पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

मनस्विप्रश्र्शसा, अपौरुषत्वनेिन्दां, गुणप्रशंसा
नः ॥ ४५ ॥ लक्ष्मीर्निर्वृतिमेति हीनचरितैयैरेव तच्छिक्षया
केि नाद्यैव करोमि तामनुचरी रामा सकामामिव । ब्रह्माण्डे
निपतत्यपि स्खलति न प्रायेण येषा मनस्तेषामार्यमनखिनामनु-
पद गन्तास्मि नाह यदि ॥ ४६ ॥ पुण्ये ग्रामे वने वा महति
सितैपटच्छन्नपालीं कैपालीमादाय न्यायगर्भ द्विजहुतहुत-
मुग्धूमधूम्रोपकण्ठम् । द्वार द्वार प्रवृत्तो वरमुदरदरीपूरणाय
क्षुधार्तो मानी प्राणी खदेशे न पुनरनुदिन तुल्यकुल्येषु
दीनः ॥ ४७ ॥ अर्थानामीशिष त्व वयमपि च गिरामी-
श्महे यावदित्थ शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं
पाटवं नः | सेवन्ते त्वा धनाढया मतिमलहतये मामपि
श्रोतुकामा मय्यप्यास्था न चेत्तत्त्वयि मम सुतरामेष राज-
न्गतोऽस्मि ॥ ४८ ॥ श्रेयस्वी यत्र मानं व्रजति दुरित-
कृञ्चापमानं मनुष्यैरशेयं यत्र दूतैः प्रभुमनु मनुजो नीयते |
चानपेक्षः । मृत्योर्गेहं वर तन्न तु कुधनवता यत्र सर्वापमानो |
लोकैर्विज्ञायमानः खयमतिथितया यत्र चार्थीं प्रयाति ॥ ४९॥
अपौरुषत्वनिन्दा
मैीजीवन्यः पै॑रावज्ञादुःखदग्धोऽपि जीवति । तस्यार्जन-
निरेवटा॒स्तु जननीङ्ग्रेशकारिण. ॥ १ ॥ असपादयत्ः कंचि- ||
दर्थे जैातिक्रिर्यैीर्गुणैः । यदृच्छाशब्दवत्पुंसः सज्ञायै जन्म |
केवलम् ॥ २ ॥
गुणप्रशंसा
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसता सताम् । केतकी-
गन्धमाघ्राय खयमाय॒ान्ति षैट्पदाः ॥ १॥ गुणवज्जनसंपर्क-|
द्याति स्वल्पोऽपि गौरवम् । पुष्पाणामनुषङ्गेण सूत्रं शिरसि
धार्यते ॥ २ ॥ र्कलावतः सैव र्कलैा यर्याधै क्रियते भैर्वैः ।
बह्वौंभिश्च कलाभिः कि याभिर्रङ्कैः प्रदश्र्यते ॥ ३ ॥ न
पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् । रवेव्र्यापारमादत्त
प्रदीपो न पुन. शनिः ॥ ४ ॥ गुणा. सर्वत्र पूज्यन्ते पितृ-
वंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न
मानवाः ॥ ५ ॥ यदि सन्ति गुणाः पुंसा विकसन्त्येव ते
१ शुभ्रवखेत्रण पिहिता पाली .. यस्या २ भिक्षापात्रम्
३ गर्हिर्त जीवतीति माजीवन् ४ परै कृता याऽवशा तदेव दु ख
तेन दग्धः खिन्न ५ अनुत्पत्ति ६ ब्राह्मणत्वादि ७ इज्याध्य
यनादि. ८ शौर्यादि- ९ भ्रमरा.. १० चन्द्रस्य, पक्षे,"*विदुष
११ षोडशो भाग , पक्षे,-चतु षष्टिकलानामन्यतमा १२ अधो-
८ १
| खयम् । नहि कस्तूरिकामोद. शपथैन॒ निवार्यते ॥ ६ ॥
| किमाढयत्वगुरुत्वाभ्या चरमोऽपि गुणैर्गुरुः । केतकीकुसुमे
पश्य लघुपत्रऽपि गौरवम् ॥ ७ ॥ केतकीकुसुर्मे भृङ्गः'
