विचख्नुगीता

विकिस्रोतः तः

विचख्नुगीता ..


अत्राप्युदाहरन्तीममितिहासं पुरातनम् .

प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना .. १..

छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम् .

गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः .. २..

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् .

हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता .. ३..

अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः .

संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता .. ४..

सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत् .

कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः .. ५..

तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता .

अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता .. ६..

उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः .

आचार इत्यनाचाराः कृपणाः फलहेतवः .. ७..

यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः .

वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते .. ८..

मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् .

धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् .. ९..

कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् .

विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः .

पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् .. १०..

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः .

यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् .

महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् .. ११..

शरीरमापदश्चापि विवदन्त्यविहिंसतः .

कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ..१२

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा .

तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् .. १३

इति विचख्नुगीता समाप्ता .
"https://sa.wikisource.org/w/index.php?title=विचख्नुगीता&oldid=37676" इत्यस्माद् प्रतिप्राप्तम्