स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः २४

विकिस्रोतः तः

।। मार्कंडेय उवाच ।। ।।
भगवन्भवमाहात्म्यरत्नाकरसुधाकरम् ।।
नंदीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः ।। १ ।।
कदा वज्रांगदः सिद्धः कथं देवमपूजयत् ।।
कथं चान्वग्रहीत्प्रह्वं देवस्तमरुणेश्वरः ।। २ ।।
।। नंदिकेश्वर उवाच ।। ।।
निवर्त्तनेच्छां हित्वाथ नृपो निजपुरं प्रति ।।
तस्यैव पादपर्यंते स्वस्य वासमरोचयत् ।। ३ ।।
अथास्य महती सेना वाहमार्गानुसारिणी ।।
प्राप्ता शतांगमातंगतुरंगभटसंकुला ।। ४ ।।
समदृश्यत भूपालस्तादृशो धैर्यसागरः ।।
पुरोधोमंत्रिसामंतसेनापतिसुहृत्तमैः ।। ५ ।।
ततस्तामागतां सेनामवनीपतिरादृतः ।।
अरुणाद्रेश्च सीमाया बहिरेव न्यवेशयत् ।। ६ ।।
स्वकीयमखिलं कोशं देशानपि महाफलान् ।।
शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान् ।। ७ ।।
गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः ।।
पुरोधोक्तः ससचिवः शिवार्चनरतोऽभवत् ।। ८ ।।
रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे ।।
तत्प्रेषितैरपर्याप्तैः शोणेशं पर्यतर्पयत् ।। ९ ।।
परितः शोणशैलस्य परिपूर्णजलाशयान् ।।
अग्रहारान्बहुफलान्ब्राह्मणेभ्योऽतिसृष्टवान् ।। 1.3.2.24.१० ।।
तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः ।।
धन्वप्रायेऽपि देशेऽस्मिन्दीर्घिकाः शतशो व्यधात् ।। ११ ।।
सौंदर्यशालिनीरात्मपरिवारवरांगनाः ।।
सेवार्थं शोणनाथस्य दत्तवान्दीर्घदर्शनः ।। १२ ।।
अथागतेनागस्त्येन लोपामुद्रासखेन सः ।।
अभ्यनंद्यत शोणाद्रिनाथपूजापरायणः ।। १३ ।।
प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् ।।
पापनाशप्रवालेशौ प्रयतः पर्यपूजयत् ।। १४ ।।
महिषासुरसंहारकारिणी मानवेश्वरः ।।
नित्यमाराधयामास दुर्गां दुर्ग्गार्तिहारिणीम् ।। ।। १५ ।।
प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिंगरूपिणः ।।
आदिदेवस्य विविधाः सपर्याः पर्यकल्पयत् ।। १६ ।।
प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः ।।
जपन्पंचाक्षरीमंत्रमकार्षीत्त्रिः प्रदक्षिणाम् ।। १७ ।।
पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम् ।।
महादीपोत्सवं चक्रे महितं भुवनत्रये ।। १८ ।।
सुगंधसारकह्लारकर्पूरजलपूरितः ।।
सहस्रैः स्वर्णकुंभानामभ्यषिंचत्त्रियंत्रकम् ।। १९ ।।
प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् ।।
त्रैलोक्याभ्यर्हितं चक्रे रथारोहं महोत्सवम्।। 1.3.2.24.२०।।
अंगं प्रदक्षिणं चास्य विदधे विशदाशयः।।
योजनत्रितयायामव्यापिनः शोणभूभृतः।।२१।।
अरुणाचलनाथेति करुणामृतसागरः।।
अरुणांवासनाथेति तुष्टाव च मुहुर्मुहुः।।२२।।
संलिप्य विविधैर्द्रव्यैर्नित्यं पंचामृतादिभिः।।
आचर्च यद्गंधसारपंकैः कर्पूरपांडुरैः ।। २३ ।।
अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः ।। प्रा
तरारभ्य शोणाद्रिनायकं गणरूपिणम् ।। २४ ।।
इति वर्षत्रयं तस्य वशिनो वरिवस्यया ।।
अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत ।।२५।।
नीहाराचलसंकाशमारूढो वृषपुंगवम्।।
अन्वगासीनया देव्या कृतगाढोपगूहनः।। २६।।
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः।।
गणैर्निकुंभकुंभाद्यैः क्रियमाणजयस्तुतिः ।। २७।।
करुणासिंधुकल्लोलैः कमलावासवेश्मभिः ।।
