काव्यालङ्कारसूत्राणि

विकिस्रोतः तः

वामनकृतकाव्यालङ्कारसूत्राणि

तत्र शारीरं नाम प्रथममधिकरणम्

प्रथमोऽध्यायः

1,1,01 काव्यं ग्राह्यमलङ्कारात् ।

काव्यं ग्राह्यं अलङ्कारात्

1,1,02 सौन्दर्यमलङ्कारः ।

सौन्दर्यं अलङ्कारः

1,1,03 स दोषगुणालङ्कारहानादानाभ्याम् ।

सः दोष-गुण-अलङ्कार-हान-आदानाभ्याम्

1,1,04 शास्त्रतस्ते ।

शास्त्रतः ते

1,1,05 काव्यं सद् दृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ।

काव्यं सत् प्रीति-कीर्ति-हेतुत्वात्

द्वितीयोऽध्यायः

झ्र्अधिकारिचिन्ताट

1,2,01 अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ।

अरोचकिनः स-तृण-अभ्यवहारिणः च कवयः

1,2,02 पूर्वे शिष्या विवेकित्वात् ।

पूर्वे शिष्याः विवेकित्वात्

1,2,03 नेतरे तद्विपर्ययात् ।

न इतरे तद्-विपर्ययात्

1,2,04 न शास्त्रमद्रव्येष्वर्थवत् ।

न शास्त्रं अद्रव्येषु अर्थवत्

1,2,05 न कतकं पङ्कप्रसादनाय ।

न कतकं पङ्क-प्रसादनाय

झ्र्रीतिनिश्चयःट

1,2,06 रीतिरात्मा काव्यस्य ।

रीतिः आत्मा काव्यस्य

1,2,07 विशिष्टपदरचना रीतिः ।

विशिष्ट-पद-रचना रीतिः

1,2,08 विशेषो गुणात्मा ।

विशेषः गुण-आत्मा

1,2,09 सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ।

सा त्रेधा वैदर्भी गौडीया पाञ्चाली च इति

1,2,10 विदर्भादिषु दृष्टत्वात् तत्समाख्या ।

विदर्भ-आदिषु दृष्टत्वात् तत्-समाख्या

1,2,11 समग्रगुणा वैदर्भी ।

समग्र-गुणा वैदर्भी

1,2,12 ओजःकान्तिमती गौडीया ।

ओजः-कान्तिमती गौडीया

1,2,13 माधुर्यसौकुमार्योपपन्ना पाञ्चाली ।

माधुर्य-सौकुमार्य-उपपन्ना पाञ्चाली

1,2,14 तासां पूर्वा ग्राह्या गुणसाकल्यात् ।

तासां पूर्वा ग्राह्या गुण-साकल्यात्

1,2,15 न पुनरितरे स्तोकगुणत्वात् ।

न पुनः इतरे स्तोक-गुणत्वात्

1,2,16 तदारोहणार्थमितराभ्यास इत्येके ।

तद्-आरोहण-अर्थं इतर-अभ्यासः इति एके

1,2,17 तच्च न, अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ।

तत् च न, अ-तत्त्व-शीलस्य तत्त्व-अ-निष्पत्तेः

1,2,18 न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्य।लाभः (। त्र्य ?)

न शण-सूत्र-वान-अभ्यासे त्रसर-सूत्र-वान-वैचित्र्य-लाभः

1,2,19 सापि समासाभावे शुद्धवैदर्भी ।

सा अपि समास-अभावे शुद्ध-वैदर्भी

1,2,20 तस्यामर्थगुणसम्पदास्वाद्या ।

तस्यां अर्थ-गुण-सम्पत् आस्वाद्या

1,2,21 तदुपारोहादर्थगुणलेशोऽपि ।

तद्-उपारोहात् अर्थ-गुण-लेशः अपि

1,2,22 सापि वैदर्भी तात्स्थ्यात् ।

सा अपि वैदर्भी तात्स्थ्यात्

तृतीयोऽध्यायः

झ्र्काव्याङ्गानिट

1,3,01 लोको विद्या प्रकीर्णंच काव्याङ्गानि ।

लोकः विद्या प्रकीर्णं च काव्य-अङ्गानि

1,3,02 लोकवृत्तं लोकः ।

लोक-वृत्तं लोकः

1,3,03 शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः ।

शब्द-स्मृति-अभिधान-कोश-छन्दः-विचिति-कला-काम-शास्त्र-दण्ड-नीति-पूर्वाः विद्याः

1,3,04 शब्दस्मृतेः शब्दशुद्धिः ।

शब्दृस्मृतेः शब्द-शुद्धिः

1,3,05 अभिधानकोशतः पदार्थनिश्चयः ।

अभिधान-कोशतः पद-अर्थ-निश्चयः

1,3,06 छन्दोविचितेर्वृत्तसंशयच्छेदः ।

छन्दः-विचितेः वृत्त-संशय-छेदः

1,3,07 कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ।

कला-शास्त्रेभ्यः कला-तत्त्वस्य संवित्

1,3,08 कामशास्त्रतः कामोपचारस्य ।

काम-शास्त्रतः काम-उपचारस्य

1,3,09 दण्डनीतेर्नयापनययोः ।

दण्ड-नीतेः नय-अपनययोः

1,3,10 इतिवृत्तकुटिलत्वञ्च ततः ।

इतिवृत्त-कुटिलत्वं च ततः

1,3,11 लक्ष्यज्ञत्वमभियोगो वृद्धसेवाऽवेक्षणं प्रतिभानमवधानञ्च प्रकीर्णम् ।

लक्ष्यज्ञत्वं अभियोगः वृद्ध-सेवा अवेक्षणं प्रतिभानं अवधानं च प्रकीर्णम् 1,3,12 तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ।

