गरुडपुराणम्/आचारकाण्डः/अध्यायः १२९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२८ गरुडपुराणम्
अध्यायः १२९
वेदव्यासः
आचारकाण्डः, अध्यायः १३० →

श्रीगरुडमहापुराणम् १२९
ब्रह्मोवाच ।
वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ ।
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥ १,१२९.१ ॥

प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ।
चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि ।
गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः ॥ १,१२९.२ ॥

सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात् ।
कार्तिके त सितेऽष्टम्यां पुष्पहारी च वत्सरम् ॥ १,१२९.३ ॥

पुष्पादिदाता रूपेण रूपभागी भवेन्नरः ।
कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया ॥ १,१२९.४ ॥

यजेदशून्यशय्यायां फलं दद्याद्द्विजातये ।
शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै ॥ १,१२९.५ ॥

उमांशिवं हुताशं च तृतीयायां च पूजयेत् ।
हविष्यमन्न नैवेद्य देय दमनकं तथा ॥ १,१२९.६ ॥

चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम् ।
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ॥ १,१२९.७ ॥

समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् ।
संपूज्य विप्रमिथनं भवानी प्रीयतामिति ॥ १,१२९.८ ॥

गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम् ।
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ॥ १,१२९.९ ॥

मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ।
मार्गेतृतीयामारभ्य अवियोगादिमाप्नुयात् ॥ १,१२९.१० ॥

चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः ।
दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥ १,१२९.११ ॥

वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात् ।
गः स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः ॥ १,१२९.१२ ॥

ग्लैं ग्लांहृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा ।
गूं वर्म गों च गैं नेत्रं गों च आवाहनादिषु ॥ १,१२९.१३ ॥

आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः ।
दीपोल्काय महोल्काय बलिश्चाथ विस (मार्) जनम् ॥ १,१२९.१४ ॥

सिदेधोल्काय च गायत्त्री (त्र) न्यासोंगुष्ठादिरीरितः ।
ओं महाकर्णाय विद्महेवक्रतुण्डाय धीमहितन्नो दन्तिः प्रचोदयात् ॥ १,१२९.१५ ॥

पूजयोत्तिलहोमैश्च एते पूज्या गणास्तथा ।
गणाय गणपतये स्वाहा कूष्माण्डकाय च ॥ १,१२९.१६ ॥

अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे ।
ओं श्याम (व) दन्तविकरालास्याहवेपाय वै नमः ॥ १,१२९.१७ ॥

पद्मदंष्टाय स्वाहान्ते मुद्रा वै नर्तनं गणे ।
हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥ १,१२९.१८ ॥

मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद्गण ।
अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुः पुत्रसन्ततिम् ॥ १,१२९.१९ ॥

सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम् ।
जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत् ॥ १,१२९.२० ॥

यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोद (मण्ड) कैः ।
विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात् ॥ १,१२९.२१ ॥

पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि ।
आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम् ॥ १,१२९.२२ ॥

मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत् ।
सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम् ॥ १,१२९.२३ ॥

विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः ।
सोऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च ॥ १,१२९.२४ ॥

गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः ।
नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः ॥ १,१२९.२५ ॥

धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः ।
गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम् ॥ १,१२९.२६ ॥

पृथक्समस्तं मेधावी सर्वान्कामानवाप्नुयात् ।
श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे ॥ १,१२९.२७ ॥

वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्टः कर्कोटकधनञ्जयौ ॥ १,१२९.२८ ॥

घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः ।
अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ॥ १,१२९.२९ ॥

तथा कर्काटकं नागं धृतराष्ट्रं च शङ्खकम् ।
कालीयं तक्षकं चैव पिङ्गलं मासिमासि च ॥ १,१२९.३० ॥

यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत् ।
द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत् ॥ १,१२९.३१ ॥

पञ्चम्यां पूजयेन्नागाननन्तान्द्यान्महोरगान् ।
क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम् ।
नागा अभयहस्ताश्च दष्टोद्धारातु पञ्चमी ॥ १,१२९.३२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमोऽध्यायः