पञ्चमुखिहनुमत्कवचम्

विकिस्रोतः तः
पंचमुखी हनुमत्कवचम्
[[लेखकः :|]]

ॐ श्री हरिगुरुभ्यो नम: ॥ हरि: ॐ ॥
अस्य श्रीपंचमुखी वीर हनुमत्कवच स्त्रोत्र मंत्रस्य ॥ ब्रह्मा‌ऋषी: ॥ गायत्री छंद: ॥ पंचमुखी श्रीरामचंद्ररूपी परमात्मा देवता ॥ र्‍हां बीजम् र्‍हीं शक्ति: चंद्र इति कीलकं ॥ पंचमुखांतर्गत श्रीरामचंद्ररूपी परमात्मा प्रसाद सिद्ध्यर्थे जपे विनियोग: ॥

॥ अथ अंगुली न्यास: ॥
ॐ र्‍हां अंगुष्ठाभ्यां नम: ॥ ॐ र्‍हीं तर्जनीभ्यां नम: || ॐ र्‍हूं मध्यमाभ्यां नम: ॥ ॐ र्‍हैं अनामिकाभ्यां नम: ॥ ॐ र्‍हौं कनिष्ठिकाभ्यां नम: ॥ ॐ र्‍हः करतल करपृष्ठाभ्यां नम: ॥ इति करन्यास: ॥

॥ अथ हृदयादि न्यास: ॥
ॐ र्‍हां हृदयाय नम: ॥ ॐ र्‍हीं शिरसे स्वाहा ॥ ॐ र्‍हूं शिखायै वषट् ॥ ॐ र्‍हैं कवचायहुम् ॥ ॐ र्‍हौं नेत्रत्रयाय वौषट् ॥ ॐ र्‍हः अस्त्राय फट् ॥ इति हृदयन्यास: ॥ ॐ भूर्भुवस्वरोम् ॥

॥ अथ दिग्बंध: ॥
॥ ॐ कँ खँ घँ गँ ङँ चँ छँ जँ झँ ञँ टँ ठँ डँ ढँ णँ तँ थँ दँ धँ नँ पँ फँ बँ भँ मँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ स्वाहा ॥ इति दिग्बंध: ॥

॥ अथ ध्यानम् ॥
वंदे वानर नारसिंह खगराट् क्रोडागाश्ववक्त्रान्वितं । दिव्यालंकरणं त्रिपंचनयनं दैदीप्यमानं ऋचा ।
हस्ताब्जैरसिखेट पुस्तकं सुधाकुंभं कुशादीन् हलान् । खट्वागं कनिभूरुहं दशभुजं सर्वारिदर्पापहम् ॥१॥
पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् । दशभिर्बाहुभिर्युक्तं सर्व कामार्थ सिद्धिदम् ॥२॥
पूर्वे तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्रा कराल वदनं भृकुटीकुटिलेक्षणम् ॥३॥
अन्यं तु दक्षिणे वक्त्रं नारसिंहं महाद्भुतं । अत्युग्रतेजोज्वलितं भीषणं भयनाशनम् ॥४॥
पश्चिमे गारुडं वक्त्र वज्रतुंडं महाबलं । सर्व रोग प्रशमनं विषभूतादिकृंतनम् ॥५॥
उत्तरे सूकरं वक्त्र कृष्णादित्यं महोज्वलं । पाताल सिद्धिदं नृणां ज्वर रोगादि नाशनम् ॥६॥
ऊर्ध्वं हयाननं घोरं दानवांतकरंपरं । येन वक्त्रेण विप्रेंद्र सर्व विद्याविनिर्ययु: ॥७॥
एतत्पंचमुखं तस्य ध्यायतोन भयंकरं । खड्गं त्रिशूलं खट्वागं परश्वंकुशपर्वतम् ॥८॥
खेटांसीनि-पुस्तकं च सुधा कुंभ हलं तथा । एतान्यायुध जातानि धारयंतं भजामहे ॥९॥
प्रेतासनोपविष्टंतुं दिव्याभरणभूषितं । दिव्यमालांबरधरं दिव्यगंधानुलेपनम् ॥१०॥
ॐ मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रून्‌संहर मां रक्षश्रियं दापयमे प्रभो ॥११॥
सर्वैश्वर्यमयं देवमनंतं विश्वतोमुखम् । एवं ध्यायेत् पंचमुखं सर्व काम फल प्रदं ॥१२॥
पंचास्यमच्युतमनेकविचित्रवीर्यं । श्रीशंख चक्र रमणीय भुजाग्रदेशम् ॥
पीतांबरं मुकुट कुंडल नूपुरांगं । उद्द्योतितंकपिवरं हृदि भावयामि ॥१३॥
चंद्रार्धंचरणावरविंद युगुलं कौपीनमौंजीधर । नाभ्यांवैकटीसूत्रबद्ध वसनं यज्ञोपवीतं शुभम् ।
हस्ताभ्यामवलंब्यचांजलिपुटं हारावलिं कुंडलम् । बिभ्रद्वीर्यशिखं प्रसन्नवदनं विद्याजनेयं भजे ॥१४॥
ॐ मर्कटेश महोत्साह सर्वशोकविनाशक । शत्रून्‌संहर मां रक्षश्रियं दापयमे प्रभो ॥१५॥

