भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३१

विकिस्रोतः तः

पूर्वपुटम्


।। ऋषय ऊचुः ।। ।।
भगवन्सर्वतीर्थानां दानानां किं परं स्मृतम् ।।
यत्कृत्वा च कलौ घोरे परां निर्वृतिमाप्नुयात् ।। १ ।।
।। सूत उवाच ।। ।।
सामनस्य सुतः श्रेष्ठः पाणिनिर्नाम विश्रुतः ।।
कणभुग्वरशिष्यैश्च शास्त्रज्ञैः स पराजितः ।। २ ।।
लज्जितः पाणिनिस्तत्र गतस्तीर्थान्तरं प्रति ।।
स्नात्वा सर्वाणि तीर्थानि संतर्प्य पितृदेवताः ।।३।।
केदारमुदकं पीत्वा शिवध्यानपरोऽभवत् ।।
पर्णाशी सप्तदिवसाञ्जलभक्षस्ततोऽभवत् ।। ४ ।।
ततो दशदिनान्ते स वायुभक्षो दशाहनि ।।
अष्टाविंशद्दिने रुद्रो वरं ब्रूहि वचोऽब्रवीत् ।। ५ ।।
श्रुत्वामृतमयं वाक्यमस्तौद्गद्गदया गिरा ।।
सर्वेशं सर्वलिंगेशं गिरिजावल्लभं हरम् ।। ६।।
।। पाणिनिरुवाच ।। ।।
नमो रुद्राय महते सर्वेशाय हितैषिणे ।।
नन्दीसंस्थाय देवाय विद्याभयकराय च ।। ७ ।।
पापान्तकाय भर्गाय नमोनन्ताय वेधसे ।।
नमो मायाहरेशाय नमस्ते लोकशंकर ।। ८ ।।
यदि प्रसन्नो देवेश विद्यामूलप्रदो भव ।।
परं तीर्थं हि मे देहि द्वैमातुरपितर्नमः ।। ९ ।।
।। सूत उवाच ।। ।।।
इति श्रुत्वा महादेवः सूत्राणि प्रददौ मुदा ।।
सर्ववर्णमयान्येव अइउणादिशुभानि वै ।। 3.2.31.१० ।।
ज्ञानह्रदे सत्यजले राग द्वेषमलापहे ।।
यः प्राप्तो मानसे तीर्थे सर्वतीर्थफलं भजेत् ।।११।।
मानसं हि महत्तीर्थ ब्रह्मदर्शनकारकम् ।।
पाणिने ते ददौ विप्र कृतकृत्यो भवान्भव ।। १२ ।।
इत्युक्त्वांतर्दधे रुद्रः पाणिनिः स्वगृहं ययौ ।।
सूत्रपाठं धातुपाठं गणपाठं तथैव च ।। १३ ।।
लिंगसूत्रं तथा कृत्वा परं निर्वाणमाप्त वान् ।।
तस्मात्त्वं भार्गवश्रेष्ठ मानसं तीर्थमाचर ।। १४ ।।
यतो याता स्वयं गंगा सर्वतीर्थमयी शिवा ।।
गंगातीर्थात्परं तीर्थं न भूतं न भवि ष्यति ।। १५ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चय एकत्रिंशोऽध्यायः ।। ३१ ।। ।।