तत्र काव्य-परिचयः लक्ष्यज्ञत्वम्

1,3,13 काव्यबन्धोद्यमोऽभियोगः ।

काव्य-बन्ध-उद्यमः अभियोगः

1,3,14 काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ।

काव्य-उपदेश-गुरु-शुश्रूषणं वृद्ध-सेवा

1,3,15 पदाधानोद्धरणमवेक्षणम् ।

पद-आधान-उद्धरणं अवेक्षणम्

1,3,16 कवित्वबीजं प्रतिभानम् ।

कवित्व-बीजं प्रतिभानम्

1,3,17 चित्तैकाग्र्यमवधानम् ।

चित्त-ऐकाग्र्यं अवधानम्

1,3,18 तद्देशकालाभ्याम् ।

तद् देश-कालाभ्याम्

1,3,19 विविक्तो देशः ।

विविक्तः देशः

1,3,20 रात्रियामस्तुरीयः कालः ।

रात्रि-यामः तुरीयः कालः

झ्र्काव्यविशेषःट

1,3,21 काव्यं गद्यं पद्यञ्च ।

काव्यं गद्यं पद्यं च

1,3,22 गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायञ्च ।

गद्यं वृत्त-गन्धि चूर्णं उत्कलिका-प्रायं च

1,3,23 पद्यभागवद् वृत्तगन्धि ।

पद्य-भागवद् वृत्त-गन्धि

1,3,24 अनाविद्धललितपदं चूर्णम् ।

अनाविद्ध-ललित-पदं चूर्णम्

1,3,25 विपरीतमुत्कलिकाप्रायम् ।

विपरीतं उत्कलिका-प्रायम्

1,3,26 पद्यमनेकभेदम् ।

पद्यं अनेक-भेदम्

1,3,27 तदनिबद्धं निबद्धञ्च ।

तद् अनिबद्धं निबद्धं च

1,3,28 क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ।

क्रम-सिद्धिः तयोः स्रग्-उत्तंसवत्

1,3,29 नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ।

न अनिबद्धं चकास्ति एक-तेजः-परमाणुवत्

1,3,30 सन्दर्भेषु दशरूपकं श्रेयः ।

सन्दर्भेषु दश-रूपकं श्रेयः

1,3,31 तद्धि चित्रं चित्रपटवद् विशेषसाकल्यात् ।

तद् हि चित्रं चित्र-पटवद् विशेष-साकल्यात्

1,3,32 ततोऽन्यभेदकिप्तिः ।

ततः अन्य-भेद-किप्तिः

दोशदर्शनं नाम द्वितीयमधिकरणम्

प्रथमोऽध्यायः

झ्र्पद-दोष-विभागःट

2,1,01 गुणविपर्ययात्मानो दोषाः ।

गुण-विपर्यय-आत्मानः दोषाः

2,1,02 अर्थतस्तदवगमः ।

अर्थतः तद्-अवगमः

2,1,03 सौकर्याय प्रपञ्चः ।

सौकर्याय प्रपञ्चः

2,1,04 दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकञ्च ।

दुष्टं पदं असाधु कष्टं ग्राम्यं अप्रतीतं अनर्थकं च

2,1,05 शब्दस्मृतिविरुद्धमसाधु ।

शब्द-स्मृति-विरुद्धं असाधु

2,1,06 श्रुतिविरसं कष्टम् ।

श्रुति-विरसं कष्टम्

2,1,07 लोकप्रयुक्तमात्रं ग्राम्यम् ।

लोक-प्रयुक्त-मात्रं ग्राम्यम्

2,1,08 शास्त्रमात्रप्रयुक्तमप्रतीतम् ।

शास्त्र-मात्र-प्रयुक्तं अप्रतीतम्

2,1,09 पूरणार्थमनर्थकम् ।

पूरण-अर्थं अनर्थकम्

झ्र्पदार्थदोषविभागःट

2,1,10 अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ।

अन्यार्थ-नेय-गूढार्थ-अश्लील-क्लिष्टानि च

2,1,11 रूढिच्युतमन्यार्थम् ।

रूढि-च्युतं अन्य-अर्थम्

2,1,12 कल्पितार्थं नेयार्थम् ।

कल्पित-अर्थं नेय-अर्थम्

2,1,13 अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ।

अप्रसिद्ध-अर्थ-प्रयुक्तं गूढ-अर्थम्

2,1,14 असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् ।

असभ्य-अर्थान्तरं असभ्य-स्मृति-हेतुः च अश्लीलम्

2,1,15 न गुप्तलक्षितसंवृतानि ।

न गुप्त-लक्षित-संवृतानि

2,1,16 अप्रसिद्धासभ्यं गुप्तम् ।

अप्रसिद्ध-असभ्यं गुप्तम्

2,1,17 लाक्षणिकासभ्यं लक्षितम् ।

लाक्षणिक-असभ्यं लक्षितम्

2,1,18 लोकसंवीतं संवृतम् ।

लोक-संवीतं संवृतम्

2,1,19 तत्त्रैविध्यं व्रीडाजुगुप्साऽमङ्गलातङ्कदायिभेदात् ।

तत्-त्रैविध्यं व्रीडा-जुगुप्सा-अमङ्गल-आतङ्क-दायि-भेदात्

2,1,20 व्यवहितार्थप्रत्ययं क्लिष्टम् ।

व्यवहित-अर्थ-प्रत्ययं क्लिष्टम्

2,1,21 अरूढार्थत्वात् ।

अरूढार्थत्वात्

2,1,22 अन्त्याभ्यां वाक्यं व्याख्यातम् ।

अन्त्याभ्यां वाक्यं व्याख्यातम्

द्वितीयोऽध्यायः

झ्र्वाक्य-दोष-विभागःट

2,2,01 भिन्नवृत्तयतिभ्रष्टविसन्धीनि वाक्यानि ।

