पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रङ्गः २।] विषमशीललम्यकः १८ । ५६९ आरुह्य वहनं चावां व्रजावो यावदम्बुधौ । तावष्ट्राग्दृष्टवन्तौ स्वस्तन्मध्ये पुलिनं महत् । १०४ न्मध्येऽद्भुतरूपे हे अपश्याच च कन्यके । एकां प्रियंगुश्यामाीमन्यां चन्द्रमलद्युतिम् १०५ अस्ववर्णाचितोपात्तवत्राभरणशोभिते । सरत्नकंकणकाणवितीर्णकरतालिके ॥ १०६ 'नर्तयन्त्यौ पुरतः क्रीडाहरिणपोतकम् । अपि जास्बूनदमयं सजीवं रत्नचित्रितम् । १०७ हृष्टान्योन्यमावाभ्यां विस्मिताभ्यामभयत । अहो किमिदमाश्चर्यं स्वप्नो माया प्रभो नु किम् ॥ १०८ ब्धावकाण्डे पुलिनं दृश्यौ तत्र कन्यके । क्क चेट्टग्रत्नचित्राङ्गो जीवन्हेममृगोऽनयोः । १०९ यादि बदतोरेव देव साश्चर्यमावयोः। वायुः प्रावर्तताकस्मादातुमुद्वेल्लिताम्बुधिः । ११० नास्मद्वहनं वेल्लीचिन्यस्तमभज्यत । मकरैर्भक्ष्यमाणाश्च ममज्जुस्तङ्गता जनाः १११ बां च ताभ्यां कन्याभ्यामेत्यैवालम्ब्य बाहुषु । उत्क्षिप्य पुलिनं नीतावप्राप्तमकराननौ । ११२ र्मिभिः पूर्यमाणे च तस्मिन्रोधसि विह्वलौ । आश्वास्यायां गुहागर्भमिव ताभ्यां प्रवेशितौ ॥ ११३ तो वीबहे तावद्दिव्यं नानाद्रुमं वनम् । नाम्भोधिनं तटं नापि मृगशावो न कन्यके । ११४ त्रं किमेतन्मायेयं नूनं कापीति वादिनौ । क्षणं ध्रसन्तौ तत्रावामपश्याव महत्सरः । ११५ गच्छगम्भीरविस्तीर्णमाशयं महतामिव । तृष्णासंतापशमनं निर्वाणमिव मुर्तिमत् ११६ ११७ त्र च स्नातुमायातां साक्षादिव वनश्रियम् । परिवारावृतां कांचिदपश्याव वराङ्गनाम् । ऍरथावतीर्णा च तत्रोचितसरोरुहा । स्नात्वा सरस्यनुध्याममकरोत्सा पुरद्विषः ११८ ११९ विदुद्गम्य सरसो विस्मयेन सहावयोः। साक्षादुपागान्निकटं तस्या लिङ्गाकृतिः शिवः । १२९ व्यरत्नमयं तं सा तैस्तैः स्वविभवोचितैः। अभ्यच्ये विविधैर्भागैर्वाणामादत्त सुन्दरी ।। १२१ लम्ब्य दक्षिणं मार्गं स्वरतालपदैस्तथा। अवधानेन सा सम्यग्गायन्ती तामवादयत् । १२२ था गगनागतः । तत्र सिद्धयोऽष्यासन्निःस्पन्दा लिखिता इव । तच्छूवणाकृष्टहृदया १२३ |संहृतगन्धवा ततः शंभोर्विसर्जनम् । साकरोत्स च तत्रैव देवः सरसि मग्नवान् ॥ १२४ थोत्थाय समारुह्य वहनं सपरिच्छदा। शनैर्गन्तुं प्रवृत्ताभूत्सा ततो हरिणेक्षणा ।। १२५ यमित्यसकृद्यत्नादावयोः पुच्छतोरपि । नोत्तरं तत्परिजनः कोऽप्यदनुगच्छतोः । कोऽस्य सिंहलद्वीपपतिदूतस्य तावकम् । दर्शयिष्यंस्तामित्युच्चैरहमश्रवम् । प्रभावं १२६ १२७ |ः शुभे विक्रमादित्यदेवाङ्गिस्पर्शशाषिता। त्वं मया यद्यनाख्याय ममात्मानं गमिष्यसि ॥ १२८ श्रुत्वा परिवारं सा निवायैवावरुह्य च। वहनान्मामुपागम्य गिरा मधुरयाभ्यधात् । १२९ ञ्चिच्ीविक्रमादित्यदेवः कुशळवान्प्रभुः । किं व पृच्छामि विदितं सर्वं मेऽनङ्गदेव यत् । श्र्य मायामानीतो मयैव हि भवानिह । राज्ञोऽर्थं तस्य स हि मे मान्यत्रता महभयात् ।। १३० १३१ देहि मह्हं तत्र सर्वे वक्षाम्यहं तव । याहं यथा च राजा मे मान्यः कार्यं च तस्य यत् । इत्युक्त्वा विनयेन मुक्तवहना पछिां व्रजन्ती पथि। प्रह्वा सा नयति स्म तौ सुवदना स्वर्गोपमं स्वं पुरम् । नानारत्नविचित्रहेमरचितं द्वारेषु नानायुधै १३२ र्नानारूपधरैश्च वीरपुरुपैरध्यासितं सर्वतः । तत्रावृते वरवधूभिरशेषदिव्यभोगौघसिद्धिभिरिवाकृतिशालिनीभिः । १३३ स्नानानुलेपनसदम्बरभूषणैनौं संमान्य विश्रमयति स्म च सांप्रतं सा । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके प्रथमस्तरङ्गः । द्वितीयस्तरङ्गः युक्त्वा विक्रमादित्यदेवयास्थानवर्तने । अनङ्गदेवः पुनरप्येवं कथयति स्म सः । यो भुक्तोत्तरं सा मां सखीमध्यस्थिताब्रवीत् । अनङ्गदेव सर्वं ते कथयाम्यधुना शृणु । ७ १