पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सज्ग्न्नप्रश्नैसीं
|॥ २१३ ॥ नान्तर्विचिन्तयति केिचिदप्टेि श्रतीपमाको-
पितोऽपि सुजनः पिशुनेन पापम् ! अर्कद्विघेोऽlपे हि मुखे
पतितीग्रभागास्तारापतेरसृतमेव करा, किंरन्ति |t!२१४॥ हेतो
कुतोऽप्यसदृशाः सुजना गरीयः कर्थ निसर्गगुरव. स्फुटमार-
अन्ते । उत्थाय केि कलशतोऽपेि न सिन्धुनाथमुद्वीचिमालम-
पिषद्भग्वानगस्ल्यः ॥ २१५ ॥ पात्र पवित्रयति नैव गुणान्क्षि-
णोति खेनेह न सहरति नापि मलं प्रसुते ! दोषावसान-
रुचिरश्चलता न धत्ते सत्सगमः सुकृतसद्मनि कोऽपि दीपः
॥ २१६ ॥ उदधिरैवधिरुव्र्यास्त हलूमास्तैतार निरवधि
गगन चेत्काण्डैकोशे विलीनम् । इति परिमितिमन्तो भान्ति
सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनाना विवेकः
|॥ २१७ ॥ नहि भवति वियोगः लेहविच्छेदहेतुजैगति
गुणनिधीना सज्जनाना कदावित् | धैनतिमिरनिवद्धो
दूरसस्योऽपि चन्द्रः क्रिमु कुमुदवनाना प्रेमभङ्ग करोति
॥ २१८ ॥ धबलयति समग्रं चन्द्रमा जीवलोक किमिति
निजकलङ्क नात्मसस्थ प्रैमार्ष्टि । भवति विदितमेतत्प्रायशः
सज्जनाना परहितनिरतानामर्दिरो नात्मकार्ये ॥ २१९ ॥
प्रथमबयसि पीत तोयमल्पं स्मरन्तः शिरसि निहितभारा
नालिकेरा नराणाम् | ददति जलर्मैनल्पास्वादमाजीवितान्तं
बृंद्वै कृतयुपकार साधवो विस्मरन्ति ॥ २2० ॥ मनसि
वर्चसि काये पुण्यपीर्यूषपूर्णीस्त्रिभुवनमुपकारेर्श्वेणिभिः श्रीण-
यन्तः । परगुणपरमाण्णून्पर्वतीकृत्य नित्य निजहृदि विक-
सन्त. सन्ति सन्तः केियन्त, ॥ २२१ ॥ उदयति यदि भानु
पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीतता याति वह्निः |
विकसति यदि पद्म पर्वताग्रे शिलाया न भवति पुनरुच्त
भाषित सज्जनानाम् ॥ २२२ ॥ व्यतिकरितदिगन्ताः श्चेतमा-
नैर्यशोभिः सुकृतविलसिताना स्थानमूर्जखलानाम् । अकलित-
महिमानः केतनं मङ्गलाना कथमपि भुवनेऽस्मिस्तादृशाः
सभवन्ति ॥ २२३ ॥ वपुरविहितसिद्धा एव लक्ष्मीविलासा,
प्रतिजनकमनीय कान्तिमत्केतयन्ति | अमलिनमिव रल
रशभयंस्ते मनोज्ञा विकसितमिव पई बिन्दवो माकरन्दा,
॥ २२४ ॥ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्नहि
खलजनसेवा प्रार्थयत्युन्नतात्मा । तनु तृणमुपभुङ्के न
क्षुधार्तोऽपि सिह. पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम्
॥ २२५ ॥ वहति भुवनश्रेणी शेष, फणाफलकस्थिता
कमठपतिना मध्येपृष्ठ सदा स च धार्यते । तमपि कुरुते
जनवर्शीकृतखिन्नद्देहः पूर्वोपकारिषु खलोऽपि हि सानुकन्पः |
क्रोडाधीन पयोनिधिरादरादहह महता निःसीमानश्चरित्र
भूभूतय. ॥ २२६ ॥ अणुरपि मणिः प्राणत्राणक्षमो विष-