भिन्न-वृत्त-यति-भ्रष्ट-विसन्धीनि वाक्यानि

2,2,02 स्वलक्षणच्युतवृत्तं भिन्नवृत्तम् ।

स्व-लक्षण-च्युत-वृत्तं भिन्न-वृत्तम्

2,2,03 विरसविरामं यतिभ्रष्टम् ।

विरस-विरामं यति-भ्रष्टम्

2,2,04 तद्धातुनामभागभेदे स्वरसन्ध्यकृते प्रायेण ।

तद् धातु-नाम-भाग-भेदे स्वर-सन्धि-अकृते प्रायेण

2,2,05 न वृत्तदोषात् पृथग्यतिदोषो वृत्तस्य यत्यात्मकत्वात् ।

न वृत्त-दोषात् पृथक् यति-दोषः वृत्तस्य यति-आत्मकत्वात्

2,2,06 न, लक्ष्मणः पृथक्त्वात् ।

न, लक्ष्मणः पृथक्त्वात्

2,2,07 विरूपपदसन्धिर्विसन्धिः ।

विरूप-पद-सन्धिः विसन्धिः

2,2,08 पदसन्धिवैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च ।

पद-सन्धि-वैरूप्यं विश्लेषः अश्लीलत्वं कष्टत्वं च

झ्र्वाक्यार्थदोषविभागःट

2,2,09 व्यर्थैकार्थसन्दिग्धाप्रयुक्तापक्रमलोकविद्याविरुद्धानि च ।

व्यर्थ-एकार्थ-सन्दिग्ध-अप्रयुक्त-अपक्रम-लोक-विद्या-विरुद्धानि च

2,2,10 व्याहतपूर्वोत्तरार्थं व्यर्थम् ।

व्याहत-पूर्व-उत्तर-अर्थं व्यर्थम्

2,2,11 उक्तार्थपदमेकार्थम् ।

उक्त-अर्थ-पदं एक-अर्थम्

2,2,12 न विशेषश्चेत् ।

न विशेषः चेत्

2,2,13 धनुज्र्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै ।

धनुः-ज्या-ध्वनौ धनुः-श्रुतिः आरूढेः प्रतिपत्त्यै

2,2,14 कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः सन्निधेः ।

कर्ण-अवतंस-श्रवण-कुण्डल-शिरः-शेखरेषु कर्ण-आदि-निर्देशः सन्निधेः

2,2,15 मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ।

मुक्ता-हार-शब्दे मुक्ता-शब्दः शुद्धेः

2,2,16 पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ।

पुष्प-माला-शब्दे पुष्प-पदं उत्कर्षस्य

2,2,17 करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ।

करि-कलभ-शब्दे करि-शब्दः ताद्रूप्यस्य

2,2,18 विशेषणस्य च ।

विशेषणस्य च

2,2,19 तदिदं प्रयुक्तेषु ।

तद् इदं प्रयुक्तेषु

2,2,20 संशयकृत् सन्दिग्धम् ।

संशय-कृत् सन्दिग्धम्

2,2,21 मायादिकल्पितार्थमप्रयुक्तम् ।

माया-आदि-कल्पित-अर्थं अप्रयुक्तम्

2,2,22 क्रमहीनार्थमपक्रमम् ।

क्रम-हीन-अर्थं अपक्रमम्

2,2,23 देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ।

देश-काल-स्वभाव-विरुद्ध-अर्थानि लोक-विरुद्धानि

2,2,24 कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ।

कला-चतुः-वर्ग-शास्त्र-विरुद्ध-अर्थानि विद्या-विरुद्धानि

गुणविवेचनं नाम तृतीयमधिकरणम्

प्रथमोऽध्यायः

झ्र्गुणालङ्कार-विवेकःट

3,1,01 काव्यशोभायाः कर्तारो धर्मा गुणाः ।

काव्य-शोभायाः कर्तारः धर्माः गुणाः

3,1,02 तदतिशयहेतवस्त्वलङ्काराः ।

तद्-अतिशय-हेतवः तु अलङ्काराः

3,1,03 पूर्वे नित्याः ।

पूर्वे नित्याः

झ्र्शब्द-गुण-निरूपणम्ट

3,1,04 ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः ओजः-प्रसाद-श्लेष-समता-समाधि-माधुर्य-सौकुमार्य-उदारता-अर्थ-व्यक्ति-

कान्तयः बन्ध-गुणाः

3,1,05 गाढबन्धत्वमोजः ।

गाढ-बन्धत्वं ओजः

3,1,06 शैथिल्यं प्रसादः ।

शैथिल्यं प्रसादः

3,1,07 गुणः सम्प्लवात् ।

गुणः सम्प्लवात्

3,1,08 न शुद्धः ।

न शुद्धः

3,1,09 स त्वनुभवसिद्धः ।

सः तु अनुभव-सिद्धः

3,1,10 साम्योत्कर्षौ च ।

साम्य-उत्कर्षौ च

3,1,11 मसृणत्वं श्लेषः ।

मसृणत्वं श्लेषः

3,1,12 मार्गाभेदः समता ।

मार्ग-अभेदः समता

3,1,13 आरोहावरोहक्रमः समाधिः ।

आरोह-अवरोह-क्रमः समाधिः

3,1,14 न पृथगारोहावरोहयोरोजःप्रसादरूपत्वात् ।

न पृथक् आरोह-अवरोहयोः ओजः-प्रसाद-रूपत्वात्

3,1,15 न सम्पृक्तत्वात् ।

न सम्पृक्तत्वात्

3,1,16 अनैकान्त्याच्च ।

अनैकान्त्यात् च

3,1,17 ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायां ताविति चेदभ्युपगमः ।