इति ध्यानम् ॥
॥ अथ प्रयोग मंत्र: ॥
॥ ॐ हरिमर्कट महामर्कटाय ॐ वँ वँ वँ वँ वँ वँ वौषट् हुंफट् घेघेघे स्वाहा (कपिमुखे) ॥
ॐ हरि मर्कट महामर्कटाय ॐ फँ फँ फँ फँ फँ फँ हुंफट् घेघेघे स्वाहा (नारसिंहमुखे) ॥
ॐ हरि मर्कट महामर्कटाय ॐ खें खें खें खें खें खें हुंफट् घेघेघे स्वाहा (गरूडमुखे) ॥
ॐ हरि मर्कट महामर्कटाय ॐ ठँ ठँ ठँ ठँ ठँ ठँ हुंफट् घेघेघे स्तंभनाय स्वाहा (वराहमुखे) ॥
ॐ हरि मर्कट महामर्कटाय ॐ ॐ ॐ ॐ ॐ ॐ ॐ हुंफट् घेघेघे आकर्षण सप्तकाय स्वाहा (हयमुखे) ॥
ॐ हरि मर्कट महामंत्रमिदं परिलिख्यति लिख्यति भूमितले ॥ यदि नश्यति नश्यति वामकरे परिमुंचति मुंचति श्रृंखलिका

॥ इति प्रयोगमंत्र: ॥
॥ॐ अथ मूलमंत्र: ॥
॥ ॐ हरिमर्कट महामर्कटाय हुंफट् घेघेघे स्वाहा ॥
ॐ नमो भगवते पंचवदनाय पूर्वे कपिमुखाय ॐ श्रीवीरहनुमते ॐ ठँ ठँ ठँ ठँ ठँ सकलशत्रुविनाशाय सर्वशत्रुसंहारणाय महाबलाय ॥ हुंफट् घेघेघेघेघेघे स्वाहा ॥१॥

ॐ नमो भगवते पंचवदनाय दक्षिण करालवदन श्रीनारसिंहमुखाय ॐ हँ हँ हँ हँ हँ हँ सकलभूतप्रेतदमनाय ब्रह्महत्यासमंध बाधानिवारणाय महाबलाय हुंफट् घेघेघेघेघेघे स्वाहा ॥२॥

ॐ नमो भगवते पंचवदनाय पश्चिमे वीरगरुडमुखाय ॐ श्रीवीरहनुमते ॐ मँ मँ मँ मँ मँ मँ महारुद्राय सकल रोगविषपरिहाराय हुंफट् घेघेघेघेघेघे स्वाहा ॥३॥

ॐ नमो भगवते पंचवदनाय उत्तरे आदिवराहमुखाय ॐ श्रीवीरहनुमते ॐ लँ लँ लँ लँ लँ लँ लक्ष्मणप्राणदात्रे लंकापुरीदाहनाय सकल संपत्‌करायपुत्रपौत्राद्यभिवृद्धिकराय हुंफट् घेघेघेघेघेघे स्वाहा ॥४॥

