स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः १३

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
अथ गौरी पुरारातिं प्रणम्य जगदंबिका ।।
अयाचत्तादृशा शंभुमविनाभावमात्मनः ।। १ ।।
इदं विज्ञापयामास लोकानुग्रहकारणात् ।।
कृपया परया पूर्णा गौरी संवादसुंदरी ।। २।।
न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् ।।
अहं त्वया न च त्याज्या सापराधापि सर्वदा ।।
मनोहरमिदं रूपमेतत्ते लोकमंगलम् ।। ३ ।।
आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम् ।।
भुजंगगरलब्रह्मकपालशिवभस्मभिः ।। ४ ।।
भीषणैरलमीशान जय वेषपरिग्रहैः ।।
सुकुमारो भवेर्दिव्यमाल्यगंधांबरादिभिः ।।।। ५ ।।
भूषितो रत्नभूषाभिर्विहरस्व महेश्वर ।।
आगता नित्यमीशान देवगन्धर्वकन्यकाः ।। ६ ।।
सेवंतामत्र देवेशं नृत्यवादित्रगीतिभिः ।।
गणाश्च मानुषा भूत्वा सेवंतां त्वामहर्निशम् ।। ७ ।।
त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः ।।
आवयोः संगमो दृष्टो भूयात्सर्वार्थदायकः ।। ८ ।।
गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः ।।
चरितं तव कैंकर्यमस्तु भक्तिः सदा तव ।। ९ ।।
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् ।।
क्षम्यतां तव भक्तानामनन्यशरणेक्षणात् ।। 1.3.1.13.१० ।।
 इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ।।
तमेव वरदः प्रादाद्वरं सर्वमभीप्सितम् ।। ११ ।।
आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः ।।
धारय त्वं मृगमदं मनोज्ञमिदमूचिवान् ।। १२ ।।
।। महादेव उवाच ।। ।।
पुलकाख्यो महान्दैत्यो मृगरूपी तपोधिकम् ।।
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम् ।। १३ ।।
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः ।।
तथैवाधर्मसंप्राप्तो बबाधे सकलं जगत् ।। १४ ।।
देवैरभ्यर्थितः सोहमाहूयासुरनायकम् ।।
विमुंच लोकरक्षार्थमासुरं देहमित्यशाम् ।। १५ ।।
।। पुलक उवाच ।। ।।
त्यक्ष्यामि देवदेवेश देहमेतं त्वदाज्ञया ।।
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान् ।। १६ ।।
मदंगसंभवं दिव्यं सौरभं विश्वमोहनम् ।।
धार्यतां देव देवेश सदा सादरचेतसा ।। १७ ।।
पुलकस्वेदजातो हि सदा प्रख्यायतां तव ।।
अयं मृगमदो लोके शृङ्गाररसवर्द्धनः ।। १८ ।।
त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः ।।
विसृजामि निजं देहं देवदेव जगत्पते ।। १९ ।।
सदा बहुमतो देव्या दिव्यसौरभलुब्धया ।।
मदंशसंभवा ये स्युर्मत्तपोलब्धसौरभाः ।। 1.3.1.13.२० ।।
लीयंतां तव देवेश मूर्तावालेपनच्छलात् ।।
तथेति मय्युक्तवति स दैत्यः पुलकाभिधः ।। २१ ।।
विससर्ज निजं देहं मयिसन्यस्तजीवितः ।।
ततस्तदंगसंभूतं मदं बहुलसौरभम् ।। २२ ।।
अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम् ।।
तपसा देवदेवेशि तप्तं तव वपुः कृशम् ।। २३ ।।
मदंगं च वियोगात्त इदं निर्वापयाधुना ।।
इति प्रशस्य बहुधा पुलकस्नेहमद्भुतम् ।। २४ ।।
आलिलिंप महादेवः पार्वतीं प्रेममंदिराम् ।।
अपृच्छच्च हसन्देवः पार्वतीं ललनाकृतिम् ।। २५ ।।
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका ।।
अब्रवीदरुणाद्रीशमानम्य जगदंबिका ।। ।। २६ ।।
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः ।। २७ ।।
।। देव्युवाच ।। ।।
अहं कैलासशिखराद्देवदेव त्वदाज्ञया ।।
