गरुडपुराणम्/आचारकाण्डः/अध्यायः १२३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२२ गरुडपुराणम्
अध्यायः १२३
वेदव्यासः
आचारकाण्डः, अध्यायः १२४ →

श्रीगरुडमहापुराणम् १२३

ब्रह्मोवाच ।
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् ।
एकभक्तेन नक्तेन मासं वायाचितेन वा ॥ १,१२३.१ ॥
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः ।
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥ १,१२३.२ ॥
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥ १,१२३.३ ॥
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् ।
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥ १,१२३.४ ॥
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः ।
स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत् ॥ १,१२३.५ ॥
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् ।
नैवेद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥ १,१२३.६ ॥
ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् ।
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ १,१२३.७ ॥
प्रथमेऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितीयक ।
बिल्वपत्रैर्जानुदेशं नाभिं गन्धेन चापरे ॥ १,१२३.८ ॥
स्कन्धा बिल्वजवाभिश्च पञ्चमेऽह्नि शिरोऽर्चयेत् ।
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात् ॥ १,१२३.९ ॥
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् ।
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक् ॥ १,१२३.१० ॥
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः ।
अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम् ॥ १,१२३.११ ॥
एकादशी द्वादशी च निशान्ते च त्रयोदशी ।
नित्यमेकादशी यत्र तत्र सन्निहितो हरिः ॥ १,१२३.१२ ॥
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः ।
द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत् ॥ १,१२३.१३ ॥
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् ।
पौर्णमास्याममावास्यां प्रतिपन्मिश्रितां मुने ॥ १,१२३.१४ ॥
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् ।
चतुर्थ्या सङ्गतां नित्यं चतुर्थीञ्चानया युताम् ।
पञ्चमीं षष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम् ॥ १,१२३.१५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः