिनाम् ।।
महाकालवने क्षेत्रे सा गतिर्विहिता मया ।। २१ ।।
संहरामि च तत्रस्थस्त्रैलोक्यं सचराचरम् ।।
अतो देवि समाख्यातं महाकालवनं शुभम् ।। २२ ।।
एवं बहुविधाञ्छुत्वा गुणान्बहुविधांस्तथा ।।
देवि त्वं विस्मिता जाता गमनाय मनो दधे ।। २३ ।।
क्षेत्रस्यालोकने चित्तं जातमुत्कंठितं तव ।।
त्वया सार्द्धं समा गत्य महाकालवने शुभे ।। २४ ।।
पश्य देवि विचित्राख्यं यन्मया कथितं तव ।।
अमरेशपुरस्पर्द्धि वर्द्धितानंदसुंदरम् ।।
वर्णितं यन्मया देवि भुक्ति मुक्तिकरं परम् ।। २५ ।।
त्वया प्रोक्तं विशालाक्षि दृष्ट्वा क्षेत्रमनुत्तमम् ।।
अस्य स्थानस्य रक्षार्थं भक्तं गणचतुष्टयम् ।।
नियुज्यतां महादेव संतोषाय मम प्रभो ।। २६ ।।
द्वाराणि तत्र चत्वारि क्रियतां परमेश्वर ।।
चत्वारः कलशाश्चैव हैमाः कार्या दृढाः शुभाः ।। २७ ।।
पूर्वादिक्रमयोगेन चतुर्वर्गो नियोज्यताम् ।।
धर्मश्चार्थश्च कामश्च मोक्षश्चैव महेश्वर ।। २८ ।।
त्वदीयं वचनं श्रुत्वा मया देवि प्रयत्नतः ।।
अस्य क्षेत्रस्य रक्षार्थं स्मृतं गणचतुष्ट यम् ।। २९ ।।
चत्वार ईश्वरास्तेऽपि स्थापितास्तदनंतरम् ।।
पिंगलेशो धनाध्यक्षस्तथा कायावरोहणः ।। 5.2.81.३० ।।
बिल्वेश्वरो गणश्रेष्ठो दुर्दर्शो गण नायकः ।।
एते मया नियुक्ता वै समर्थाः क्षेत्ररक्षणे ।। ३१ ।।
पूर्वादिक्रमयोगेन त्वत्प्रियार्थं वरानने ।।
नियुक्तास्त्वन्मतेनैव पूर्वस्यां दिशि पिंगलः ।। ।। ३२ ।।
दक्षिणस्यां दिशि तथा प्रिये कायावरोहणः ।।
बिल्वेश्वरः प्रतीच्यां तु दुर्द्दर्शश्चोत्तरे तथा ।। ३३ ।।
मानवा ये म्रियंतेऽत्र क्षेत्रमध्ये गणो त्तमाः ।।
तेषां रक्षा परा कार्या भवद्भिर्मम शासनात्।।३४।।
कथां शृणु प्रयत्नेन पिंगलेश्वरसंभवाम् ।।
यस्याः श्रवणमात्रेण कृतकृत्यो नरो भवेत् ।। ।।। ३५ ।।
पिंगला कन्यका देवि कान्यकुब्जे बभूव ह ।।
सुशीला च सुवेषा च सौंदर्येणातिनिर्मिता ।।३६।।
पिता तस्या महाप्राज्ञः सर्वशास्त्रार्थतत्त्व वित् ।।
ज्ञानध्यानरतश्चैव स्वाध्यायपरिनिष्ठितः ।। ३७।।
पिंगलोनाम विप्रेंद्रो भार्या तस्य पतिव्रता ।।
पिंगाक्षी विश्रुता लोके सा च पंचत्वमा गता ।। ३८ ।।
ततस्तेन स दुःखेन गृहस्थाश्रमनिःस्पृहः ।।
तपोवनं जगामाथ गृहीत्वा तनयां स्वकाम् ।। ३९ ।।
ऋषिभिः सेवितं पुण्यं शाकमूल फलाशनैः।।
स तत्र मुनिभिः सार्द्धं ध्यानयोगपरायणः ।। 5.2.81.४० ।।
निवासं कृतवान्देवि पिंगलायाश्च रक्षणम् ।।
