पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

कुपण्डितनेिन्दा
४ १
मणिमुद्धरेन्मकरवक्त्रदश्ट्राङ्कुरात्समुद्रमपि सतरेत्प्रचलदृर्मि-
मालाकुलम् । भुजगमपि कोपिते शिगसि पुष्पवद्धारयेन्न तु
प्रैतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५६ ॥ लमेत सिकै-
पिपासार्दित । कदाचिदपि पयैटञ्छशबिर्षैाणमासादयेन्न तु
प्रतिनिविष्टमूखैजनचित्तमाराधयेत् ॥ ५७ ॥ यदा किचि-
ज्ज्ञोऽह द्विर्पं इव मदान्ध. समभव तदा सर्वज्ञोऽस्मीत्यभ-
वर्दैवलिप्त मम मन ! यदा किञ्चित्किञ्चिद्बुधजनसकाशाद-
वगत तदा मूखाँऽस्मीति ज्वर इव मदो मे व्यपगत' ॥ ५८ ॥
शिरः शैार्व खर्गात्पशुपतिशिरीस्त, क्षितिधर महीघ्रादुतुङ्गाद-
वनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेय पदमुपगता
स्तोकमधुना विवेकभ्रष्टाना भवति विनिपात. शतमुख' ॥ ५९ ॥
परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादी कुर्यु-
र्बहव इह ते सन्ति कवय । अविच्छिन्नोद्भच्छज्जलधिलहरी-
रीतिसुहृद सुहृद्या वैशद्यं दधति किल केषाचन गिर. ॥६०॥
वितैरति गुरु प्राज्ञे विद्या यथैव तथा जैडे न तु खळु
तयोज्ञीने शक्ति करोर्रर्यंपहन्ति वा । भवति च पुनर्भूर्यैौन्मेद.
फल प्रति तद्यथा प्रभवति शुचिर्बिर्मेवँग्राहे मणिर्न र्मृर्देीं
चय* ॥ ६१ ॥ अविनयभुवामज्ञानाना शमाय भवन्नपि
प्रकृतिकुटिलाद्विद्याभ्यास. खलत्वविवृद्धये । फणिभयभृता-
मस्तूल्छेदक्षमस्तमसामसौ विषधरफणारत्त्रालोको भय तु
भृशायते ॥६२ ॥ व्यासादीर्नैर्कविपुगवार्नर्तुचितैर्वीँक्यैः सलील |
सहत्रुच्चैर्जल्प निमील्य लोचनयुग श्लोकान्सगर्व पठ ।
काव्य धिकुरु यत्परैर्विरचित स्पर्धस्व सार्धं बुधैर्यद्यभ्यर्थयसे
श्रुतेन रहित पाण्डित्यमासुं बलात् ॥ ६३ ॥ ये ससत्सु
विवादिन परयश.शूलेन शल्याकुला. कुर्वन्ति स्वगुणस्त-
वेन गुणिना यत्त्राद्रुणाच्छादनम् । तेषा रोर्घर्कषाथितोदरदृ-
श कृोपेोष्णनि.श्वासिना दीप्सा रत्त्रशिखेव बृंगफणिना
विद्या जनेोद्वेजिनी ॥ ६४ ॥ ग्रीर्वीँस्तम्भभृतः'परोन्नति-
कथामात्रे शिर शूलिन, सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूत-
स्थितः । अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनि,श्चासिन. कष्टा
-९.2 2ॐ २४ ^
नूनर्मेपैण्डितस्य वैिकृतिर्भेीमज्वरारम्भभू, ॥ ६५ ॥ मूर्खत्व
१ शानलेशश्शूयत्वेन विपरीतार्थग्राही २ वाळुकासु ३ मरी
चिकासु ४ श्छ्ङ्गम् ५ गज ६ मगर्वम् ७ शर्वसबन्धि
८ मस्तकात् ९ ददाति १० मूखै ११ नाशयति ?२ महान्
१३ बिम्बग्रहणे १४ सृत्पिण्ड १५ कविश्रेष्ठान् १६ अयोग्यै
१७ रोषेण कषायेित ताम्रमुदर गभ्र्गे यस्या एवविधा दृग्येषाम्
१< कृष्णसपणाम् १९ त्रासदात्री २० ग्रीवास्तम्भ धारयत
२१ परोत्कर्षे २२ मूखैस्य २३ विकार २४ दारुणज्वर!ग्"म्भकहेतु
६ सु. र भा.
