उमासहस्रनामस्तोत्रम्/अष्टमशतकम्/एकोनत्रिंशस्तबकः

विकिस्रोतः तः

नवविधभजनम् (मदलेखावृत्तम्)

आयुष्या भुवनानां चक्षुष्यास्त्रिपुरारेः ।
कुर्वन्तु प्रमदं नः पार्वत्याः स्मितलेशाः ॥ २९.१॥

नात्यर्घाणि निरर्थं नेतव्यानि दिनानि ।
अम्बायाश्चरितानि श्रोतव्यान्यनघानि ॥ २९.२॥

उद्योगं कुरु जिह्वे संहर्तुं दुरितानि ।
पूतान्यद्रिसुतायाः कीर्त्यन्तां चरितानि ॥ २९.३॥

श्रीसक्तिर्विनिवार्या चिन्ता काऽपि न कार्या ।
नित्यं चेतसि धार्या दीनानां गतिरार्या ॥ २९.४॥

ज्ञातुं या गदितुं या श्रोतुं या श्वसितुं या ।
द्रष्टुं याऽन्तरशक्तिस्तिष्ठात्र स्मृतिरेषा ॥ २९.५॥

विभ्राजीनशताभं बिभ्राणं शिरसीन्दुम् ।
स्मर्तव्यं जगदम्बारूपं वा धुतपापम् ॥ २९.६॥

येषां स्यात्परितप्तं प्रायश्चित्तमघेन ।
रुद्राणीपदसेवा प्रायश्चित्तममीषाम् ॥ २९.७॥

तद्दीप्तं पदयुग्मं सेवे यत्र भवन्ति ।
अङ्गुल्यो दश भानोर्भानूनां शतकानि ॥ २९.८॥

नो चेत् कुप्यसि किञ्चिद् याचे वाचमतीते ।
सेवां मातरुरीकुर्विष्टं मे कुरु मा वा ॥ २९.९॥

शर्वाणीचरणार्चापीठं पीवरकाणाम् ।
वध्यस्थानमिदं स्यादुग्राणां दुरितानाम् ॥ २९.१०॥

स्कन्दाम्बापदपीठस्पृष्टं चेद्बलमाप्तम् ।
एकैकं सुममंहस्वेकैकं कुलिशं स्यात् ॥ २९.११॥

अम्भोजोपममङ्घ्रिं शम्भोः पट्टमहिष्याः ।
अंहस्संहतिमुग्रां संहर्तुं प्रणमामः ॥ २९.१२॥

ये कालीपदवेषं नालीकं प्रणमन्ति ।
नैषां किञ्चिदशक्यं नालीकं मम वाक्यम् ॥ २९.१३॥

वासस्तेऽत्र समाप्तः पङ्केतो व्रज दूरम् ।
कालीं शङ्करनारीं कालेऽस्मिन् प्रणमामः ॥ २९.१४॥

आशा रे तदवस्था भूभागनटतस्ते ।
कामानां क्व नु पारः कामारेर्नम नारीम् ॥ २९.१५॥

धन्यास्ते तुहिनाद्रेः कन्यां ये प्रणमन्ति ।
अन्यानुन्नतशीर्षान् मन्ये वन्यलुलायान् ॥ २९.१६॥

पादाम्भोजमुमायाः प्राज्ञास्सम्प्रणमन्तः ।
गृह्णन्ति श्रियमस्मिन् राजन्तीं निजशक्त्या ॥ २९.१७॥

मन्दाराद्रिसुताङ्घ्री दातारौ सदृशौ स्तः ।
उत्कण्ठैः फलमाद्यादन्यस्मान्नतकण्ठैः ॥ २९.१८॥

कालस्यापि विजेतुः शर्वाण्याश्चरणस्य ।
एषोऽहं कविलोकक्ष्मापालोऽस्मि भुजिष्यः ॥ २९.१९॥

रक्ते दर्शय रागः रुद्राणीपदपद्मे ।
चेतः पुष्यति शोभां सारस्सारवतोऽग्रे ॥ २९.२०॥

संशोध्यागमजालं सारांशं प्रवदामः ।
स्कन्दाम्बापदभक्तिर्भुक्त्यै चाथ विमुक्त्यै ॥ २९.२१॥

वात्सल्यं गतिहीनेष्वायुष्यं सुकृतस्य ।
भूयोभिः सह सख्यं श्रीहेतुष्विह मुख्यम् ॥ २९.२२॥

श्लाघ्यं पुष्यति कामं प्रेमा स्वप्रमदायाम् ।
शर्वाणीपदभक्तिर्नित्याय प्रमदाय ॥ २९.२३॥

एकैवं बहुभेदा भिन्नत्वाद्विषयाणाम् ।
रत्याख्या द्रुतिरन्तः सा सूते फलभेदान् ॥ २९.२४॥

हर्षं कञ्चन मातुर्मत्तो भक्तिभरेण ।
तन्वन्नेष विधत्तां हेरम्बो मदलेखाः ॥ २९.२५॥