पालयामास धर्मात्मा पुत्रिकां हृदयोपमाम् ।। ४१ ।।
तामेव सततं साध्वी मन्यमानो महातपाः ।।
न पाणिं ग्राहयामास मातृहीनेति चिंतयन् ।। ४२ ।।
विरक्तोऽपि महाभाग संसारा त्सर्वधर्म्मवित् ।।
पुत्रिकां प्रेक्षयन्सम्यक्संन्यासं नाकरोद्वशी ।। ४३ ।।
अथ संरक्षयन्बालां मातृहीनां तपस्विनीम् ।।
संयुक्तः कालधर्मेण स विप्रः स्वर्जगाम ह ।।४४ ।।
ततः सा र्पिगला दीना हीना पित्रा सुदुःखिता।।
विललापातुरा देवि पतिता शोकसागरे ।। ४५ ।।
पिंगलोवाच ।। ।।
अद्य मे च पिता दैवात्कालधर्ममुपेयिवान् ।।
मां त्यक्त्वा गतवानेको दयालुर्निःस्पृहो यथा ।।४६।।
स समः सर्वभूतेषु ममात्यंतं हिते रतः ।।
मामेकां संपरित्यज्य परलोकमितो गतः ।। ४७ ।।
साऽहं परमदुःखार्ता पितृशोकेन विह्वला ।।
शरीरं धारयामीदं कृपणं व्यर्थजीवितम् ।। ४८ ।।
ब्रह्मज्ञोपि हि तातो मे शांतो दांतो जितेंद्रियः ।।
मामेव पालयामास मातृहीनेति चिंतयन् ।। ४९ ।।
येन संरक्षिता बाल्ये येनास्मि परिवर्धिता ।।
तेन पित्रा वियुक्ताहं न जीविष्ये कदाचन ।। 5.2.81.५० ।।
नद्यां वा निपतिष्यामि समिद्धे वा हुताशने ।।
पर्वताद्वा पतिष्यामि पितृहीना निराश्रया ।। ५१ ।।
इति शोकातुरा बाला विलपंती पुनःपुनः ।।
बोध्यमाना महाभागैः सदारैर्ऋषिसत्तमैः ।।५२।।
कन्यकाभी रुदंतीभिर्वयस्याभिः समंततः।।
आलिंग्यालिंग्य बहुशः पीड्यमाना सुदुःखिता ।।
आगत्य करुणाविष्टो धर्मः परहिते रतः ।। ५३ ।।
स्थविरो ब्राह्मणो भूत्वा प्रोवाचेदं वचस्तदा ।।
अलं बाले विशालाक्षि रोदनैरतिदारुणैः ।।
न भूयः प्राप्यते तातस्तस्मान्नार्हसि शोचितुम् ।। ५४ ।।
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।।
प्रियैः सह च संवासस्तन्न शोचन्ति पंडिताः ।। ५५ ।।
त्वया वै तत्कृतं कर्म पूर्वजन्मनि शोभने ।।
येन पित्रा वियोगः स्यादरण्ये मुनिसेविते ।। ५६ ।।
त्वां विहाय गतः क्वापि पश्य बाले विधेर्बलम् ।।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।। ५७ ।।
एवमीहा समासक्तं मृत्युः प्रकुरुते वशे ।।
तस्माद्दुःखं समुत्सृज्य श्रोतुमर्हसि शोभने ।। ५८ ।।
पितृभ्यां च वियोगश्च येनाभूत्तव कर्मणा ।।
पुरा त्वं सुन्दरी नाम वेश्यारूपेण सुन्दरी ।। ५९ ।।
नृत्यगेयादि निपुणा वीणावेणुविचक्षणा।।
आदिश्च पण्यनारीणां भूषणाच्छादनादिभिः ।।5.2.81.६०।।
तां दृष्ट्वा रूपसंपन्नां सुवेषां सुविभूषिताम् ।।