ॐ नमो भगवते पंचवदनाय उर्ध्वदिशे हयग्रीवमुखाय ॐ श्रीवीरहनुमते ॐ रूँ रूँ रूँ रूँ रूँ रूँ रुद्रमूर्तये सकललोक वशीकरणाय वेदविद्या स्वरूपिणे हुंफट् घेघेघेघेघेघे स्वाहा ॥५॥
इति मूलमंत्र: ॥
॥ हनुमत्कवचम् ॥
॥ अथ कवच प्रारंभ: ॥

ॐ नमो भगवते आंजनेयाय महाबलाय हुंफट् घेघेघेघेघेघे स्वाहा ॥ ॐ नमो भगवते श्रीवीरहनुमते प्रभवपराक्रमाय अक्रांताय सकल दिग्मंडलाय । शोभिताननाय । धवलोकृतवज्रदेहाय जगतचिंतिताय । रुद्रावताराय । लंकापुरी दहनाय । उदधिलंघनाय । सेतुबंधनाय । दशकंठ शिराक्रांतनाय । सीताऽऽ श्वासनाय । अनंतकोटीब्रह्मांडनायकाय । महाबलाय । वायुपुत्राय । अंजनीदेविगर्भसंभूताय । श्रीरामलक्ष्मण आनंदकराय । कपिसैन्य प्रियकराय । सुग्रीव सहायकारण कार्य साधकाय । पर्वतोत्पातनाय । कुमार ब्रह्म चारिणे गंभीर शब्दोदयाय । ॐ र्‍हीं क्लीं सर्व दुष्ट ग्रहनिवारणाय । सर्वरोग ज्वरोच्चाटनाय । डाकिनीशाकिनीविध्वंसनाय ॐ श्रीं र्‍हीं हुंफट् घेघेघे स्वाहा ॥६॥

ॐ नमो भगवते श्रीवीरहनुमते महाबलाय । सर्वदोष निवारणाय । सर्व दुष्ट ग्रहरोगानुच्याटनाय । सर्व भूतमंडलप्रेतमंडल सर्व पिशाच मंडलादि सर्व दुष्टमंडलोच्चाटनाय । ॐ र्‍हीं र्‍हैं हुंफट् घेघेघे स्वाहा ॥७॥

ॐ नमो भगवते श्रीवीरहनुमते सर्व भूतज्वरं सर्व प्रेतज्वरं एकाहिक द्व्याहिक त्र्याहिक चातुर्थिक संतप्त विषमज्वर गुप्तज्वर तापज्वर शीतज्वर माहेश्वरीज्वर वैष्णवीज्वर सर्वज्वरान् छिन्धि छिन्धि भिंन्धि भिंन्धि यक्ष राक्षस ब्रह्मराक्षसान् भूत वेताळप्रेतपिशाच्चान् उच्चाट्योचाट्य । ॐ र्‍हां र्‍हीं र्‍हैं हुं फट् घेघेघे स्वाहा ॥८॥

ॐ नमो भगवते श्रीवीरहनुमते नम: । ॐ र्‍हां र्‍हीं र्‍हं र्‍हैं र्‍हौं र्‍ह: । आह आह अस‌ई अस‌ई एहि‌एहि ॐ ॐ हों हों हुं हुं फट् घेघेघे स्वाहा ॥ ॐ नमो भगवते श्रीवीरहनुमते पवनात्मजाय डाकिनी शाकिनी मोहिनी नि:शेषनिरसनाय सर्पविषं निर्विषं कुरु निर्विषं कुरु ॥ हारय हारय हुंफट् घेघेघे स्वाहा ॥९॥
ॐ नमो भगवते श्रीवीरहनुमते सिंहशरभ शार्दूलगंडभेरूड पुरूषामृगाणां उपद्रव निरसनायाक्रमणं निरसनायाक्रमणं कुरू । सर्वरोगान् निवारय निवारय आक्रोशय आक्रोशय । शत्रून् मर्दय मर्दय उन्माद भयं छिन्धि छिन्धि भिंन्धि भिंन्धि । छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय ज्वालय ज्वालय प्रहारय प्रहारय सकल रोगान् छेदय छेदय । ॐ र्‍हीं र्‍हूं हुंफट् घेघेघे स्वाहा ॥१०॥