ओजः-प्रसादयोः क्वचित् भागे तीव्र-अवस्थायां तौ इति चेत् अभ्युपगमः

3,1,18 विशेषापेक्षित्वात् तयोः ।

विशेष-अपेक्षित्वात् तयोः

3,1,19 आरोहावरोहनिमित्तं समाधिराख्यायते ।

आरोह-अवरोह-निमित्तं समाधिः आख्यायते

3,1,20 क्रमविधानार्थत्वाद्वा ।

क्रम-विधान-अर्थत्वात् वा

3,1,21 पृथक्पदत्वं माधुर्यम् ।

पृथक्-पदत्वं माधुर्यम्

3,1,22 अजरठत्वं सोकुमार्यम् ।

अजरठत्वं सोकुमार्यम्

3,1,23 विकटत्वमुदारता ।

विकटत्वं उदारता

3,1,24 अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ।

अर्थ-व्यक्ति-हेतुत्वं अर्थ-व्यक्तिः

3,1,25 औज्ज्वल्यं कान्तिः ।

औज्ज्वल्यं कान्तिः

3,1,26 नासन्तः सद्वे।द्यत्वात् । (। संवे)

न असन्तः ।सद्-वेद्यत्वात् (। संवे)

3,1,27 न भ्रान्ता निष्कम्पत्वात् ।

न भ्रान्ताः निष्कम्पत्वात्

3,1,28 न पाठधर्माः सर्वत्रादृष्टेः ।

न पाठ-धर्माः सर्वत्र अदृष्टेः ।

द्वितीयोऽध्यायः

झ्र्अर्थगुणविवेचनम्ट

3,2,01 त एवार्थगुणाः ।

ते एव अर्थ-गुणाः

3,2,02 अर्थस्य प्रौढिरोजः ।

अर्थस्य प्रौढिः ओजः

3,2,03 अर्थवैमल्यं प्रसादः ।

अर्थ-वैमल्यं प्रसादः

3,2,04 घटना श्लेषः ।

घटना श्लेषः

3,2,05 अवैषम्यं समता ।

अवैषम्यं समता

3,2,06 सुगमत्वं वाऽवैषम्यमिति ।

सुगमत्वं वा अवैषम्यं इति

3,2,07 अर्थदृष्टिः समाधिः ।

अर्थ-दृष्टिः समाधिः

3,2,08 अर्थो द्विविधोऽयोनिरन्यच्छायायोनिर्वा ।

अर्थः द्वि-विधः अयोनिः अन्य-च्छाया-योनिः वा

3,2,09 अर्थो व्यक्तः सूक्ष्मश्च ।

अर्थः व्यक्तः सूक्ष्मः च

3,2,10 सूक्ष्मो भाव्यो वासनीयश्च ।

सूक्ष्मः भाव्यः वासनीयः च

3,2,11 उक्तिवैचित्र्यं माधुर्यम् ।

उक्ति-वैचित्र्यं माधुर्यम्

3,2,12 अपारुष्यं सौकुमार्यम् ।

अ-पारुष्यं सौकुमार्यम्

3,2,13 अग्राम्यत्वमुदारता ।

अ-ग्राम्यत्वम् उदारता

3,2,14 वस्तुस्वभावावस्फुटत्वमर्थव्यक्तिः ।

वस्तु-स्व-भाव-अवस्फुटत्वम् अर्थ-व्यक्तिः

3,2,15 दीप्तरसत्वं कान्तिः ।

दीप्त-रसत्वं कान्तिः

आलङ्कारिकं नाम चतुर्थमधिकरणम्

प्रथमोऽध्यायः

झ्र्शब्दालङ्कारविचारःट

4,1,01 पदमनेकार्थमक्षरं वाऽऽवृतं स्थाननियमे यमकम् ।

पदम् अनेक-अर्थम् अक्षरं वा आवृतं स्थान-नियमे यमकम्

4,1,02 पादः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ।

पादः पादस्य एकस्य अनेकस्य च आदि-मध्य-अन्त-भागाः स्थानानि

4,1,03 भङ्गादुत्कर्षः ।

भङ्गात् उत्कर्षः

4,1,04 शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ।

शृङ्खला परिवर्तकः चूर्णम् इति भङ्ग-मार्गः

4,1,05 वर्णविच्छेदचलनं शृङ्खला ।

वर्ण-विच्छेद-चलनं शृङ्खला

4,1,06 सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ।

सङ्ग-विनिवृत्तौ स्वरूप-आपत्तिः परिवर्तकः

4,1,07 पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ।

पिण्ड-अक्षर-भेदे स्वरूप-लोपः चूर्णम्

4,1,08 शेषः सरूपोऽनुप्रासः ।

शेषः स-रूपः अनुप्रासः

4,1,09 अनुल्वणो वर्णानुप्रासः श्रेयान् ।

अनुल्वणः वर्ण-अनुप्रासः श्रेयान्

4,1,10 पादानुप्रासः पादयमकवत् ।

पाद-अनुप्रासः पाद-यमकवत्

द्वितीयोऽध्यायः

झ्र्उपमाविचारःट

4,2,01 उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।

उपमानेन उपमेयस्य गुण-लेशतः साम्यम् उपमा

4,2,02 गुणबाहुल्यतश्च कल्पिता ।

गुण-बाहुल्यतः च कल्पिता

4,2,03 तद्द्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ।

तद्-द्वैविध्यं पद-वाक्य-अर्थ-वृत्ति-भेदात्

4,2,04 सा पूर्णा लुप्ता च ।

सा पूर्णा लुप्ता च

4,2,05 गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ।

गुण-द्योतक-उपमान-उपमेय-शब्दानां सामग्र्ये पूर्णा

4,2,06 लोपे लुप्ता ।

लोपे लुप्ता

4,2,07 स्तुतिनिन्दातत्त्वाख्यानेषु ।

स्तुति-निन्दा-तत्त्व-आख्यानेषु

4,2,08 हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासम्भवास्तद्दोषाः ।

हीनत्व-अधिकत्व-लिङ्ग-वचन-भेद-असादृश्य-असम्भवाः तद्-दोषाः

4,2,09 जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ।

जाति-प्रमाण-धर्म-न्यूनता उपमानस्य हीनत्वम्

