पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् १५
चेटो ~- ! सुट्ठु अ ज्जु अा भ गादि । अ[स गॊो एव्व गोट्ठी । जो मतावेइ
हासावेइ ळज्जाधीरं पि इद्धिअाजणं ।
गणिका --2 गच्छ तुवारेहि णं ।
चेटी -3 अज्जुए तहा ।
(इति निष्क्रान्ता)
गणिका-- 4 हञ्जे परहुदिए कहिं उवविसामो !
चेटी -* अज् जुए एदस्सिं कुसुमिदसहअारतिळअमंडिदे सिळापट्टए
मुहुत्तं विअ उपविसि अ एक्कं वत्तुअं गाअदु अज्जुअा ।
गणिका- 6 हञ्जे परहुदिए एव्वं होदु ।
(उभे उपविश्य गायतः)
परभृतमधुकरनादज्याघोष* काम एष उद्याने ।
तिष्ठति सहकारशरो मुह्यति नूनं मनोऽपि मुने*
शाण्डि -- (श्रुत्वा) 5 अए कोइळरवो । ण खु अ अं कोइलरवो । कोएसो
(विभाव्य) पाअसे घिदं पच्छित्तं विअ महुरो कोवि गीअरवो ।
होदु पेक्खामि (किञ्चिदगत्वा विलोक्य) अविहा, का दाणिं
1 सुष्ठ अज्जका भराति अासव एव गोष्ठी यो मदयति हासयति
लज्जाधीरमपि स्त्रीजनम्
2 गच्छ त्वरयैनम्
8 अज्जुके तथा ॥
4 हञ्जे परभृतिके२कुत्रेापतिशावः ॥
5 अज्जुके एतस्मिन्कुसुमितसहकारतिलकमण्डिते शिलापट्टके मुहर्तमिव
उपविश्य एक वस्तुकं गायतु अज्जुका ।
हञज परभृतिके एवं भवतु ।
6 अये कोकिलरवः ॥ नखल्वयं कोकिलरवः 1 क एषः । पायसे घृतं
प्रक्षिप्तमिव मधुरः कोऽपि गीतरव*. भवतु पश्यामि । अविहा केदानी-