ॐ नमो भगवते श्रीवीरहनुमते सर्व रोग दुष्टग्रहान् उच्चाट्य उच्चाट्य परबलान् क्षोभय क्षोभय मम सर्व कार्याणि साधय साधय श्रृंखला बंधनं मोक्षय मोक्षय कारागृहादिभ्य: मोचय मोचय ॥११॥

शिर:शूल कर्णशूलाक्षिशूल कुक्षिशूल पार्श्वशूलादि महारोगान् निवारय निवारय ॥ सर्व शत्रुकुलं संहारय संहारय ॥१२॥

नागपाशं निर्मूलय निर्मूलय । ॐ अनंतवासुकीतक्षककर्कोटक कालगुलिकयपद्ममहापद्मकुमुदजलचर रात्रिंचरदिवाचरादि सर्व विषं निर्विषं कुरु निर्विषं कुरु ॥१३॥

सर्व रोग निवारणं कुरु निवारणं कुरु । सर्व राजसभा मुख स्तंभनं कुरु स्तंभनं कुरु । सर्वराजभयं चोरभयं अग्निभयं प्रशमनं कुरु प्रशमनं कुरु ॥१४॥

सर्व परयंत्र परमंत्र परतंत्र परविद्या प्राकट्यं छेदय छेदय संत्रासय संत्रासय । मम सर्व विद्यां प्रगट्य प्रगट्य पोषय पोषय सर्वारिष्टं शामय शामय । सर्व शत्रून् संहारय संहारय ॥१५॥

सर्व रोग पिशाश्चबाधा निवारय निवारय । असाध्य कार्यं साधय साधय । ॐ र्‍हां र्‍हीं र्‍हूं र्‍हैं र्‍हौं र्‍हः हुंफट् घेघेघे स्वाहा ॥१६॥

य इदं कवचं नित्यं य: पठेत्प्रयतो नर: । एकवारं जपेनित्यं सर्व शत्रुविनाशनम् । द्विवारं तु जपेन्नित्यं सर्व शत्रुवशीकरम् । त्रिवारं य: पठेनित्यं सर्व संपत्करं शुभं । चतुर्वारं पठेनित्यं सर्व रोग निवारणम् । पंचवारं पठेनित्यं पुत्रपौत्रप्रवर्धनं । षड्वारं तु पठेनित्यं सर्व देव वशीकरम् । सप्तवारं पठेनित्यं सर्व सौभाग्यदायकं । अष्टवारं पठेनित्यं इष्ट कामार्थ सिद्धिदं । नववारं सप्तकेन सर्व राज्य वशीकरम् । दशवारं सप्तकयुगं त्रिकाल ज्ञानदर्शनं । दशैक वारं पठणात् इमं मंत्रं त्रिसप्तकं । स्वजनैस्तु समायुक्तो त्रैलोक्य विजयी भवेत् । सर्वरोगान् सर्वबाधान् । सर्व भूत प्रेतपिशाच ब्रह्मराक्षस वेताल ब्रह्महत्यादि संबंध सकलबाधान् निवारय निवारय । हुंफट् घेघेघे स्वाहा । कवच स्मरणादेवं महाफलमवाप्नुयात् । पूजाकाले पठेद्यस्तु सर्व कार्यार्थ सिद्धिदं । इति श्रीसुदर्शन संहितायां रुद्रयामले अथर्वण रहस्यं श्रीसीताराम मनोहर पंचमुखी श्रीवीरहनुमत्कवचस्त्रोत्रंसंपूर्णम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥

"https://sa.wikisource.org/w/index.php?title=पञ्चमुखिहनुमत्कवचम्&oldid=54858" इत्यस्माद् प्रतिप्राप्तम्