4,2,10 धर्मयोरेकनिर्देशेऽन्यस्य संवित् साहचर्यात् ।

धर्मयोः एक-निर्देशे अन्यस्य संवित् साहचर्यात्

4,2,11 तेनाधिकत्वं व्याख्यातम् ।

तेन अधिकत्वं व्याख्यातम्

4,2,12 उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ।

उपमान-उपमेययोः लिङ्ग-व्यत्यासः लिङ्ग-भेदः

4,2,13 दृष्टः पुन्नपुंसकयोः प्रायेण ।

दृष्टः पुम्-नपुंसकयोः प्रायेण

4,2,14 लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे ।

लौकिक्यां समास-अभिहितायाम् उपमा-प्रपञ्चे

4,2,15 तेन वचनभेदो व्याख्यातः ।

तेन वचन-भेदः व्याख्यातः

4,2,16 अप्रतीतगुणसादृश्यमसादृश्यम् ।

अप्रतीत-गुण-सादृश्यम् असादृश्यम्

4,2,17 असादृश्यहता ह्युपमा तन्निष्ठाश्च कवयः ।

असादृश्य-हता हि उपमा तत्-निष्ठाः च कवयः

4,2,18 उपमानाधिक्यात् तदपोह इत्येके ।

उपमान-आधिक्यात् तद्-अपोहः इति एके

4,2,19 नापुष्टार्थत्वात् ।

न अ-पुष्ट-अर्थत्वात्

4,2,20 अनुपपत्तिरसम्भवः ।

अनुपपत्तिः असम्भवः

4,2,21 न विरुद्धोऽतिशयः ।

न विरुद्धः अतिशयः

तृतीयोऽध्यायः

झ्र्उपमा-प्रपञ्च-विचारःट

4,3,01 प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ।

प्रतिवस्तु-प्रभृतिः उपमा-प्रपञ्चः

4,3,02 उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ।

उपमेयस्य उक्तौ समान-वस्तु-न्यासः प्रतिवस्तु

4,3,03 अनुक्तौ समासोक्तिः ।

अनुक्तौ समासोक्तिः

4,3,04 किञ्चिदुक्तावप्रस्तुतप्रशंसा ।

किञ्चिद्-उक्तौ अप्रस्तुत-प्रशंसा

4,3,05 समेन वस्तुनाऽन्यापलापोऽपह्नुतिः ।

समेन वस्तुना अन्य-अपलापः अपह्नुतिः

4,3,06 उपमानोपमेयस्य गुणसाम्यात् तत्त्वारोपो रूपकम् ।

उपमान-उपमेयस्य गुण-साम्यात् तत्त्व-आरोपः रूपकम्

4,3,07 स धर्मेषु तन्त्रप्रयोगे श्लेषः ।

सः धर्मेषु तन्त्र-प्रयोगे श्लेषः

4,3,08 सादृश्याल्लक्षणा वक्रोक्तिः ।

सादृश्यात् लक्षणा वक्रोक्तिः

4,3,09 अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ।

अ-तद्-रूपस्य अन्यथा अध्यवसानम् अतिशय-अर्थम् उत्प्रेक्षा

4,3,10 सम्भाव्यधर्मतदुत्कर्षकल्पनाऽतिशयोक्तिः ।

सम्भाव्य-धर्म-तद्-उत्कर्ष-कल्पना अतिशयोक्तिः

4,3,11 उपमानोपमेयसंशयः सन्देहः ।

उपमान-उपमेय-संशयः सन्देहः

4,3,12 विरुद्धाभासत्वं विरोधः ।

विरुद्ध-आभासत्वं विरोधः

4,3,13 क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ।

क्रिया-प्रतिषेधे प्रसिद्ध-तत्-फल-व्यक्तिः विभावना

4,3,14 एकस्योपमेयोपमानत्वेऽनन्वयः ।

एकस्य उपमेय-उपमानत्वे अनन्वयः

4,3,15 क्रमेणोपमेयोपमा ।

क्रमेण उपमेयोपमा

4,3,16 समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ।

सम-विसदृशाभ्यां परिवर्तनं परिवृत्तिः

4,3,17 उपमेयोपमानानां क्रमसम्बन्धः क्रमः ।

उपमेय-उपमानानां क्रम-सम्बन्धः क्रमः

4,3,18 उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ।

उपमान-उपमेय-वाक्येषु एका क्रिया दीपकम्

4,3,19 तत्त्रैविध्यं, आदिमध्यान्तवाक्यवृत्तिभेदात् ।

तत्-त्रैविध्यं, आदि-मध्य-अन्त-वाक्य-वृत्ति-भेदात्

4,3,20 क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ।

क्रियया एव स्व-तद्-अर्थ-अन्वय-ख्यापनं निदर्शनम्

4,3,21 उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ।

उक्त-सिद्ध्यै वस्तुनः अर्थान्तरस्य एव न्यसनम् अर्थान्तरन्यासः

4,3,22 उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ।

उपमेयस्य गुण-अतिरेकित्वं व्यतिरेकः

4,3,23 एकगुणहानिकल्पनायां साम्यदाढ्र्यं विशेषोक्तिः ।

एक-गुण-हानि-कल्पनायां साम्य-दाढ्र्यं विशेषोक्तिः

4,3,24 सम्भाव्यविशिष्टकर्माकरणान्निन्दा स्तोत्रार्था व्याजस्तुतिः ।

सम्भाव्य-विशिष्ट-कर्म-अकरणात् निन्दा स्तोत्र-अर्था व्याजस्तुतिः

4,3,25 व्याजस्य सत्यसारूप्यं व्याजोक्तिः ।

व्याजस्य सत्य-सारूप्यं व्याजोक्तिः

4,3,26 विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ।

विशिष्टेन साम्यार्थम् एक-काल-क्रिया-योगः तुल्ययोगिता

4,3,27 उपमानाक्षेपश्चाक्षेपः ।

उपमान-आक्षेपः च आक्षेपः

