पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७–१० ५५५: । चतुदन्तभया ।*+मः पातुमारकवरी ॥
भृथेन शशका गाहमानेन तत्र ते । शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ॥
(जपतौ तस्मिन्शते सोऽत्र शिलीमुखः । दुःखितो विजयं नाम शशं प्राहान्यसंनिधौ ॥
वादो गजेन्द्रोऽयं पुनः पुनरिहैष्यति । निःशेषयिष्यत्यस्मांश्च तदुपायोऽत्र चिन्त्यताम् ॥
तस्यान्तिकं पश्य युक्तिः काप्यस्ति तेन वा । त्वं हि कार्यमुपायं च वेत्सि वक्तुं च युक्तिमान् ॥
त्र गतस्त्वं हि तत्र तत्राभवच्छुभम् । इति स प्रेषितस्तेन प्रीतस्तत्र ययौ शनैः ॥
सारात्प्राप्तं च वारणेन्द्रं ददर्श तम् । यथा तथा च युक्तः स्यात्संगमो बलिनेति सः ॥
द्रशिखरारूढो धीमांस्तमवदद्भजम् । अहं देवस्य चन्द्रस्य दूतस्त्वां चैवमाह सः ॥
इन्द्रसरो नाम निवासोऽस्ति सरो मम । तन्नास ते शशास्तेषां राजाहं ते च मे प्रियाः ॥
वास्मि शीतांशुः शशी चेति गतः प्रथाम् । तत्सरो नाशितं ते च शशका से हतास्त्वया ॥
फर्तासि चेदेवं मत्तः प्राप्स्यसि तत्फलम्। एतदूताच्छशकृत्वा गजेन्द्रः सोऽब्रवीद्भयात् ॥
रिष्ये भूयोऽहं मान्यो मे भगवाञ्शशी । तदेहि दर्शयामस्ते यावत्तं प्रार्थयेः सखे ॥
बान्स नागेन्द्रमानीय सरसोऽन्तरे । तत्र तस्मै शशश्चन्द्रप्रतिबिम्बमदर्शयत् ॥
दूरतो नत्वृ भयात्कम्पसमाकुलः । वनं द्विपेन्द्रः स ययौ भूयस्तत्र च नाययौ ॥
तच्च दृष्ट्वा स शशराजः शिलीमुखः । संमान्य तं शशं दूतमवसन्तत्र निर्भयः ॥
वा वायसो भूयः पक्षिणस्तानभाषत । एवं प्रभुः स्वनाम्नैव यस्य कश्चिन्न बाधते ॥
को दिवान्धोऽयं क्षुद्रो राज्यं कुतोऽर्हति । क्षुद्रश्च स्याविश्वास्यस्तत्र चैतां कथां श्रुणु ॥
चत्वापि वृक्षेऽहमवसं तत्र चाप्यधः। पक्षी कपिजलो नाम वसति स्म कृतालयः ॥
चिद्गतः कापि यावन्न दिवसान्बहून् । आयाति तावत्तन्नीडं तमेत्य शशकोऽवसत् ॥
कपिञ्जलोऽत्रागात्ततोऽस्य शशकस्य च । नीडो मे तव नेत्येवं विवाद उदभूद्वयोः ॥
|रं ततः सभ्यसन्वेष्टुं प्रस्थितावुभौ । तावहं कौतुकाद्रष्टुमन्वगच्छमलक्षितः॥
स्तोकं सरस्तीरे हिंसाधूतमृषाव्रतम् । ध्यानार्धमीलितदृशं मार्जारं तावपश्यताम् ॥
न पृच्छावः किं न्याय्यमिह धार्मिकम् । इत्युक्त्वा तौ बिडालं तमुपेत्यैवमवोचताम् ॥

  1. भगवद्यायं तपस्वी त्वं हि धार्मिकः। श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ॥

मि तपःक्षामो दूराद्यात मेऽन्तिकम् । धर्मो ह्यसम्यङ् निर्णातो निहन्त्युभयलोकयोः ॥
भूवाश्वास्य तावश्रमानीय स बिडालकः। उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जले ॥
तास्ति विश्वासः क्षुद्रकर्मणि दुर्जने । तस्मादुलूको राजायं न कर्तव्योऽतिदुर्जनः ॥
यः पक्षिणस्तेन चायसेन तथेति ते । अभिषेकमुलूकस्य निवार्यतस्ततो ययुः ॥
भृति यूयं च वयं चान्योन्यशत्रवः । स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ॥
ऽपि युक्तमुक्तं तु मत्वा विग्नस्ततोऽभवत् । वाड्यात्रोस्पादितासह्यवैराको नानुतप्यते ॥
|ग्दोषसंभूतं वैरं नः कैशिकैः सह । इत्युक्त्वा काकराजं तं चिरजीव्यवत्पुनः ॥
बलिनस्ते च जेतुं शक्या न कौशिकाः । बहवो हि जयन्तीह शृणु चात्र निदर्शनम् ॥
क्रीतं गृहीत्वांसे ग्रामात्कोऽपि व्रजन्द्विजः । बहुभिर्ददृशे मार्गे धूतैश्छागं जिहीर्थभिः ॥
तेभ्य आगत्य तमुवाच ससंभ्रमम् । ब्रह्मन्कथमयं स्कन्धे गृहीतः श्व स्त्वया त्यज ॥
वा तमनादृत्य स द्विजः प्राक्रमश्च । ततोऽन्यौ द्वावुपेल्याने तद्वदेव तमूचतुः ॥
ससंशयो यावद्यति च्छा|गं निरूपयन् । तावन्ये त्रयोऽभ्येत्य तमेवमवशठः ॥
यज्ञोपवीतं त्वं श्वनं च वहसे समम् । नूनं व्याधो न विप्रस्त्वं हंस्यनेन ना मृगान् ॥