पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् १९
चेटी - 1 कितं बाधेइ ।
गणि -2 सीददि विअ मे सरीरं-उब्भमति विअ मे प्पाणा, सइदुं
, इच्छामि !
चेटी - 8 सुहं सअदु अज्जुअा ।
गणि -4 हञ्चे अत्तं अभिव,देहि ।
चेटी -5 सअं एव्व गदुअ अत्तं अभिवादेहि णं ।
गणि - 6 रामिळअं न अळिगेहि
(इति मूर्छिता पतति)
चेटी - T हा हदा खु अज्जुअा
हन्त हृताः प्राणा* । एष भोः-
गड्ङ्ग्रगामुत्तीर्य विन्ध्यं शुभसलिलवहां नर्मदामेष सह्यं
गोलेयीं कृष्णवेण्णां पशुपतिभवनं सुप्रयोगंा च काञ्चीम् ।
कावेरी ताम्रपणींमध मलयगिरिं सागरं लङ्घयित्वा
वेगादुत्तीर्य लङ्कां पवनसमगतिः प्राप्तवान्धर्मदेशम् ॥
अयं विशालशाखो व॒टवृक्षः । अत्रासीनं चित्रगुप्तं नयामि ।
' ( र्निष्क्रान्त* )
चेटी - 8हा अज्जुए ।
I कि बाधते !
2 सीदतीव मे शरीरम् । उद्भ्रमन्तीव मे प्राणाः । शयितुमिच्छामि ।
3 सुखं शेतामज्जुका ।
4 हञ्जे मातरमभिवादय ।
5 स्वयमेव गत्वा मातरमभिवादय ननु ॥
6 रामिलकं च अालिड्ग ।
7 हा हता खल्वज्जुका ।
8 हा अज्जुके ।