4,3,28 वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ।

वस्तु-द्वय-क्रिययोः तुल्य-कालयोः एक-पद-अभिधानं सहोक्तिः

4,3,29 यत्सादृश्यं तत्सम्पत्तिः समाहितम् ।

यत्-सादृश्यं तत्-सम्पत्तिः समाहितम्

4,3,30 अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः ।

अलङ्कारस्य अलङ्कार-योनित्वं संसृष्टिः

4,3,31 तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ।

तद्-भेदौ उपमा-रूपक-उत्प्रेक्षा-अवयवौ

4,3,32 उपमाजन्यं रूपकमुपमारूपकम् ।

उपमा-जन्यं रूपकम् उपमा-रूपकम्

4,3,33 उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ।

उत्प्रेक्षा-हेतुः उत्प्रेक्षा-अवयवः

प्रायोगिकं नाम पञ्चममधिकरणम्

प्रथमोऽध्यायः

झ्र्काव्य-समयःट

5,1,01 नैकं पदं द्विः प्रयोज्यं प्रायेण ।

न एकं पदं द्विः प्रयोज्यं प्रायेण

5,1,02 नित्यं संहितैकपदवत् पादेष्वर्धान्तवर्जम् ।

नित्यं संहिता एक-पदवत् पादेषु अर्ध-अन्त-वर्जम्

5,1,03 न पादान्तलघोर्गुरुत्वञ्च सर्वत्र ।

न पाद-अन्त-लघोः गुरुत्वं च सर्वत्र

5,1,04 न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ।

न गद्ये समाप्त-प्रायं वृत्तम् अन्यत्र उद्गत-आदिभ्यः संवादात्

5,1,05 न पादादौ खल्वादयः ।

न पाद-आदौ खलु-आदयः

5,1,06 नार्धे किञ्चिदसमाप्तप्रायं वाक्यम् ।

न अर्धे किञ्चिद् असमाप्त-प्रायं वाक्यम्

5,1,07 न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ।

न कर्मधारयः बहुव्रीहि-प्रतिपत्ति-करः

5,1,08 तेन विपर्ययो व्याख्यातः ।

तेन विपर्ययः व्याख्यातः

5,1,09 सम्भाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ।

सम्भाव्य-निषेध-निवर्तने द्वौ प्रतिषेधौ

5,1,10 विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ।

विशेषण-मात्र-प्रयोगः विशेष्य-प्रतिपत्तौ

5,1,11 सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य ।

सर्वनाम्ना अनुसन्धिः वृत्ति-च्छन्नस्य

5,1,12 सम्बन्धसम्बन्धेऽपि षष्ठी क्वचित् ।

सम्बन्ध-सम्बन्धे अपि षष्ठी क्वचित्

5,1,13 अतिप्रयुक्तं देशभाषापदम् ।

अति-प्रयुक्तं देश-भाषा-पदम्

5,1,14 लिङ्गाध्याहारौ ।

लिङ्ग-अध्याहारौ

5,1,15 लक्षणाशब्दाश्च ।

लक्षणा-शब्दाः च

5,1,16 न तद्बाहुल्यमेकत्र ।

न तद्-बाहुल्यम् एकत्र

5,1,17 स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ।

स्तन-आदीनां द्वित्व-आविष्टा जातिः प्रायेण

द्वितीयोऽध्यायः

झ्र्शब्द-शुद्धिःट

5,2,01 रुद्रावित्येकशेषोऽन्वेष्यः ।

रुद्रौ इति एक-शेषः अन्वेष्यः

5,2,02 मिलिक्लबिक्षपिप्रभृतीनां धातुत्वं, धातुगणस्यासमाप्तेः ।

मिलि-क्लबि-क्षपि-प्रभृतीनां धातुत्वं, धातु-गणस्य अ-समाप्तेः

5,2,03 वलेरात्मनेपदमनित्यं ज्ञापकात् ।

वलेः आत्मनेपदम् अ-नित्यं ज्ञापकात्

5,2,04 चक्षिङो द्व्यनुबन्धकरणम् ।

चक्षिङः द्वि-अनुबन्ध-करणम्

5,2,05 क्षीयते इति कर्मकर्तरि ।

क्षीयते इति कर्म-कर्तरि

5,2,06 खिद्यते इति च ।

खिद्यते इति च

5,2,07 मार्गेरात्मनेपदमलक्ष्म ।

मार्गेः आत्मनेपदम् अलक्ष्म

5,2,08 लोलमानादयश्चानशि ।

लोलमान-आदयः चानशि

5,2,09 लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ।

लभेः गति-अर्थत्वात् णिचि अ-णौ कर्तुः कर्मत्व-अ-कर्मत्वे

5,2,10 ते मे शब्दौ निपातेषु ।

ते मे शब्दौ निपातेषु

5,2,11 तिरस्कृत इति परिभूतेऽन्तध्र्युपचारात् ।

तिरस्कृतः इति परिभूते अन्तर्धि-उपचारात्

5,2,12 नैकशब्दः सुप्सुपेति समासात् ।

नैक-शब्दः सुप्-सुपा इति समासात्

5,2,13 मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ।

मधु-पिपासु-प्रभृतीनां समासः गमि-गामि-आदिषु पाठात्

5,2,14 त्रिवलीशब्दः सिद्धः संज्ञा चेत् ।

त्रि-वली-शब्दः सिद्धः संज्ञा चेत्

5,2,15 बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ।

बिम्ब-अधरः इति वृत्तौ मध्यम-पद-लोपिन्याम्

5,2,16 आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ।

आमूललोल-आदिषु वृत्तिः विस्पष्ट-पटुवत्

5,2,17 न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः पूरणेनान्यतद्धितत्वात् ।

