उमासहस्रनामस्तोत्रम्/षष्ठमशतकम्/चतुर्विंशस्तबकः

विकिस्रोतः तः

प्रकीर्णकम् (सुप्रतिष्ठावृत्तम्)

चन्द्रिकासितं चण्डिकास्मितम् ।
भूतले सतां भातु भूतये ॥ २४.१॥

भालचक्षुषश्चक्षुषां धनम् ।
किञ्चिदस्तु मे शस्तवर्धनम् ॥ २४.२॥

साधुसन्ततिक्षेमकारिणी ।
घोरदानवानीकदारिणी ॥ २४.३॥

योगयुक्तसच्चित्तचारिणी ।
पादसेवकप्राज्ञतारिणी ॥ २४.४॥

पुष्पबाणजिन्नेत्रहारिणी ।
पातु मां जगच्चक्रधारिणी ॥ २४.५॥

द्वादशान्तभूजातशारिका ।
सर्ववाङ्मयस्यैककारिका ॥ २४.६॥

पुण्यकर्मसु स्वच्छमस्तका ।
योगशालिषु छिन्नमस्तका ॥ २४.७॥

आत्मनि स्थितेः सम्प्रदायिका ।
सर्वजन्मिनां सम्प्रवर्तिका ॥ २४.८॥

मां पुनातु सत्पूज्यपादुका ।
भाललोचनप्राणनायिका ॥ २४.९॥

दानतो यशः पौरुषाद्रमा ।
सम्पदो मदः शीलतः क्षमा ॥ २४.१०॥

सत्यतो जगत्यत्र गौरवम् ।
यज्ञतो दिवि स्थानमुज्ज्वलम् ॥ २४.११॥

संयमादघव्रातवीतता ।
योगतो महासिद्धिशालिता ॥ २४.१२॥

शर्वनारि ते पादसेवया ।
सर्वसत्फलावाप्तिरग्र्यया ॥ २४.१३॥

नोद्यमेन या सिद्धिरुत्तमा ।
विश्वनायिकावीक्षितेन सा ॥ २४.१४॥

सम्पदां रमा भारती गिराम् ।
त्वं शिवे प्रभुः प्राणसंविदाम् ॥ २४.१५॥

चक्षुषा नभोलक्ष्यधारिणा ।
सिद्ध्यतीव ते देवि धारणा ॥ २४.१६॥

आशिरो दधन्नाभितोऽनिलम् ।
देवि विन्दति त्वन्मुनिर्बलम् ॥ २४.१७॥

हृद्गृहान्तरे यद्विशोधनम् ।
तत्सवित्रि ते स्यादुपासनम् ॥ २४.१८॥

काऽप्यहम्मतिर्गोचरं विना ।
लोकधात्रि ते रूपभावना ॥ २४.१९॥

अस्यमण्डनं कोऽपि विद्यया ।
खण्डनं परः प्राह ना यया ॥ २४.२०॥

मातरेतया जीयते त्वया ।
एकया तनूभिन्नया धिया ॥ २४.२१॥

बाह्यदर्शने विश्वपङ्किला ।
अन्यथा भवस्यम्ब केवला ॥ २४.२२॥

खण्डवन्नृणां भासि भोगिनाम् ।
अस्यभिन्नचित् काऽपि योगिनाम् ॥ २४.२३॥

बन्ध एष यद्भासि खण्डिता ।
मोक्ष एष यद्भास्यखण्डिता ॥ २४.२४॥

एतदीशितुः पत्नि हृन्मुदे ।
सौप्रतिष्ठसद्गीतमस्तु ते ॥ २४.२५॥