ब्राह्मणो गुणवान्क श्चिद्बभूव मदनातुरः ।। ६१ ।।
तं विदित्वा तथाभूतं ब्राह्मणं मदनातुरम् ।।
समाश्चतस्रस्तेन त्वं रमिता कामिना ततः ।। ६२ ।।
सोऽथ पापरतिर्मूढो ब्राह्मणो विषयात्मकः ।।
हतः शूद्रेण केनापि कामिना तव वेश्मनि ।। ६३ ।।
विहाय भार्यामप्रौढां शुभां द्वादशवार्षिकीम् ।।
प्रयातो नरकं घोरं शूद्रासंपर्कदूषितः ।।६४।।
ततस्तस्य पिता विद्वान्मातातीव च दुःखिता ।।
आर्त्ता पुत्रवियोगेन शापो दत्तो भयावहः ।। ६५ ।।
।। मातोवाच ।। ।।
औषधादि प्रयुक्तं च वशीकर्तुं ममात्मजम् ।।
यदस्माकं वियोगाय वंचितो दुष्टचारिणि ।। ६६ ।।
यस्माच्च मम पुत्रेण सा वियोगमकारयत् ।।
तेन जन्मांतरे दीना पतिहीना भवत्वसौ ।। ६७ ।।
।। पितोवाच ।। ।।
बाल्ये वयसि वर्त्तंती मातृहीना सुदुःखिता ।।
बहिष्कृता विवाहेन पितृहीना भविष्यसि ।। ६८ ।।
।। धर्म्म उवाच ।। ।।
तस्मात्पूर्वकृतेनैव कर्मणा वरवर्णिनि ।।
इदं दुःखमनुप्राप्ता कन्यका भवती सती ।। ।। ६९ ।।
।। पिंगलोवाच ।। ।।
त्वया जन्मांतरे वृत्तं मम प्रोक्तं द्विजोत्तम ।।
तस्माद्ब्रूहि भवन्प्रश्नं पृच्छंत्या निश्चयं स्वकम् ।। 5.2.81.७० ।।
इत्थं सुघोरपापाहं पापाचारा तथाऽधमा ।।
कथं तु ब्राह्मणेनाहमुत्पन्ना ब्रह्मवादिना ।। ७१ ।।
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ।।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।।७२।।
एवं वदंति धर्मज्ञा ब्राह्मणाः संशितव्रताः ।।
तस्माद्द्विजोत्तमादस्मात्कथं जन्माभवन्मम ।।७३।।
।। ब्राह्मण उवाच ।। ।।
पापाचारपरापि त्वं ब्राह्मणानां कुले शुभे ।।
उत्पन्ना तत्र वक्ष्यामि कारणं शृणु पिंगले ।। ७४ ।।
ब्राह्मणो विषयासक्तः कश्चिद्बद्धो नृपाज्ञया ।।
चौर्यं कर्म कृतं तेन वेश्यालुब्धेन सुन्दरि ।। ७५ ।।
मुच्यतां च त्वयाप्युक्तं न चौरो नैव पातकम् ।।
यद्यनेन कृतं चौर्यं तन्मयैव कृतं भवेत् ।। ।। ७६ ।।
ददामि वित्तमधिकं मुच्यतां द्विजसत्तमः ।।
इत्युक्त्वा गृहमानीय तेनैव सहिता पुनः ।। ७७ ।।
गृहं च कल्पितं शुभ्रं पुष्पधृपादिवा सितम् ।।
रमितश्च त्वया विप्रो यथासुखमनुत्तमम् ।। ७८ ।।
तस्य पुण्यस्य माहात्म्याद्गता स्वर्गमनुत्तमम् ।।
समुत्पन्ना कुले पुत्री ब्राह्मणस्य विशेषतः ।। ७९ ।।
शापाच्चैव वियोगं त्वं प्राप्ता पुत्र्यधुना परम् ।। 5.2.81.८० ।।
।। पिंगलोवाच ।। ।।
पूर्वजन्मनि वेश्याहं जाता दुष्कृतकारिणी ।।