कटाक्षपातैर्जगतां कालुष्यमिव वारयन् ।। २८ ।।
दृष्ट्वा च देवदेवं तमष्टांगं न्यस्य भूतले ।।
प्रणनाम परं हृष्टो वज्रांगदमहीपतिः ।। २९ ।।
व्यज्ञापयच्च भूपालो मौलीकृतशतांजलिः ।।
क्षालयन्निव दंतांशुजालैस्तत्पादपंकजे ।। 1.3.2.24.३० ।।
।। वज्रांगद उवाच ।। ।।
देवेश यदहं मोहाद्बहुपातकसंचयम् ।।
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः ।। ३१ ।।
इतिवादिनमत्यंतं दीनमेव दयानिधिः ।।
जगाद जगतीनाथो देवः शोणाचलेश्वरः ।। ३२ ।।
।। श्रीमहेश्वर उवाच ।। ।।
मा भैषीर्वत्स भद्रं ते संत्यष्टौ मम मूर्त्तयः ।।
ताः सर्वाः सर्वजंतूनामत्यर्थं परिकल्पिताः ।। ३३ ।।
पुरा पुरंदरस्त्वं हि कैलासशिखरे स्थितम् ।।
गर्वितो मामवामंस्थाः स्तंभितश्च तदा मया ।। ३४ ।।
क्षणं गलितगर्वस्त्वं स्तंभना व्रीडितस्तदा ।।
अयाचिष्ठाः शिवज्ञानमखिलैश्वर्यकारणम् ।। ३५ ।।
आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान्।।
राजा वज्रांगदो भूत्वा लप्स्यसे मत्कृपामिति।। ३६।।
जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम्।।
शिक्षितोतीव मुग्धस्त्वं भक्तोसि च परं मयि ।। ३७ ।।
अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम् ।।
परितुष्टोस्म्यहं राजन्नतस्त्वां बोधयाम्यहम् ।। ३८ ।।
खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान् ।।
इति मन्मूर्त्तिभिर्विश्वं भासते सचराचरम् ।। ३९ ।।
कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च ।।
तत्त्वातीतः शिवश्चाहं न मत्तोस्तीह किंचन ।। 1.3.2.24.४० ।।
अपर्यंतचिदानंदसिंधोर्मे केचिदूर्मयः ।।
वेधोमुकुन्दरुद्रेंद्रमुखानाहुरुदित्वराः ।। ४१ ।।
वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः ।।
असंख्येयमहाशक्तेर्मम विसृष्टिशक्तयः ।। ४२ ।।
इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः ।।
अनयाच्छाद्यते विश्वं शश्वद्विस्तार्यतेऽपि च ।। ४३ ।।
शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः ।।
विचित्रमेतत्पश्यामि जगच्चित्रं निजेच्छया ।।४४।।
अपवाहितमोहस्त्वं महिमा मे विचारय ।।
आत्मानमविभिन्नं मे तरंगमिव वारिधेः ।। ४५ ।।
ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः ।।
मत्प्रसादेन राजेंद्र भुंक्ष्व भोगान्यथासुखम् ।। ४६ ।।
पुनः पुरंदरत्वेन भुक्तदिव्यसुखश्चिरम्।।
मदेकरूपतां राजन्निश्चयात्त्वमवाप्स्यसि ।। ४७ ।।
नंदिकेश्वर उवाच ।। ।।
इत्युक्त्वांतर्हिते देवे राजा वज्रांगदः कृती ।।
शोणेशं पूजयन्नेव सर्वान्भोगानवाप्तवान् ।। ४८ ।।
इत्थं ते कथितं साधो शिवभक्तविजृंभणम् ।।
प्रदक्षिणाफलं चैव शोणशैलस्य शाश्वतम् ।। ४९ ।।
किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा ।।
महतामश्वमेधानां शतादपि विशिष्यते ।। 1.3.2.24.५० ।।
विषुवायनसंक्राति व्यतीपातादिपर्वसु ।।
प्रदक्षिणाच्छोणगिरेरसंख्येयं फलं लभेत् ।। ५१ ।।
न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात् ।।
नापि प्रदक्षिणादन्यद्विपद्यतेऽभ्यधिकं तपः ।। ५२ ।।
इति कथयति नंदिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः ।।
मुहुरधिगतहर्षवाष्पवृष्टिर्महति निमग्न इवाभवत्सुधाब्धौ ।। ५३ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे वज्रांगदसद्गतिवर्णनंनाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।