खण्ङयमानोऽपि सेवते । दोया' कि नाम कुर्वन्ति र्गुणापहृत-
चेतस. |! ८ ॥ शरीरस्य गुणाना च दूरमत्यन्तमन्तरम् ।
शरीर क्षणविध्र्वसि कल्पान्तस्थायिनो गुणा. ॥ ९ ॥ गुणे-
ष्वेव हि कर्तव्यः प्रयत्न पुरुषै. सदा । गुणयुक्तो दरिद्रो-
ऽपि नेश्वरैरगुणै• सम, ॥ १० ॥ गुणै. सैर्वज्ञकल्योऽपि
सीदत्येको निराश्रयः । ॐनर्घमपि माणिक्यं हेमाश्रयमपेक्षते
॥ ११ ॥ गुणेषु क्रियता यत्त्र किर्मैीटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिता' ॥ १२ ॥ गुणैगैौं-
रवमायाति न महत्यापि संपदा । पूर्णेन्दुनै तथा वन्द्यो निष्क-
लङ्को यथा कृशः ॥ १३ ॥ खर्ये .खुमुखते॒स्तारादृर्णनामः
पतत्यध. । तमेव संहरन्भूयः पदमुचैर्विगाहते ॥ १४ ॥
गुणो दूषणता याति दूषणं गुणता क्रचित् । तथा हि नम्रता
दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥ गुणैरुत्तुङ्गता याति
नोचैरासनसंस्थितः । प्रासैादशिखरस्थोऽपि काकः किं
गरुडायते ॥ १६ ॥ अहो गुणाना प्राप्त्यर्थ यतन्ते बहुधा
नराः । र्मुक्ता यदर्थ भग्नास्या इतरेषा च का कथा ॥ १७ ॥
गुणेन स्पृहणीय. स्यान्न रूपेण युतो जनः । सौगन्ध्यवज्र्य
नादेयं पुष्पं कान्तमपि कचित् ॥ १८ ॥ प्रभुभिः पूज्यते
लोके कलैव न कुलीनता । क्लावान्मान्यते मूर्ध्नि सत्सु
देवेषु शंभुना ॥ १९ ॥ गुणयुत्तोऽपि पूर्णोऽपि कुम्भ. कूपे
निमज्जति। तस्य भारसहो नांस्ति गुणकग्राहको यदि ॥ २० ॥
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते । गुणोऽपि केश-
हेतु. स्खाद्विश्रान्तः कण्ठकन्दले ॥ २१ ॥ जात्युत्कृष्टस्ख हि
| मणेर्नोचितं शाणघर्षणम् । आ॒ादर्शे चित्रकरै. किं लिख्यते
प्रतिबिम्बितम् ॥ २२ ॥ र्गुणयुत्तोऽप्यधो याति रित्तः
कूपे घटो यथा । निर्गुणोऽपि र्भृत' पश्य जनै शिरसि
धायैते ॥ २३ ॥ गुणिनोऽपि हि सीदन्ति गुणग्राही न
चेदिह । सैर्गुण, पूर्णकुम्भोऽपि कूप एव निमज्जति ॥ २४ ॥
गुणो गुणान्तरापेक्षी खरूपख्यातिहेतवे । खभावरम्यं
लावण्यं तारुण्येन मनोहरम् ॥ २५ ॥ गुणै. पूजा भवे-
त्पुंसा नैकस्माज्जायते कुलात् । चूडारत्त्रं शशी शमोर्यानमु-
बै.श्रैर्वैा हरैः ॥ २६ ॥ सर्वत्र गुणवानेव चकास्ति प्रथितो
नरः । मणिमूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ २७ ॥
१ गुणाकृष्टान्त करणस्य २ शिवतुल्य ३ दु ख प्रामोति
४ अमूल्यम् ५ अाडम्बरै ६ राजभवनम् ७ नौत्तिकानि, पक्षे,-
मोक्षमापन्ना ८ रज्जुयुत्त , पक्षे,-विनयादिगुणसपन्न ९ रित्त ;
}
{
भागे ध्रियते, पक्षे,-तिरस्क्रियते. १३ शिव , पक्षे,-ससार
१४ कलङ्क , पक्षे,-दोष
१ 1 सु. र. भा
पक्षे,-निर्द्रव्य १० पूर्ण ११ रब्जुबद्ध १२ अश्व १३ इन्द्रस्य