सुलभ भजस्व कुमते मूर्खस्य चाष्टैौ गुणा निश्चिन्तो बहु-
भेोजनोऽतिमुखरो रात्रिदिव स्वमभग्क् । कार्याकार्यविचारणा-
न्धबधिरो मानापमाने सम॒ः प्रायेणैाम॒यवर्जितो दृढबुपुर्मूर्ख.
सुख जीव॒ति ॥ ६६॥ व्यैाल बालमै॒णालत॒न्तुमि॒िरसौ रोद्धु
समुज्जृम्भते छेतु र्वैज्रमणीञ्शिरीषकुसुमप्रान्तेन *सनह्यते ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीर्हते नेतु वाञ्छति
यः खलान्पथि सता सूतै सुंधास्यन्दिभि ॥ ६७ ॥ शक्यो
| बारयितु जलेन हुतमुक्छत्रेण सुर्यतपो नागेन्द्रो निशैिता-
ङ्कुशेन समदो दण्डेन गोगर्दभैौ । व्याधिर्भेषजसंग्रहैश्च
विविधैर्मच्त्रप्रयोगैर्विष सर्वस्यौषधमस्ति शास्रविहितं मूर्खस्य
नास्त्यौषधम् ॥ ६८ ॥ तोय निर्मथित घृताय मधुने नि-
ष्पीडित, प्रस्तर पानार्थ मृगतृष्णिकोर्मितरला भूमि. समा-
लोकिता । दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी
कष्ट यत्खळु दीघैया धनतृषा नीचो जन सेवितः ॥ ६९ ॥
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर्देषान्वेषण-
मेव मत्सरजुषा नैसर्गेिको दुर्ग्रह । कासारेऽपि विकासि-
पङ्कजचये खेलन्मराले पुन, क्रौश्चश्चञ्जुपुटेन कुञ्चितवपुः
शम्बूकमन्वेषते ॥ ७० ॥ विद्ये हृद्यतरासि कि नु कृपणा-
|सभावनैलैज्ञसॆ सन्ल्यन्यै तव तोषुणाहितधियो धन्या वदा-
न्या भुवि । कान्ताना कुचकुम्भकौशलरुचा नो हानिरेता-
वता षण्ढाना हृदयेऽपि यत्प्रणयते नानङ्गरागोदय ॥ ७१ ॥
मीमासा पठिता न यैरुपनिषनैव श्रुता तत्त्वत. श्रीमच्छङ्कर-
भाष्यतो भगवती गीताप्यधीता न यै । सिद्धान्तापगतं
शिरोमणिमत ज्ञात्वाऽपि किचित्ततो भट्टाचार्यपद गताः क-
थमहो लज्जा लभन्ते न ते ॥ ७२ ॥ पेटीचीवरपट्टवस्र-
पटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं
नम. ! येनानक्षरकुक्षयोऽपि जगत. कुर्वन्ति सर्वज्ञताभ्रान्ति
येन विना तु हास्खपदर्वी सन्तोऽपि कष्ट गताः ॥| ७३ ॥
सुाकूत निजसविदेकविषय तत्त्व सचेता ब्रुवन्नग्रे नूनमबोध-
मोहितधिया हास्यत्वमायास्यति । तद्युत्ततं विदुषो जनख
जडवजोष तु नामासितुं जात्यन्ध प्रतिरूपवर्णनविधौ कोऽयं
दृथैवोद्यम, ॥ ७४ ॥ ये तावत्स्वगुणोपश्वृहितधियस्तेषामरण्य
जगद्येऽप्येते कृतमत्सरा परगुण स्वमेऽपि नेच्छन्ति ये |
अन्येषाम्नुरागिणा कचिदपि स्निग्धं मनो निर्वृतावित्थ यान्तु
तपोवनानि महता सूतानि मन्येऽधुना॥ ७५ ॥यातासेते रस-
सारसग्रहविधि निष्पीङय निष्पीङय ये वात्तत्वेक्षुलता पुरा
कतिपये तत्त्वस्पृशश्चक्रिरे | जायन्तेऽद्य यथायथ तु कवयस्ते
भवति' ६ इच्छति ७ अमृतस्राविभि ८ तीक्ष्ण