पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ ।]
३८५
शशाङ्कवतीलम्धकः १२ ।

सोमशूरो गुरुदुःखासहोऽत्र सः । दर्भसंस्तरमध्यस्त प्राणोत्क्रान्तिविधित्सया ॥ ३९०
च तमागत्य साक्षादिन्द्रोऽभ्यभाषत । मैवं कृथा मया दृष गुरुस्तव परीक्षितः ॥ ३९१
स्मावशेषोऽपि जीवनूत्थापितो ह्यसौ । सिक्वैवामृतवर्षेण सभार्यः सातिथिर्मया ॥ ३९२
चनं श्रुत्वा तं प्रणम्योत्थितो मुदा । गत्वा स वीक्षते सोमशूरो यावत्स तद्रुः ॥ ३९३
श्वः पुनर्जीवन्विनीतमतिरुत्थितः । भार्याभ्यां तैश्च कनककलशप्रमुखैः सह ॥ ३९४
तं सपत्नीकं परलोकागतं गुरुम् । सूफीवन्त वाक्पुष्पैरार्चयचक्षुषा पपौ ॥ ३९५
षु कनककलशादिषु तेषु च । ब्रह्मविष्णुमुखा देवाः सर्वे तत्राययुस्ततः ॥ ३९६
ष्टाश्च ते तस्मै विनीतमतये वरान् । दिव्यानुभावान्पारार्यवृतान्दत्त्वा तिरोदधुः ॥ ३९७
तैरुक्तवृत्तान्तैर्विनीतमतिरन्वितः। सोमशरादिभिः प्रायाद्दिव्यमन्यत्तपोवनम् ॥ ३९८
छन्तीह पुनर्भस्मीभावं गता अपि। किं पुनस्तात जीवन्तः स्वच्छन्दगतयो नराः ॥ ३९९
इसुहृज्य वत्स वीरो ह्यसि व्रज । भावी मृगाङ्कदत्तेन तवावश्यं समागमः ॥ ४००
पद्धतापस्या मुखाच्छुवा कथामहम् । जातास्थः खङ्गहस्तस्तां नल्वा प्रस्थितवांस्ततः ॥ ४०१
सोऽटवीमेतामेभिर्लब्धोऽस्मि दैवतः । उपहारं विचिन्वद्भिः शबरैश्चण्डिकाकृते ॥ ४०२
चैतैरानीतः प्रयुद्धेऽहं व्रणार्दितः। शयराधिपतेरस्य पार्श्व मायावटोरिह ॥ ४०३
धो मया द्वित्रमत्रियुक्तो भवान्प्रभो। त्वत्प्रसादाच जाता मे निधृतिः स्वगृहे यथा ॥ ४०४
इति तेन गुणाकरेण सख्या निजवृत्तान्तमुदीरितं निशम्य ।
शबरेशगृहस्थितः स भेजे परितोषं परमं मृगाङ्कत्तः ॥ ४०५
समवेक्ष्य च तस्य संगरे तां व्रणितस्योचितपथ्यदेहचर्याम् ।
अहनि वलति सोऽपरैर्वयस्यैः सममुत्थाय निजाहिकं चकार ॥ ४०६
आसीच्च तत्राथ गुणाकरं तमुलाघयन्संप्रति तान्यहानि ।
शेषान्सखीन्प्राप्तुमसौ शशाङ्कवल्याप्तये चोजयिनीं यियासुः ॥ ४०७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके पञ्चमस्तरङ्गः।


_____


षष्ट्स्तरङः


व्रणे स्वये जाते तस्मिन्गुणाकरे । शुभेऽहनि तमापृच्छय सुहृदं शबराधिपम् ॥ १
वगायातं कार्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥ २

सानुचरं स शशाङ्कवतीकृते । मृगाङ्कदत्तस्तत्पल्याः प्रायादु यिनीं प्रति ॥ ३

स श्रुतधिना तदा विमलबुद्धिना । गुणाकरेण च समं सहभीमपराक्रमः ॥ ४
यान्सखींस्तस्यां विन्ध्याटव्यामथैकदा । सामात्यः पथि सुष्वाप रात्रौ कापि तरोस्तले ॥ ५
ध प्रबुद्धः सन्यावदुस्थाय वीक्षते । तावत्तत्र दशैकं सुप्तस्थं मानुषं परम् ॥ ६
में मुखं यावत्तस्य तावत्स्वमाश्रिणम् । प्रत्यभिज्ञातवान्प्राप्तं विचित्रकथसंज्ञकम् ॥ ७
बुद्धो दृश्चैव तं विचित्रकथः प्रभुम् । मृगाङ्कदत्तं सानन्दं साधुर्जग्राह पादयोः ॥ ८
लेङ्गितोऽकाण्डदर्शनोफुल्लचक्षुषा । तन्मत्रिभिश्च तैः सर्वैः प्रबुद्धेरभ्यनन्द्यत ॥ ९
बस्ववृत्तान्तैः पृष्टस्तैरखिलैः क्रमात् । स विचित्रकथो वक्तुं स्ववृत्तन्तं प्रचक्रमे ॥ १०
अवताख्यस्य शापाद्युष्मास्वितस्ततः। बिभ्रष्टेष्वहमेकाकी मोहस्तत्राभ्रमं चिरम् ॥ ११
ऽपरेद्युश्च नष्टसंज्ञोऽहमाप्तवान् । अकस्माटवीप्रान्ते क्लान्तो दिव्यं महत्पुरम् ॥ १२
यः पुमानेको दिव्यनारीद्वयान्वितः । भामाश्वासितवान्दृष्ट्वा स्नपितं शीतलैर्जलैः ॥ १३
अन्तः प्रादान्मे यत्नाद्दिव्यं स भोजनम्। ततोऽभुङ्क स्खये नार्यावभुञ्जतां ततोऽपि ते ॥ १४
च तमहं विश्रान्तोऽत्र व्यजिज्ञपम् । को भवान्कि च मामेवं मुमूर्षा नातवानसि ॥ १५