तपः कर्तुमनुप्राप्ता कांचीं कनकतोरणाम् ।। २८ ।।
अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम् ।।
आराधयं महादेवमम्लानगुरुसौरभम् ।। २९ ।।
यदक्षयमविश्रांतमर्चनायोजितं मया ।।
अविच्छिन्नमहादीप्तिः कामधेनुघृताप्लुतः ।। 1.3.1.13.३० ।।
अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा ।।
धर्मलक्षणमाधेयं लोकरक्षार्थमादरात् ।। ३१ ।।
सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च ।।
मया संस्थापिता धर्मा द्वात्रिंशल्लोकगुप्तये ।। ३२ ।।
रक्षणीया प्रयत्नेन तत्संनिधिमुपागतैः ।।
सर्वालंकारसंयुक्तं सर्वभोगकृतोत्सवम् ।।
आलोक्यतामिदं रूपं कन्यायां मम कांतिमत् ।। ३३ ।।
।। ब्रह्मोवाच ।। ।।
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ।। ३४ ।।
तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम् ।।
एष शोणाचलः श्रीमान्दृश्यते लोकपूजितः ।। ।। ३५ ।।
सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः ।।
य एतच्छांभवं रूपमरुणाद्रितया स्थितम् ।। ३६ ।।
संपश्यंति नमस्यंति कृतार्थाः सर्व एव ते ।।
अरुणाचलमाहात्म्यमेतच्छ्रण्वंति ये भुवि ।। ३७ ।।
भवंति सततं तेषां समग्राः सर्वसंपदः ।।
श्रीमत्त्वं वाक्पतित्वं च रूपमव्याहतं बलम् ।। ३८ ।।
लभंते पापनाशं च माहात्म्यस्यास्य धारणात् ।।
सर्वतीर्थाभिषवणं सर्वयज्ञक्रियाफलम् ।। ३९ ।।
सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम् ।। 1.3.1.13.४० ।।
इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया ।।
शापमोक्षगतवती शोणाचलनिरीक्षणात् ।। ४१ ।।
स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ ।।
दिवि चात्यंतपुण्येषु शंभुरत्र प्रसेदिवान् ।। ४२ ।।
अयं सदाशिवः साक्षादरुणाचलरूपतः ।।
दृश्यते परमं तेजः सर्गस्थित्यंतकारणम्।। ४३ ।।
एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम् ।।
दृश्यते कर्मभूरेषा तेन धर्माधिका मता ।। ४४ ।।
अरुणाचलनाथस्य तेजसा धूतकल्मषाः ।।
भक्तिमंतो नरा लोके सुखमाप्स्यंति सर्वतः ।। ४५ ।।
प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि ।।
येऽर्चयंत्यरुणाद्रीशं तेषां शंभुर्वशंगतः ।। ४६ ।।
न तथा तपसा योगैर्दानैः प्रीणाति शंकरः ।।
यथा सकृदपि प्राप्तादरुणाचलदर्शनात् ।। ४७ ।।
स्वयंभुवः सदा वेदाः सेतिहासा दिवि स्थिताः ।।
परितो गिरिरूपास्ते स्तुवंत्यरुणपर्वतम् ।। ४८ ।।
एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा ।।
वचसा शक्यते वक्तुं वर्षकोटिशतैरपि ।। ४९ ।।
देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः ।।
प्रच्छन्नरूपाः सेवंते सर्वदैवारुणाचलम् ।। 1.3.1.13.५० ।।
 न तस्य कलिदोषः स्यान्नाधिव्याधिविजृंभणा ।।
यत्र संपूज्यते लिंगमरुणाचलसंज्ञितम् ।। ५१ ।।
इत्येतत्कथितं सर्वं तव शंभुपदाश्रयम् ।।
चरितं ह्यरुणस्यास्य कल्पपुण्यदुरासदम् ।। ५२ ।।
।। सूत उवाच ।। ।।
इति विधिमुखनिःसृतामुदारामरुणगिरीशकथासुधापगां हि ।।
श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे ।। ५३ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे शिवेनारुणाचलस्य सर्वश्रैष्ठ्यवरप्रदानवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।।।छ।।
अरुणाचलमाहात्म्यस्य पूर्वार्द्धं संपूर्णम् ।। ।।
इत्यरुणाचलमाहात्म्यपूर्वार्धं समाप्तम् ।। ( ३।१) ।।