न धान्य-षष्ठ-आदिषु षष्ठी-समास-प्रतिषेधः पूरणेन अन्य-तद्धितत्वात्

5,2,18 पत्रपीतिमादिषु गुणवचनेन ।

पत्र-पीतिमा-आदिषु गुण-वचनेन

5,2,19 अवज्र्यो बहुव्रीहिव्र्यधिकरणो जन्माद्युत्तरपदः ।

अ-वज्र्यः बहुव्रीहिः व्यधिकरणः जन्म-आदि-उत्तर-पदः

5,2,20 हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ।

हस्त-अग्र-अग्र-हस्त-आदयः गुण-गुणिनोः भेद-अभेदात्

5,2,21 पूर्वनिपातेऽपभ्रंशो लक्ष्यः ।

पूर्व-निपाते अपभ्रंशः लक्ष्यः

5,2,22 निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ।

निपातेन अपि अभिहिते कर्मणि न कर्म-विभक्तिः परिगणनस्य प्रायिकत्वात्

5,2,23 शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात् ।

शक्यम् इति रूपं विलिङ्ग-वचनस्य अपि कर्म(न्)-अभिधायां सामान्य-उपक्रमात्

5,2,24 हानिवदाधिक्यमप्यङ्गानां विकारः ।

हानिवत् आधिक्यम् अपि अङ्गानां विकारः

5,2,25 न कृमिकीटानामित्येकवद्भावप्रसङ्गात् ।

न कृमि-कीटानाम् इति एकवद्-भाव-प्रसङ्गात्

5,2,26 न खरोष्ट्रावुष्ट्रखरमिति पाठात् ।

न खर-उष्ट्रौ उष्ट्र-खरम् इति पाठात्

5,2,27 आसेत्यसतेः ।

आस इति असतेः

5,2,28 युध्येदिति युधः क्यचि ।

युध्येत् इति युधः क्यचि

5,2,29 विरलायमानादिषु क्यङ्निरूप्यः ।

विरलायमान-आदिषु क्यङ् निरूप्यः

5,2,30 अहेतौ हन्तेर्णिच् चुरादिपाठात् ।

अ-हेतौ हन्तेः णिच् चुर-आदि-पाठात्

5,2,31 अनुचरीति चरेष्टित्त्वात् ।

अनुचरी इति चरेः टित्त्वात्

5,2,32 केसरालमित्यलतेरणि ।

केसरालम् इति अलतेः अणि

5,2,33 पत्रलमिति लातेः के ।

पत्रलम् इति लातेः के

5,2,34 महीध्रादयो मूलविभुजादिदर्शनात् ।

महीध्र-आदयः मूल-विभुज-आदि-दर्शनात्

5,2,35 ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ।

ब्रह्म(न्)-आदिषु हन्तेः नियमात् अरि-ह(न्)-आदि-अ-सिद्धिः

5,2,36 ब्रह्मविदादयः कृदन्तवृत्त्या ।

ब्रह्म(न्)-विद्-आदयः कृदन्त-वृत्त्या

5,2,37 तैर्महीधरादयो व्याख्याताः ।

तैः मही-धर-आदयः व्याख्याताः

5,2,38 भिदुरादयः कर्मकर्तरि कर्तरि च ।

भिदुर-आदयः कर्म-कर्तरि कर्तरि च

5,2,39 गुणविस्तरादयश्चिन्त्याः ।

गुण-विस्तर-आदयः चिन्त्याः

5,2,40 अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ।

अवतर-अपचाय-शब्दयोः दीर्घ-ह्रस्वत्व-व्यत्यासः बालानाम्

5,2,41 शोभेति निपातनात् ।

शोभा इति निपातनात्

5,2,42 अविधौ गुरोः स्त्रियां बहुलं विवक्षा ।

अ-विधौ गुरोः स्त्रियां बहुलं विवक्षा

5,2,43 व्यवसितादिषु क्तः कर्तरि चकारात् ।

व्यवसित-आदिषु क्तः कर्तरि चकारात्

5,2,44 आहेति भूतेऽन्यणलन्तभ्रमाद् ब्रुवो लटि ।

आह इति भूते अन्य-णल्-अन्त-भ्रमात् ब्रुवः लटि

5,2,45 शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ।

शबल-आदिभ्यः स्त्रियां टापः अ-प्राप्तिः

5,2,46 प्राणिनि नीलेति चिन्त्यम् ।

प्राणिनि नीला इति चिन्त्यम्

5,2,47 मनुष्यजातेर्विवक्षाविवक्षे ।

मनुष्य-जातेः विवक्षा-अविवक्षे

5,2,48 ऊकारान्तादप्यूङ्प्रवृत्तेः ।

ऊकार-अन्तात् अपि ऊङ्-प्रवृत्तेः

5,2,49 कार्तिकीय इति ठञ् दुर्धरः ।

कार्तिकीयः इति ठञ् दुर्धरः

5,2,50 शार्वरमिति च ।

शार्वरम् इति च

5,2,51 शाश्वतमिति प्रयुक्तेः ।

शाश्वतम् इति प्रयुक्तेः

5,2,52 राजवंश्यादयः साध्वर्थे यति भवन्ति ।

