स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १४

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
सोऽपि ब्रह्माणमुद्वीक्ष्य तावता द्विगुणं स्मयन् ।।
नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान् ।। १ ।।
अनुग्रहीतुं मां मुग्धं हंतुं चास्य विधेर्मदम्।।
देवदेवः स एवालं भूतभर्तेत्यमन्यत ।। २ ।।
मूलसंदर्शनाशक्त्या तेजःस्तंम्भस्य मे मदः ।।
व्यपेत एव मन्येऽद्य यद्भक्तिस्त्र्यंबकेऽजनि ।। ३ ।।
स्तूयते वीतगर्वत्वात्स इदानीं महेश्वरः ।।
यस्य दक्षिणवामाभ्यामंगाभ्यां नौ समुद्भवौ ।। ४ ।।
अद्याप्यवीतगर्वत्वाल्लब्ध्वासौ कूटसाक्षिणम् ।।
हिरण्यगर्भो मामेवमतिसंधातुमिच्छति ।। ।। ५ ।।
तदद्य सकलस्यापि दुःखस्यापनये क्षमः ।।
स एव शरणत्वेन प्राप्तव्यः शंकरो मया ।। ६ ।।
तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः ।।
तमृते रक्षिता कोऽन्यस्तमेव स्तौमि शंकरम् ।। ७ ।।
।। विष्णुरुवाच ।। ।।
जय पृध्वीमयाकार जय चापोमयाकृते ।।
जय प्रभाकराकार जयामृतकराकृते ।। ८ ।।
जय वैश्वानराकार जय गन्धवहाकृते ।।
जय होतृमयाकार जयाकाशमयाकृते ।। ९ ।।
रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह ।।
रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर ।। 1.3.2.14.१० ।।
स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम् ।।
हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः ।। ११ ।।
अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि ।।
अन्तर्बहिस्त्वमेवैतज्जगदाक्रम्य वर्तसे ।। १२ ।।
निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम् ।।
स त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो ।। १३ ।।
अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः ।।
प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि ।। १४ ।।
स्वर्गस्त्वमपवर्गस्त्वं त्वमोंकारस्त्वमध्वरः ।।
त्वं योगस्त्वं परा संवित्किं त्वं न भवसीश्वर ।। १५ ।।
त्वमादिर्मध्यमंतश्च तस्थुषां जग्मुषामपि ।।
कालस्वरूपतां प्राप्य कलयस्यखिलं जगत् ।। १६ ।।
परेशः परतः शास्ता सर्वानुग्राहकः शिवः ।।
स एष मे कथंकारं साक्षाद्भवति धूर्जटिः ।। १७ ।।
यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् ।।
अथ वा स्तौमि तद्धाम जातमात्रं यथामिति ।। १८ ।।
तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः ।।
इति निश्चित्य वैकुंठः स्तोतुं समुपचक्रमे ।। १९ ।।
तमेव तैजसं स्तंभं प्रणम्य परमेश्वरम् ।।
आदिमध्यांतरहितं मत्वा तं जगदीश्वरम् ।।
हठात्तेन विरंचेन वार्यमाणोपि सस्मितम् ।। 1.3.2.14.२० ।।
।। श्रीविष्णुरुवाच ।। ।।
जय देव महादेव वामदेव वृषध्वज ।।
कालांतक क्रतुध्वंसिन्नीलकंठेंदुशेखर ।। २१ ।।
जय शंभो शिवेशान शर्व त्र्यंबक धूर्जटे ।।
स्मरवैरिन्पुराराते स्थाणो भव महेश्वर ।। २२ ।।
जयेश खंडपरशो शूलिन्पशुपते हर ।।
सर्वज्ञ भर्ग भूतेश कपालिन्नीललोहित ।। २३ ।।
जय रुद्र मखाराते पिनाकिन्प्रमथाधिप ।।
गंगाधर व्योमकेश गिरीश परमेश्वर ।। २४ ।।
जय भीम मृगव्याध कृत्तिवासः कृपानिधे ।।
कृशानुरेतः कैलासे नित्यमेव हि वर्तसे ।। २५ ।।
त्वदाज्ञया मरुद्राति फणी वहति भूभरम् ।।
दीप्यतः सूर्यशशिनौ ब्रह्मांडं प्लवतेंऽबुधौ ।। २६ ।।
ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो ।।
अहं ब्रह्मा च जगतां सर्गसंत्राणयोरलम् ।। २७ ।।
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी ।।
नाक्रामंत्यव्ययः सीमां यच्च त्वन्महिरेव सः ।। २८ ।।
अणिमादिमहासिद्धिनिःसाधारणवैभवः ।।
कथं त्वाममरैरन्यैरुपेक्षे समभिष्टुतम् ।। २९ ।।
विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च ।।
न रोषो जातु भक्तेषु प्रसादः सर्वदैव ते ।। 1.3.2.14.३० ।।
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम् ।।
मोहबोधौ तदा पुंसां कल्पेते बंधमोक्षयोः ।। ३१ ।।
इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना ।।
कृतापहासे च सरोजसंभवे मदोद्धते प्रादुरभूद्दयानिधिः ।। ३२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शंकरप्रादुर्भाववर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।। ।। छ ।।