पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
तृतीयः सर्गः। ॥

सहचरमधुहस्तन्यस्तचूतागुरास्व:
शतमखमुपवस्थे प्राञ्जलिः (१)पुष्पधन्वा ॥६४॥

तृतीयः सर्गः।

तस्मिन्मघोनस्विदशान् विहाय
सहसमक्षणां युगपत्पपात ।

धनुयस्य स पुष्पधन्वा कामः ॥ “वा संज्ञायाम्" इत्यनङ् । "ललितं विष सुन्दरम् इत्यमरः । ललितायाः सुन्दर्या योषितो भवौ लते इव चारुणो शृङ्गे कोटौ यस्य सत्तथोक्तचापम् । रति: स्मरप्रिया ॥ "रतिः स्मरप्रिया" इत्यमरः । तस्या वल- यपदानि कणस्थानान्यङ्कविहं यस्य सनथोलो कण्ह पासब्ध लगयित्वा ॥ चापकण्ठविशेषणाभ्यां शृङ्गारकनिधेत्रिभुवनैकचौरस्य शृङ्गारवीरोपकरणेषु तस्यरसत्व व्यज्यते । सहचरस्य सख्यमंधोः वसन्तस्य हस्ते न्यस्त चतारमेवास्त्रं यस्य स तथोताः प्रालिः कृतालि: सन् । शतमखमिन्द्रमुफ्तस्थे मङ्गतवान् ॥ सङ्गतिकरणादात्मनेपदम् ॥ अथ खभावोलि:-- "खभावोतिरसौ चार यथावस्तुवर्णनम्" इति । मालिमी. हत्तमेतत- ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्ष- णात ॥३४॥

इति श्रीमन्महामहोपाध्यायकोलाचलमशिनाथभूरिविरचितया

सब्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदास-

सातौ कुमारसम्भवे महाकाव्ये बसायात-

कारो नाम हितोयः सर्गः।


तस्मिबिति । मघोन इन्द्रस्याणां सहसं विराहत्ता दश परिमाणमेषामिति विदशान्देवान् । “संख्ययाव्ययासबादरा-


(१) पुष्पकेतुः।