गरुडपुराणम्/आचारकाण्डः/अध्यायः १२८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२७ गरुडपुराणम्
अध्यायः १२८
वेदव्यासः
आचारकाण्डः, अध्यायः १२९ →

श्रीगरुडमहापुराणम् १२८
ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः ।
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥ १,१२८.१ ॥

नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः ।
नित्यं त्रिषवणं स्नायादधः शयी जितेन्द्रियः ॥ १,१२८.२ ॥

स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम् ।
पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः ॥ १,१२८.३ ॥

कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः ।
केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् ॥ १,१२८.४ ॥

कांस्यं माषं मसूरं चचणकं कोरदूषकम् ।
शाकं मधु परान्नं च वर्जयेदुपवासवान् ॥ १,१२८.५ ॥

पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम् ।
उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ १,१२८.६ ॥

दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतं चरेत् ।
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ॥ १,१२८.७ ॥

उपवासः प्रदुष्येत दिवास्वप्ना क्षमैथुनात् ।
क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ॥ १,१२८.८ ॥

देवपूजाग्निहवने सन्तोषोस्तेयमेव च ।
सर्वव्रतेष्वयं धर्मः सामान्यो दशधास्मृतः ॥ १,१२८.९ ॥

नक्षत्रदर्शनान्नक्तमनक्तं निशि भोजनम् ।
गोमूत्रं च पल दद्यादर्धाङ्गुष्ठं तु गोमयम् ॥ १,१२८.१० ॥

क्षीरं सप्तपलं दद्याद्दध्नश्चैव पलत्रयम् ।
घृतमेकफलं दद्यात्पलमेकं कुशोदकम् ॥ १,१२८.११ ॥

गायत्त्र्या चैव गन्धेति आप्यायस्व दृ दधिग्रहः ।
तेजोऽसीति च देवस्य ब्रह्मकूर्चव्रतं चरेत् ॥ १,१२८.१२ ॥

अग्न्याधानं प्रतिष्ठां तु यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ १,१२८.१३ ॥

माङ्गल्यमभिषेकं च मलमासे विवर्जयत् ।
दर्शाद्दर्शस्य चान्द्रः स्यात्त्रिंशाहोभिस्तु सावनः ॥ १,१२८.१४ ॥

रविसंक्रमणात्सौरो नाक्षत्रः सप्तविंशतिः ।
सौरो मासो विवाहाय यज्ञादौ सावनस्थितिः ॥ १,१२८.१५ ॥

युग्माग्नियुगभूतानि षण्मुन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ १,१२८.१६ ॥

प्रतिपद्यप्यमावास्या तिथ्योर्मस्यं महाफलम् ।
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुरा कृतम् ॥ १,१२८.१७ ॥

प्रारब्धतपसा स्त्रीणां रजो हन्याद्व्रतं न हि ।
अन्यैर्दानादिकं कुर्यात्कायिकं स्वयमेव च ॥ १,१२८.१८ ॥

क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि ।
दिनत्रयं न भुञ्जीत शिरसो मुण्डनं भवेत् ॥ १,१२८.१९ ॥

असामर्थ्ये शरीरस्य पुत्रादीन्कारयेद्व्रतम् ।
व्रतस्थं मूर्छितं विप्रं जलादीन्यनुपाययेत् ॥ १,१२८.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रतपरिभाषा नामाष्टाविंशत्युत्तरशततमोऽध्यायः