परद्रव्यपरा दुष्टा शौचाचारविवर्जिता ।।
इदानीं दुःखिता जाता पितृमातृवियोगतः ।। ८१ ।।
पाणिग्रहणधर्मेण वर्जिता शापतः प्रभो ।।
प्रसादं कुरु मे विप्र को भवान्कथयस्व मे ।। ८२ ।।
कथं जन्म न मे भूयात्कथं मुक्तिर्भवेन्मम ।।
भवबन्धविनिर्मुक्ता कथं यास्यामि सद्गतिम् ।। ।। ८३ ।।
।। विप्र उवाच ।। ।।
धर्मोहं द्विजरूपेण त्वां जिज्ञासुरिहागतः ।।
ममोपदेशात्तन्वंगि लिंगस्यैकस्य दर्शनात् ।।
क्षेत्रस्य च प्रसादात्त्वं परां मुक्तिमवाप्स्यसि ।। ८४ ।।
।। पिंगलोवाच ।। ।।
कस्मिन्क्षेत्रे परा मुक्तिः कस्य लिंगस्य दर्शनात् ।।
लभ्यते सहसा धर्म एतदिच्छामि वेदितुम् ।। ८५ ।।
।। धर्म उवाच ।। ।।
अस्ति गुप्ततमं क्षेत्रं महाकालवनं शुभम् ।।
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वदा ।। ८६ ।।
तस्मिन्क्षेत्रवरे पुण्ये स्थाने योजनविस्तृते ।।
लिंगं मोक्षप्रदं पुत्रि पूर्वस्यां दिशि संस्थितम् ।।
तस्य दर्शनमात्रेण मुक्तिमाप्स्यसि पिंगले ।। ८७ ।।
तस्य तद्वचनं श्रुत्वा धर्मस्य च यशस्विनि ।।
जगाम पिंगला तूर्णं यत्र तल्लिंगमुत्तमम् ।।
ददर्श परया भक्त्या पस्पर्श च पुनःपुनः ।। ८८ ।।
दर्शनात्तस्य लिंगस्य तस्मिल्लिंगे लयं गता ।।
अत्र चावसरे देवाः प्रोचुस्तत्रैव संस्थिताः ।। ८९ ।।
अन्यजन्मनि पापिष्ठा मुक्ता त्वं पिंगलेक्षणा ।। 5.2.81.९० ।।
अतो लोकेषु विख्यातः पिंगलेश्वरसंज्ञकः ।।
भविष्यति न संदेहो महापातकनाशनः ।। ९१ ।।
दिशि पश्यंति ये गत्वा पूर्वस्यां पिंगलेश्वरम् ।।
तेषां शतक्रतुस्तुष्टः पूजां सम्यग्विधास्यति ।। ९२ ।।
देवा वश्या भविष्यंति स्वर्गस्तेषां न संशयः ।।
भविष्यति च वशगा नगरी चामरावती ।। ९३ ।।
धर्मो धनेन सहितः कुले तेषां न नश्यति ।।
लोको धर्मेण चरतां वशगः संभ विष्यति ।।
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ।। ९४ ।।
अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम् ।।
तत्सर्वं भविता सम्य क्पिंगलेश्वरदर्शनात् ।। ९५ ।।
यानि लिंगानि क्षेत्रेऽस्मिन्गोप्यानि प्रकटानि च ।।
पूजितानि भवंतीह पिंगलेश्वरदर्शनात् ।। ९६ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
पिंगलेश्वरदेवस्य शृणु कायावरोहणम् ।। ९७ ।।
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पिंगलेश्वरमाहात्म्यवर्णनंनामैकाशीतितमोऽध्यायः ।। ८१ ।। ।। छ ।।