राज-वंश्या-आदयः साधु-अर्थे यति भवन्ति

5,2,53 दारवशब्दो दुष्प्रयुक्तः ।

दारव-शब्दः दुष्-प्रयुक्तः

5,2,54 मुग्धिमादिषु इमनिज्मृग्यः ।

मुग्धिमा-आदिषु इमनिज् मृग्यः

5,2,55 औपम्यादयश्चातुर्वण्र्यवत् ।

औपम्य-आदयः चातुर्-वण्र्यवत्

5,2,56 ष्यञः षित्करणादीकारो बहुलम् ।

ष्यञः षित्-करणात् ईकारः बहुलम्

5,2,57 धन्वीति व्रीह्यादिपाठात् ।

धन्वी इति व्रीहि-आदि-पाठात्

5,2,58 चतुरस्रशोभीति णिनौ ।

चतुरस्र-शोभि(अ) इति णिनौ

5,2,59 कञ्चुकीया इति क्यचि ।

कञ्चुकीयाः इति क्यचि

5,2,60 बौद्धप्रतियोग्यपेक्षायामपि आतिशायनिकाः ।

बौद्ध-प्रतियोगि(न्)-अपेक्षायाम् अपि आतिशायनिकाः

5,2,61 कौशिलादय इलचि वर्णलोपात् ।

कौशिल-आदयः इलचि वर्ण-लोपात्

5,2,62 मौक्तिकमिति विनयादिपाठात् ।

मौक्तिकम् इति विनय-आदि-पाठात्

5,2,63 प्रातिभादयः प्रज्ञादिषु ।

प्रातिभ-आदयः प्रज्ञा-आदिषु

5,2,64 न सरजसमित्यनव्ययीभावे ।

न सरजसम् इति अन्-अव्ययीभावे

5,2,65 न धृतधनुषीत्यसंज्ञायाम् ।

न धृत-धनुषि इति अ-संज्ञायाम्

5,2,66 दुर्गन्धि पदे इद्दुर्लभः ।

दुर्गन्धि पदे इद् दुर्लभः

5,2,67 सुदत्यादयः प्रतिविधेयाः ।

सुदति-आदयः प्रतिविधेयाः

5,2,68 क्षतदृढोरस इति न कप्तदन्तविधिप्रतिषेधात् ।

क्षत-दृढ-उरसः इति न कप् तद्-अन्त-विधि-प्रतिषेधात्

5,2,69 अवैहीति वृद्धिरवद्या ।

अवैहि इति वृद्धिः अवद्या

5,2,70 अपाङ्गनेत्रेति लुगलभ्यः ।

अपाङ्ग-नेत्रा इति लुक् अलभ्यः

5,2,71 नेष्टाः श्लिष्टप्रियादयः पुंवद्भावप्रतिषेधात् ।

न इष्टाः श्लिष्ट-प्रिय-आदयः पुंवद्-भाव-प्रतिषेधात्

5,2,72 दृढभक्तिरसौ सर्वत्र ।

दृढ-भक्तिः असौ सर्वत्र

5,2,73 जम्बुलतादयो ह्रस्वविधेः ।

जम्बु-लता-आदयः ह्रस्व-विधेः

5,2,74 तिलकादयोऽजिरादिषु ।

तिलक-आदयः अजिर-आदिषु

5,2,75 निशम्य निशमय्यशब्दौ प्रकृतिभेदात् ।

निशम्य निशमय्य-शब्दौ प्रकृति-भेदात्

5,2,76 संयम्यनियम्यशब्दावणिजन्तत्वात् ।

संयम्य-नियम्य-शब्दौ अणिजन्तत्वात्

5,2,77 प्रपीयेति पीङः ।

प्रपीय इति पीङः

5,2,78 दूरयतीति बहुलग्रहणात् ।

दूरयति इति बहुल-ग्रहणात्

5,2,79 गच्छतीप्रभृतिष्वनिषेध्यो नुम् ।

गच्छती-प्रभृतिषु अ-निषेध्यः नुम्

5,2,80 मित्रण गोप्त्रेति पुंवद्भावात् ।

मित्रेण गोप्त्रा इति पुंवद्-भावात्

5,2,81 वेत्स्यसीति पदभङ्गात् ।

वेत्स्यसि इति पद-भङ्गात्

5,2,82 कामयानशब्दः सिद्धोऽनादिश्चेत् ।

कामयान-शब्दः सिद्धः अनादिः चेत्

5,2,83 सौहृददौहृदावणि हृद्भावात् ।

सौहृद-दौहृदौ अणि हृद्-भावात्

5,2,84 विरम इति निपातनात् ।

विरमः इति निपातनात्

5,2,85 उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ।

उपरि-आदिषु सामीप्ये द्विः-उक्तेषु द्वितीया

5,2,86 मन्दं मन्दमित्यप्रकारार्थत्वे ।

मन्दं मन्दम् इति अप्रकार-अर्थत्वे

5,2,87 न निद्राद्रुगिति भष्भावप्राप्तेः ।

न निद्रा-द्रुक् इति भष्-भाव-प्राप्तेः

5,2,88 निष्यन्द इति षत्वं चिन्त्यम् ।

निष्यन्दः इति षत्वं चिन्त्यम्

5,2,89 नांगुलिसंग इति मूर्धन्यविधेः ।

न अंगुलि-संगः इति मूर्धन्य-विधेः

5,2,90 तेनावन्तिसेनादयः प्रत्युक्ताः ।

तेन अवन्ति-सेन-आदयः प्रत्युक्ताः

5,2,91 नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ।

न इन्द्र-वाहने णत्वम् आहितत्वस्य अविवक्षितत्वात्