भक्षिणा शिशुरपि रुषा सिहीसूनु. समाह्वयते गजान् । तनु-
रपि तरुस्कन्धोद्भूतो दहत्यनलो वन प्रकृतिमहता जाल्यं
तेजो न मूर्तिमपेक्षते ॥ २२७ ॥ सुखलवदशा हर्षक्लैब्ये
खल, खळु खेलते स्खलति भजते लेशलेशे विषादविषूचि-
काम् । भवति न सता दर्पोद्दामा न दैन्यमयी मतिर्दुरभि-
भवता गम्भीराणा सुखेष्वसुखेषु च ॥ २२८ ॥ घृष्टं घृष्टं
पुनरपि पुनश्चन्दनं चारुगन्ध छिन्न छिन्न पुनरपि पुनः स्वादु
चैवेक्षुकाण्डम् । दग्ध दग्ध पुनरपि पुन, काञ्चनं कान्तवर्ण
न प्राणान्ते प्रकृतिविकृतिजीयते चोत्तमानाम् ॥ २२९ ॥
केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तैौ विश्र्श्वे तोयैः
स्रपूयितुमसौ केन वृ वारिबूाहु. । विश्चानन्दोपचयचूतुरो
दुजैनाना दुरापः श्लॉध्यो लोके जयति महतामुज्ज्वलोऽयं
निसगै ॥ २३० ॥ कस्यादेशात्क्षपयति तम, सैप्तसप्तिः
प्रजाना छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः |
अभ्यथ्यैन्ते जललवमुच, केनः वा वृष्टिहेतोर्जीत्यैवैते परहित-
विघैौ साधवो बद्धकक्षाः ॥ २३१ ॥ यैर्वातूलो भवति
पुरत, कथ्यमानैजैनाना कामप्यन्तर्विदधति रुज येऽप्यनु-
द्गीर्यमाणा. । तेऽभिप्रायाः किमपि हृदये कण्ठलद्माः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ २३२ ॥
उदन्वच्छन्ना भूः स च निधिरपा योजनशत सदा पान्थः
पूषा गगनपरिमाणे कलयति । इति प्रायो भावाः स्फुरदव-
धिमुद्रामुकुलिता. सता प्रज्ञोन्मेषः पुनरयमसीमा विजयते
॥ २३३ ॥ यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले
व्यासङ्ग कुचकलशमस्याः कलयति । ततः श्रोणीबिम्ब
व्यवसितविलास तदुचित स्वभावखच्छाना विपदपि सुखं
नान्तरयति ॥ २३४ ॥ यदिन्दोरन्वेति व्यसनमुदयं वा
निधिरपामुपाधिस्तत्राय जयति जनिकर्तु. प्रकृतिता । अयं
कः सबन्धो यदनुहरते तस्य कुमुद विशुद्धाः शुद्धाना भ्रुव-
मनभिसधिप्रणयिनः ॥ २३५ ॥ गुणायन्ते दोषा सुजन-
वदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विरैमैयपदम् ।
महामेघः क्षार पिबति कुरुते वारि मधुर फैणी क्षीर पीत्वा
वमति गरल दुःसहतरम् ॥ २३६ ॥ प्रिर्यैप्राया वृत्तिर्विन-
यमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः
परिचय, । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं
साधूनार्मेनुपधि विशुद्धं विजयते ॥ २३७॥ असाधुः साधुर्वा
भवति खलु जालैयैव पुरुषो न सङ्गाद्दौर्जन्य न हि सुजनता
१ मर्यादा २ तीणैवान् ३ ब्रह्माण्डकोशे ४ गाढान्धकार
५ नाशयतील्यथै ६ अमृततुल्यम् ७ अमृतम् ८ पङ्किभि
१ सूर्य २ अाश्चर्थविषयम् ३ सर्प, ४ अानन्दात्मिका•.
'; कापट्यरहितम्