पिङ्गलछन्दःसूत्रम्/सप्तमोऽध्यायः

विकिस्रोतः तः
← अध्यायः ६ पिङ्गलछन्दःसूत्रम्
अध्यायः ७
अध्यायः ८ →

प्रहर्षिणी म्नौ ज्रौग् त्रिक दशकौ । ७.१ ।

रुचिरा ज्भौस्जौग् समुद्रनवकौ । ७.२ ।

मत्तमयूरा म्तौ य्सौग् । ७.३ ।

असम्बाधा म्तौ न्सौ गाविन्द्रिय नवकौ । ७.४ ।

अपराजिता नौर्सौ ल्गौ स्वर ऋषयः । ७.५ ।

प्रहरणकलिता नौ भ्नौ ल्गौ च । ७.६ ।

वसन्ततिलका द्भौ जौ गौ । ७.७ ।

सिंहोन्नता काश्यपस्य । ७.८ ।

उद्धर्षिणी सैतवस्य । ७.९ ।

चन्द्रावर्ता नौनौस् । ७.१० ।

मालर्तुनवकौ चेत् । ७.११ ।

मणिगुणनिकरो वस्वृषयः । ७.१२ ।

मालिनी नौम्यौय् च । ७.१३ ।

ऋषभगजविलसितं भ्रौनौन्गौ स्वर नवकौ । ७.१४ ।

हरिणी न्सौम्रौस्लौग् रस समुद्र ऋषयः । ७.१५ ।

पृथ्वी ज्सौ ज्सौ य्लौग् वसु नवकौ । ७.१६ ।

वंशपत्रपतितं भ्रौ न्भौ न्लौग् दिगृषयः । ७.१७ ।

मन्दाक्रान्ता म्भौ न्तौ द्गौग् समुद्रर्तु स्वराः । ७.१८ ।

शिखरिणी य्मौभ्लौगृतु रुद्राः । ७.१९ ।

कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तु स्वराः।। । ७.२० ।

शार्दूलविक्रीडितं म्सौ ज्सौ तौगादित्य ऋषयः । ७.२१ ।

सुवदना म्नौ भ्नौ य्भौ ल्गौ स्वर ऋषि रसाः । ७.२२ ।

ग्लिति वृत्तम् । ७.२३ ।

स्रग्धरा म्रौ भ्नौ यौय् त्रिस्सप्तकाः । ७.२४ ।

मद्रकं भ्रौन्रौ न्रौन्गौ दिगादित्याः । ७.२५ ।

अश्वललितं न्जौ भ्जौ भ्जौ भ्लौग्रुद्रादित्याः । ७.२६ ।

मत्ताक्रीडा मौत्नौ नौन्लौग्वसु पञ्चदशकौ । ७.२७ ।

तन्वी भ्तौन्सौ भौन्यौ द्विरादित्याः । ७.२८ ।

क्रौञ्चपदा भ्मौस्भौ नौनौग्भूतेन्द्रिय वस्वृषयः । ७.२९ ।

भुजङ्गविजृम्भितं मौत्नौनौ र्सौ ल्गौ वसु रुद्र ऋषयः । ७.३० ।

अपवाहको म्नौनौनौ न्सौगौ नवकर्तु रसेन्द्रियाणि । ७.३१ ।

दण्डको नौरः । ७.३२ ।

प्रथमश्चण्डवृष्टिप्रयातः । ७.३३ ।

अन्यत्रारातमाण्डव्याभ्याम् । ७.३४ ।

शेषः प्रचित इति।। । ७.३५ ।